संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्|
अथसूतिकामरणविधि:

और्ध्वदेहिकादिप्रकरणम् - अथसूतिकामरणविधि:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ देशकालौसंकीर्त्यामुकगोत्रायाअमुकनाम्न्या:सूतिकावस्थामरणजन्यप्रत्यवायपरिहा
रार्थंऔर्ध्वदेहिकयोग्यतार्थंचगोनिष्क्रयाध्यन्यतमप्रत्याम्नायत्वेनकृच्छ्रैकमितिकृच्छ्रत्रयात्म
कचांद्रायणत्रयप्रायश्चित्तपूर्वकंशूर्पेणशतस्नानानिकारयिष्ये इतिसंकल्प्यस्वयंस्नात्वाशूर्पोद
केन अष्टोत्तरशतवारंतांस्नापयित्वा कुंभेजलमादयपंचगव्यंतत्रक्षिप्त्वा आपोहिष्ठीयवामदे
व्यवारुण्यादिपुण्यऋग्भिरभिमंत्र्यपावमानीयैरपि आपोहिष्ठेतितिसृभि:संस्त्राप्यविधिनादहे
त् ॥
सूतिकावस्थायांमरणेतत्रापिदिनभेदेनप्रायश्चित्तमुक्तंनिर्णयसिंधौ तच्चप्रथमेत्र्यबंद्वितीये
ब्दव्दयंतृतीयेअब्दं तदूर्ध्वंमासपर्यंतंकृच्छ्रत्रयमिति ॥
प्रयोगरत्नेतुदशाहादुत्तरंयावन्मासंकृच्छ‍त्रयमिति  ॥ असूतकीशवंसंस्पृश्यशूर्पशतंक्षिपेदिति
निर्णयसिंधौ ॥ इतिसूतिकामरणेविधि: ॥

N/A

References : N/A
Last Updated : August 25, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP