संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
एकशालालक्षणफलादि नाम त्रयोविंशोऽध्यायः

एकशालालक्षणफलादि नाम त्रयोविंशोऽध्यायः

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


गृहाणामेकशालानां वक्ष्यामो लक्षणान्यथ ।
शस्तानां निन्दितानां च यथावदनुपूर्वशः ॥१॥
विन्यसेच्चतुरः पूर्वं गुरून् वर्णान् यथाविधि ।
एभ्य एव प्रसूयन्ते भेदाः षोडश वेश्मनाम् ॥२॥
गुरोरधो लघुं न्यस्येत्पूर्वं शेषं यथोपरि ।
गुरुभिः पूरयेत्पश्चाद्यावत्स्युर्लघवोऽखिलाः ॥३॥
विद्यादलिन्दान्सर्वेषु लघुस्थानेषु पण्डितः ।
सव्यावर्तं गृहमुखादेतांश्च विनियोजयेत् ॥४॥
एषामलिन्दसंयोगाद्भवनानां पृथक्पृथक् ।
नामानि गुणदोषाश्च वक्ष्यन्तेऽनुक्रमादतः ॥५॥
ध्रुवं धन्यं जयं नन्दं खरं कान्तं मनोरमम् ।
सुमुखं दुर्मुखं क्रूरं सुपक्षं धनदं क्षयम् ॥६॥
आक्रन्दं विपुलं चैव विजयं गृहमुत्तमम् ।
ध्रुवे जयमवाप्नोति धन्ये धान्यागमो भवेत् ॥७॥
जये सपत्नाञ्जयति नन्दे सर्वाः समृद्धयः ।
खरमायासदं वेश्म कान्ते च लभते श्रियम् ॥८॥
आयुरारोग्यमैश्वर्यं तथा वित्तस्य सम्पदः ।
मनोरमे मनस्तुष्टिर्गृहभर्तुः प्रकीर्तिता ॥९॥
सुमुखे राज्यसन्मानं दुर्मुखे कलहः सदा ।
क्रूरव्याधिभयं क्रूरे सुपक्षं गोत्रवृद्धिकृत् ॥१०॥
धनदे हेमरत्नादि गाश्चैव लभते पुमान् ।
क्षयं सर्वक्षयं गेहमाक्रन्दं ज्ञातिमृत्युदम् ॥११॥
आरोग्यं विपुले ख्यातिर्विजये सर्वसम्पदः ।
यदि धन्ये द्वितीयोऽपि मुखालिन्दः प्रयुज्यते ॥१२॥
तद्गृहं रम्यनामेह भर्तुः सौभाग्यकारकम् ।
मुखालिन्देन नन्दाख्यं द्वितीयेन सुयोजितम् ॥१३॥
तच्छ्रीधरमिति ख्यातं तस्मिन् श्रीर्नित्यमाविशेत् ।
अलिन्दश्चेद्द्वितीयोऽपि कान्तस्यास्ये निवेश्यते ॥१४॥
मुदितं तद्भवेद्भर्तुर्भूतिकृद्भवनोत्तमम् ।
सुमुखस्य यदालिन्दो वक्त्रेऽन्यो विनिवेश्यते ॥१५॥
वर्धमानं तदा तत्स्यात्स्वामिलक्ष्मीविवर्धनम् ।
क्रूरं युक्तं द्वितीयेन मुखालिन्देन मन्दिरम् ॥१६॥
करालं तद्विजानीयाद्भर्ता तस्य विनश्यति ।
अलिन्देन द्वितीयेन धनदं योजितं पुनः ॥१७॥
सुनाभं तद्भवेत् तस्मिन् पशून् पुत्रानवाप्नुयात् ।
आक्रन्दस्य पुरोभागे यद्यलिन्दः कृतोऽपरः ॥१८॥
ध्वाङ्क्षसंज्ञं गृहं तज्ज्ञा निन्दितं प्रवदन्ति तत्  ।
द्वितीयालिन्दघटना विजयस्य मुखे यदि ॥१९॥
तत्समृद्धमिति ख्यातं गृहं स्यात्पुण्यकर्मणाम् ।
यान्युक्तानि ध्रुवादीनि पूर्ववेश्मानि षोडश ॥२०॥
शालाविभागं ज्ञात्वैषां तिर्यक्षड्दारु विन्यसेत् ।
षोडशान्ये च भेदाः स्युः संज्ञाश्चैषामनुक्रमात् ॥२१॥
सुन्दरं वरदं भद्रं प्रमोदं विमुखं शिवम् ।
सर्वलाभं विशालं च विलक्षमशुभं ध्वजम् ॥२२॥
उद्द्योतं भीषणं शून्यमजितं कुलनन्दनम् ।
नामभिर्वेश्मनामेषां गुणदोषान्प्रकल्पयेत् ॥२३॥
यथार्थनामान्येतानि यस्मात्प्रोक्तान्यविस्तरात् ।
एभ्य एवापराणि स्युर्वेश्मान्यन्यानि षोडश ॥२४॥
शालापुरोविनिर्युक्ततिर्यक्षड्दारुकारणात् ।
हंसं सुलक्षणं सौम्यं जयन्तं भव्यमुत्तमम् ॥२५॥
रुचिरं सम्भृतं क्षेममाक्षेमं सुकृतं वृषम् ।
उच्छन्नं व्ययमानन्दं सुनन्दं चेति कीर्तितम् ॥२६॥
एषामपि यथार्थत्वाद्गुणदोषान् निरूपयेत् ।
शालामध्ये च तिर्यक्स्थं षड्दारु विनिवेशयेत् ॥२७॥
विहाय मर्मणां वेधानमीषामेव वेश्मनाम् ।
षोडशैव परेऽपि स्युर्भेदास्तांश्च यथाक्रमम् ॥२८॥
कथयामः समासेन यथार्थैरेव नामभिः ।
अलङ्कृतमलङ्कारं रमणं पूर्णमम्बरम् ॥२९॥
पुण्यं सुगर्भं कलशं दुर्गतं रिक्तमीप्सितम् ।
सुभद्रं वन्दितं दीनं विभवं सर्वकामदम् ॥३०॥
शालान्तः स्थितषड्दारुपश्चादपवरैः कृतैः ।
एभ्योऽपरेऽपि निर्दिष्टा भेदाः षोडश वेश्मनाम् ॥३१॥
प्रभवं भाविकं क्रीडं तिलकं क्रीडनं सुखम् ।
यशोदं कुमुदं कालं भासुरं सर्वभूषणम् ॥३२॥
वसुधारं धनहरं कुपितं वित्तवृद्धिदम् ।
कुलोदयं च विज्ञेयं गुणदोषास्तु पूर्ववत् ॥३३॥
अनन्तरमिहोक्तानि यानि वेश्मानि षोडश ।
प्रत्येकं तान्यलिन्देन परिकुर्याच्चतुर्दिशम् ॥३४॥
तद्भेदेभ्यः प्रसूतानि कथयामो विधानतः ।
चूडामणिं प्रभद्रं च क्षेमं शेखरमद्भुतम् ॥३५॥
विकाशं भूतिदं हृष्टं विरोधं कालपाशकम् ।
निरामयं सुशालं च रौद्रं मोघं मनोरथम् ॥३६॥
सुभद्रं चेति सदनं संज्ञाभिरुपलक्षयेत् ।
वेश्मनामेकशालानां शतं स्याच्चतुरुत्तरम् ॥३७॥
कथितं तच्च संस्थानैर्नामभिश्च यथाक्रमम् ।
हस्तिनी महिषी गावी छागली च यथाक्रमम् ॥३८॥
तद्द्वयेन द्विपूर्वाणि ब्रूमो नामानि वेश्मनाम् ।
द्विहंसकं द्विचक्राह्वं द्विसारसमथापरम् ॥३९॥
द्विकोकिलं बुधैः ख्यातं हस्तिन्यादेः क्रमाद्गृहम् ।
त्रीण्यायुः पशुधान्यानां क्रमादाद्यानि वृद्धये ॥४०॥
एतेषामेव नाशाय भवेद्वेश्म द्विकोकिलम् ।
इत्येकशालभवनान्युदितान्यलिन्द ।
षड्दारुकापवरकावरणादिभेदैः ।
संज्ञा च लक्षणफलैः करिणीमुखाभिः ।
शालाभिरेवमपराणि च युग्मजानि ॥४१॥

इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे एकशाललक्षणफलद्विहंसकादिलक्षणफलानि नाम त्रयोविंशोऽध्यायः ।

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP