संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्|
अथोपदानानि

और्ध्वदेहिकादिप्रकरणम् - अथोपदानानि

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ अन्नंचैवोदकुंभंचोपानहौचकमंडलु: ॥ छत्रंवस्त्रंतथायष्टिंलोहदंडंचदापयेत् ॥
अग्निष्टिकाप्रदीपंचतिलांस्तांबूलमेवच ॥
चंदनंपुष्पमालांचोपदानानिचतुर्दश ॥ पित्रादे:प्रेतस्योत्तमलोकप्राप्त्यर्थंपरलोकेतत्तद्दानक
ल्पोक्तफलावाप्तयेचतुर्दशोपदानानिक० ॥ आमान्नं ॥ अन्नमेवयतो० ॥ उदकुंभ: ॥
वारिपूर्णोघट:० ॥ उपानहदानं ॥ उपानहौप्रदास्यामिकंटकादिनिवारणे ॥
सर्वमार्गेषुसुखदेअत:शांतिंप्रयच्छमे ॥ कमंडलु: ॥ त्रिलोकीनाथ० उदपात्रेणसंतुष्ट:प्रयच्छ०
॥ छत्रं ॥ इहामुत्रातप० ॥ वस्त्रं ॥ शीतवातोष्णसं० ॥ यष्टिदानं ॥ त्रिलोकीनाथ० ॥
अनेनयष्टिदानेनप्र० ॥
लोहदंड: ॥ ज्ञानाज्ञानकृतंपापंतथालोभात्कृतंचिरात् ॥ लोहदंडप्रदानेनसर्वपापंव्यपोहतु ॥
अग्निष्टिका ॥ त्रिलोकीनाथ० अग्निष्टिकाप्रदानेनप्र० ॥ दीपदानं ॥
दीपोज्ञानप्रदोनित्यंदेवतानांप्रिय:सदा ॥ दानेनास्यभवेत्सौख्यंशांतिस्तद्वांछितंफलं ॥
तिलदानं ॥ महर्षेर्गोत्र० ॥ तांबूलदानं ॥ सोपस्करंचतांबूलंसर्वदामंगलप्रियं ॥ प्रियंचैवतु
देवानांसौगंध्यंवदनेस्तुवै ॥
चंदनं ॥ त्रिलोकीनाथ० चंदनस्यप्रदानेनप्रयच्छ० ॥ पुष्पमाला ॥ त्रिलोकीनाथ० ॥ पुष्प
मालाप्रदानेनप्र० ॥ इतिचतुर्दशोपदानानि ॥
केचित्तिललोहहेमकार्पासलवणभूमिधेनुसप्तधान्येत्यष्टदानान्याहु: ॥ त्रिलोकीनाथ०
कार्पासेनचसंतुष्ट:-सप्तधान्येनसंतुष्ट:इत्याध्यूह: ॥ सप्तधान्यानितु-यवव्रीहिगोधूमतिल
माषमुद्गप्रियंगुंसंज्ञानि ॥ अन्येमंत्राउपरिवज्ज्ञेया: ॥
सिध्दस्थालीदानं ॥ इमांपायसपूर्णांय:स्थालींघृतजलादिभि: ॥ दध्यात्संपत्तिपात्रंस्यादत:पा
हिमहेश्वर ॥
ऊर्णादानं ॥ उर्णावस्त्रंचारुचित्रंदेवानांप्रीतिवर्धनं ॥ सुखस्पर्शकरं यस्मादत:शांतिं० ॥
व्यजनदानं ॥ व्यजनंवायुदैवत्यंग्रीष्मकालेसुखप्रदं ॥ अस्यप्रदानात्सकला:संतुतस्यमनो
रथा: ॥ इति ॥
तिलपात्रदानं ॥ पित्रादे:जन्मप्रभृतिमरणांतंकृतनानाविधपापप्रणाशार्थं० ॥ तिला:पुण्या:प
वित्राश्चतिला:सर्वकरा:स्मृता: ॥
शुक्लावायदिवाकृष्णाऋषिगोत्रसमुभ्दवा: ॥ यानिकानिचपापानिब्रह्महत्यासमानिच ॥
तिलपात्रप्रदानेनतस्यविष्णुर्व्यपोहतु ॥
नग्नप्रच्छादनीयवस्त्रदानं ॥ शीतोष्णवातेत्यादि मंत्रउपरिवत् ॥

N/A

References : N/A
Last Updated : August 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP