संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्|
अथपंचगोदानानि

और्ध्वदेहिकादिप्रकरणम् - अथपंचगोदानानि

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ पापधेनुदानं ॥ आजन्मपार्जितंपापंमनोवाक्कायकर्मभि: ॥ तत्सर्वंनाशमायातुपाप
धेनुप्रदानत: ॥
ममुपितु: मनोवाक्कायकर्मभिराजन्मोपार्जितपापापनोदनकामोहंइमांकृष्णांपापनोदधेनुंयथा
शक्तिसोपस्करांरुद्रंदैवत्यांगोत्रायशर्मणेतुभ्यंसंप्रददे ॥
उत्क्रांतिधेनुदानं ॥ असूत्क्रांतौप्रवृत्तस्यसुखोत्क्रमणसिध्दये ॥ तुभ्यमेनांसंप्रददेधेनुमुत्क्रां
तिसंज्ञिताम् ॥
ममपितु:सुखेनप्राणोत्क्रमणप्रतिबंधकोक्तनिष्कृत्यनुक्तनिष्कृतिजनितसकलपापक्षयद्वारा
सुखेनप्राणोत्क्रमणसिध्यर्थंमिमामुत्क्रांतिसंज्ञितांधेनुंयथाशक्तिसोपस्करांरुद्रदैवत्यांगोत्रायशर्मणेतुभ्यमहंसंप्रददेनमम ॥
वैतरणीधेनुदानं ॥ तत्रोपकल्पनं ॥ पाटलांकृष्णांवाहेमशृंगाध्युपेतांकृष्णवस्त्रयुगच्छन्नांस
प्तधान्यसंयुक्तांछत्रोपानध्युगुलसंयुक्तांगांसंनिधाप्यद्रोणमितकार्पासशिखरेताम्रपात्रंतत्रमहि
षारुढंदक्षिणवामकरधृतलोहदंडपाशंहैमंयमंस्थापयित्वा ॥
तदग्रेरक्तपट्टबंधेक्षुदंडनिर्मितनौकोपरितांधेनुंस्थापयित्वातिथ्यादिसंकीर्त्य अमुकगोत्रस्या
मुकप्रेतस्ययमद्वारस्थितवैतरनींतर्तुंगोदानंकरिष्येइतिसंकल्प्य द्विजंवृत्वाहैमप्रतिमायाम
क्षतपुंजेवाविष्णुंविप्रंगांचसंपूज्यप्रार्थयेत् ॥
विष्णुरुपद्विजश्रेष्ठभूदेवगतिपावन ॥ तर्तुवैतरणीमस्यकृष्णांगांप्रददाम्यहम् ॥ धेनुकेत्वं
प्रतीक्षस्वयमद्वारेमहापथे ॥
उत्तितीर्षुरयंदेविवैतरण्यैनमोस्तुते ॥ यमद्वारपथेघोरेघोरावैतरणीनदी ॥ तांतर्तुमस्ययच्छा
मिकृष्णांवैतरणींतुगाम् ॥
ममपितु:यमद्वारस्थितवैतरण्याख्यनध्युत्तरणार्थंइमांकृष्णांगांसवत्सांयमप्रतिमायुक्तांकृष्ण
वस्त्रयुगच्छन्नांसप्तधान्ययुतांरक्तमाल्याध्यलंकृतांयथाशक्तिस्वर्णश्रृंगाध्युपस्करोपेतांका
र्पासद्रोणशिखरांरुद्रदैवत्याम्गोत्रायशर्मणेतुभ्यमहंसंप्रददेइतितिलजलकुशयुतंगोषुच्छंविप्रहस्तेदध्यात् ॥
ऋणधेनुदानं ॥ ममपितु:ऐहिकामुष्मिकसप्तजन्मार्जितऋणपातकापाकरणार्थंगोदानंक० ॥
ऐहिकामुष्मिकंयच्चसप्तजन्मार्जितंऋणम् ॥
तत्सर्वंशुध्दिमायातुगामेकांददतोमम ॥ संकल्पवाक्यमुक्त्वाइमांगाइत्यादिपूर्ववत् ॥
मोक्षधेनुदानं ॥ मोक्षदोवासुदेवस्तुवेदशास्त्रेषुगीयते ॥ तत्प्रीतयेद्विजाग्र्यायमोक्षधेनुंददा
म्यहम् ॥
ममपितु:समस्तपापक्षयपूर्वकसंसारमोक्षावाप्तिकाम:श्रीपापापहमहाविष्णुप्रीतिकामश्चइमांमोक्षधेनुंयथाशक्तिसोपस्करांरुद्रदैवत्यांगोत्रायशर्मणेसंप्रददेनमम ॥
इतिपंचगोदानसंक्षेप: ॥

N/A

References : N/A
Last Updated : August 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP