संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
१ ते ५०

ऋज्वागतादिस्थानलक्षणं नामैकोनाशीतितमोऽध्यायः - १ ते ५०

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


अत ऊर्ध्वं प्रवक्ष्यामि नेविस्थानविधिक्रमम् ।
संपात्यारुघाणां हि जायन्ते नव वृत्तयः ॥१॥
पूर्वभृष्कागतं तेषां ततोऽर्ध्वं क्षरगतं भवेत् ।
ततः शचीक्षतं विद्यादध्यर्धाक्षमनन्तरम् ॥२॥
चत्वार्यूर्ध्वागतादीनि परावृत्तानि तानि च ।
ऋज्वागतपरावृत्तं ततोऽर्धर्ज्वागतादिकम् ॥३॥
शचीकृत् परावृत्तं ततोऽध्यर्धाक्षपूर्वकम् ।
पार्श्वागतं च नवमं स्थानं भित्तिकविग्रहम् ॥४॥
ऋज्वर्धऋजुनोर्मध्ये चत्वारि व्यन्तराणि च ।
अर्धर्जुसाचीकृतयोर्मध्ये च व्यन्तरत्रयम् ॥५॥
द्व्यर्धार्ज्वा साचीकृतयोर्मध्ये द्वे व्यन्तरे परे ।
परोद्व्यर्धक्षपार्श्व व्यन्तरं चैकमन्तरे ॥६॥
ऋज्वागतपरावृत्तपार्श्वाभ्यागतयोर्दश ।
अन्तरे व्यन्तराणि स्युः स्थानकान्यपराण्यपि ॥७॥
ऋज्वागताद्यं मध्यं च विग्रहं वेन्वा--- ।
ऋज्वागतां --- शेषभाव्यन्तरा व्यया ॥८॥
अर्धापाङ्गमर्धपुटमर्धार्धपुटमेव च ।
अर्धर्ज्वंसेऽपि कथितं सिलीदव्यन्तरं व्ययः ॥९॥
अर्धसाचीकृतं चैव स्वस्तिकं च ततः परम् ।
साचीकृतोशे द्वावुक्तावंशौ द्व्यर्धाक्षसंज्ञिते ॥१०॥
द्व्यर्धाक्षांशपरावृत्तं द्व्यर्धाक्षांसं च ते उभे ।
द्विज्वाक्षे व्यन्तरे प्रोक्ते चित्रशास्त्रविशारदैः ॥११॥
ऋज्वागतादध्यर्धाक्षं यथा प्रोक्तानि संज्ञया ।
व्यन्तराणि तथैव स्युः परावृत्ते यथाक्रमम् ॥१२॥
वैचित्र्यं भित्तिके नास्तीत्येव चित्रविचित्र्यं विविदो विदुः ।
एकान्नत्रिंशदेवं च स्थानानि व्यस्तवर्त्मना ॥१३॥
वैतस्त्यमन्तरं स्थाप्यं पादयोः सुप्रतिष्ठितम् ।
हिक्कायां पादयोश्चान्तभूमौ लम्बे प्रतिष्ठिते ॥१४॥
प्रोक्तमृज्वागतं पूर्वं प्रमाणेन निरूपितम् ।
ततोऽर्धर्ज्वागतस्येदं प्रमाणमुपलक्षयेत् ॥१५॥
ब्रह्मसूत्रं तु कर्तव्यं मुखस्यैव तु मध्यगम् ।
नेत्ररेखासमत्वेन तिर्यक्तालो भवेन्मुखम् ॥१६॥
अपाङ्गस्याक्षिकूटस्य कर्णस्य च भवेत्क्षयः ।
अन्यत्र कर्णमानं स्यादर्धाङ्गुलविशेषितम् ॥१७॥
दृक्सूत्रे ब्रह्मलेखाया अपरे स्यात्कलाहवम् ।
यच्छमात्राश्रुपातोक्षि क्षीयतान्योपवस्तथा ॥१८॥
त्रियवाः श्वेतभागः स्यात्तारा च प्रोक्तमानतः ।
विस्तारः श्वेतभागश्च करवीरोऽपि चोक्तवत् ॥१९॥
परभाः करवीरं स्याद्ब्रह्मसूत्रात्तथाङ्गुलम् ।
पूर्वभाकरवीरात्तु सङ्गमश्चाङ्गुलं भवेत् ॥२०॥
कर्णनेत्रान्तरं प्रोक्तं कलाध्यार्धाङ्गुलाधिका ।
पूर्वकू सर्वदिस्याविक्षायत्कथयेत्पराम् ॥२१॥
पुटोऽङ्गुलं ब्रह्मसूत्रात्कपोलाद् द्व्यङ्गुलं भवेत् ।
पूर्वे परत्र मात्रार्धं पुटः स्याच्छेषमुक्तवत् ॥२२॥
परभागान्तराष्ट स्यादङ्गुलं द्वियवाधिकम् ।
अधरः परभागे तु यवषट्कं विधीयते ॥२३॥
अधरान्ता कला गण्डो ब्रह्मसूत्रात् पुनर्हनुः ।
सार्धं मुखलेखाङ्गुलं ततः ॥२४॥
आरुड वा यत्कार्यं मुखयां पर्यतलेखया ।
परिवर्तसुखादेशा ज्ञात्वा कार्या प्रयत्नतः ॥२५॥
अपादमध्यं हि ज्ञातः सूत्रेऽन्यस्मिन् प्रवर्तिते ।
खरे लुप्येत तुर्यांशः पूर्वेत्वेवाविवर्धते ॥२६॥
कक्षाधरः परे भागे सूत्रतः पञ्चगोलकः ।
पूर्वभागे तृतं विद्यात्षड्गोलपरिमाणतः ॥२७॥
मध्ये सूत्रात् पार्श्वलेखा --- गावच्चतुष्कलम् ।
उरसो मध्यमात् सूत्रात्कक्षा स्यान्नवमाभवा ॥२८॥
द्गंतलेखात्तस्मात्वं विधाकलत्रयम् ।
स्तनाः पार्श्वकलां कुर्यात्स्तनं वा पतमण्डलम् ॥२९॥
परतो हस्तकः कार्यः कर्मयोगानुसारतः ।
पार्श्वपर्यन्त सर्वा भागे षषंडलालम् ॥३०॥
तथैव पूर्वहस्तस्य यथायोगं प्रकल्पना ।
अभ्ययस्वाग --- दीनां क्रिया स्याद्दक्षिणे करे ॥३१॥
मध्ये षडङ्गुला रेखा बाह्यसूत्रात्परे भवेत् ।
पूर्वस्मिन् बाह्यलेखा तो मध्ये स्यादष्टमात्रका ॥३२॥
नाभिदेशे परे भागे बाह्यासौ सप्तमात्रका ।
कलामात्रं भवेन्नाभिस्तस्याः पूर्वं नवाङ्गुला ॥३३॥
परे भागे कटिः सप्त मात्रा दश च पूर्वतः ।
ऊरुलेखा परे भागे मुखमानस्य मध्यतः ॥३४॥
प्राग्भागस्य बहिर्लेखा ----परजानुतः ।
परभागेन्द्र वास्तेश्च सूत्रस्यात्तद्वदङ्गुले ॥३५॥
परस्य नलकस्य स्याल्लेखा प्रागङ्गुलान्तरे ।
परभागस्य षष्ठांशाः सूत्रा प्रागङ्गुलद्वयोः ॥३६॥
नलेन परपादस्य भूमिलेखा विधीयते ।
ततोऽङ्गुष्ठोऽङ्गुलेनाधः पार्ष्णिरूर्ध्वं तदर्धतः ॥३७॥
अङ्गुष्ठाग्रं ब्रह्मसूत्रात्परस्मिन् पञ्चमात्रकम् ।
तलं च परभागज्ञैस्तिर्यक् पञ्चाङ्गुलं स्मृतम् ॥३८॥
सत्वितस्तलघाष्प्येः स्यादङ्गुष्ठाग्रं कलात्रये ।
अङ्गुल्योऽङ्गुष्ठतः सर्वा व्रजत्परयं क्रमात् ॥३९॥
सन्निवेशसवासाद द्विरङ्गुल्यतो नवाङ्गुलः ।
यथोक्तं जानु पूर्वं स्यात्सूत्रतश्चतुरङ्गुले ॥४०॥
नलकस्तद्वदेवास्य नलकौ त्र्यङ्गुलान्तरौ ।
सूत्रादक्षः कलास्तिस्राङ्गुष्ठस्त्वङ्गुलत्रयम् ॥४१॥
भूमिसूत्राद् गतोऽधस्तात्पूर्वाङ्गुष्ठो भवेत् कला ।
अङ्गुष्ठोऽङ्गुलयश्चेति सर्वमन्यद्यथोदितम् ॥४२॥
दृश्यपार्श्वतलप्रविपारंहौ मध्यमे तलम् ।
एवमुक्तप्रमाणेन ज्ञात्वा युक्त्या समादिशेत् ॥४३॥
अर्धर्ज्वागतमित्येतत्प्रवरं स्थानमीरितम् ।
लक्ष्म साची कृतस्याथ स्थानकस्याभिधीयते ॥४४॥
विन्यस्येद्ब्रह्मसूत्रं प्राक्स्थानबोधस्य सिद्धये ।
ललाटं परभागे स्यात्केशलेखा तथा कला ॥४५॥
परभागभ्रुवो लेखा --- र्धमुदाहृता ।
परता --- क्षिलेखायां कालिका द्वियतो ज्ञत ॥४६॥
ज्योतिषः स्यात्परे भागे तारा दृश्या यवोन्मिता ।
यवमात्रं ततो ज्योतिस्तस्मात्तारा यवद्वयम् ॥४७॥
श्वेतं च करवीरं च ततः प्रागुक्तमानतः ।
कनीलिका तु नासाया मूलं विद्याद्यवान्तरम् ॥४८॥
नासामूलं प्रमाणेन ततो ज्ञेयं यवत्रये ।
ब्रह्मसूत्रात्पूर्वभागे नगन्तोर्ध्वगोलकौ ॥४९
आपाङ्गं स्तात्रेतो विद्याद्द्विगोलकमितेऽन्तरे ।
तस्माद्भागेन कर्णान्तः कर्णः स्याद्विस्तरेण तु ॥५०॥

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP