संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्|
अथपंचकादिदाहविधि:

और्ध्वदेहिकादिप्रकरणम् - अथपंचकादिदाहविधि:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ पंचकमरणेशवसमीपेदेशकालौसंकीर्त्यअमुगोत्रस्यामुकनाम्न:पित्रादे:प्रेतस्यधनिष्ठा
पंचकमरणसूचितवंशारिष्टविनाशार्थंपंचकविधिंकरिष्ये ॥
दर्भमयीर्यवपिष्टानुलिप्ताऊर्णासूत्रवेष्टिता:पंचप्रतिमा:कृत्वानक्षत्रमंत्रैरभिमंत्र्यगंधपुष्पै:संपूज्यप्रथमांशिरसि द्वितीयांनेत्रयो: तृतीयांवामकुक्षौ चतुर्थींनाभौ पंचमींपादयो: इतिन्यस्य
तासुक्रमेणाज्यंजुहुयादेभिर्मंत्रै: ॥
ॐ प्रेतवाहायस्वाहा प्रेतवायायेदं० ॥ ॐ प्रेतसखायस्वाहा प्रेतसखायेदं० ॥ ॐ प्रेतपायस्वाहा प्रेतपायेदं० ॥
ॐ प्रेतभूमिपायस्वाहा प्रेतभूमिपायेदं० ॥ ॐ प्रेतहर्त्रेस्वाहा प्रेतहर्त्रइदं० ॥ तत:तदुपरिउद
कधारांदत्त्वा ॥
ॐ यमायसोमंसुनुतयमायजुहुताहवि: ॥ यमंहयज्ञोगच्छत्यग्निदूतोअरंकृतस्वाहा ॥ यमा
येदं० ॥
ॐ त्र्यंबकंयजामहेसुगंधिंपुष्टिवर्धनं ॥ उर्वारुकमिवबंधनान्मृत्योर्मुक्षीयमामृतात्स्वाहा ॥
मृत्यजयावेदं० ॥
इतिप्रत्येकंप्रतिमासुआज्याहुतीर्जुहुयात् ॥ तत:प्रेतमुखेकनकहीरकनीलपद्मरागमौक्तिके
तिपंचरत्नानितदभावेकर्षार्धंस्वर्णंतदभावेघृतंदत्त्वापुत्तलै:सहप्रेतंदहेत् ॥
त्रिपादृक्षमरणे ॥ अमुकपित्रादनक्षत्रमरणसूचितवंशारिष्टविनाशार्थंतव्दिधिंकरिष्ये ॥
पूर्ववत्पुत्तलिकात्रयंनिर्मायसंपूज्यदाहसमये ॥ प्रथमांशिरसि द्वीतीयांनेत्रयो: तृतीयांकुक्षौ
एवंन्यस्य प्रेतवाह १ प्रेतसख २ प्रेतप ३ इतिनामभिस्तदुपरिपूर्ववध्दृतंहुत्वायथालिंगंत्य
क्त्वाउदकधारांदत्त्वा यमायसोमंत्र्यंबकमितिमंत्राभ्यांप्रत्येकमाहुतिद्वयंहुत्वाप्रतिप्रतिमं ॥
ॐ वहवपांजातवेद:पितृभ्योयत्रैनान्वेत्थनिहितान्पराके ॥
मेदस:कुल्याउपैनान्स्त्रवंतुसत्याएताआशिष:संतुसर्वा:स्वाहा ॥ अग्नयेजातवेदसइदं० ॥
त्रिपुष्करद्विपुष्करमरणे ॥ देश० अमुकत्रिपुष्करयोगेद्विपुष्करयोगेवामरणसूचितवंशारि
ष्टविनाशार्थंकृच्छ्रत्रयप्रायश्चित्तंयथाशक्तिद्रव्यदानद्वाराहमाचरिष्ये ॥
पुनर्देश० अमुकस्यत्रिपुष्करयोगमरणसूचितवंशारिष्टविनाशार्थंत्रिपुष्करविधिंकरिष्ये ॥
त्रिपादवत्प्रतिमात्रयकरणाध्याज्याहुत्यंतंसर्वंकुर्यात् ॥
द्विपुष्करेतुप्रतिमाद्वयंकृत्वाप्रेतशिरसि १ नेत्रयो: २ न्यस्य प्रेतवाह प्रेतसख इतिनाम
भ्यांपूर्ववध्दृतंहुत्वान्यत्सर्वंपूर्ववत्कुर्यात् ॥

N/A

References : N/A
Last Updated : August 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP