संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
भूमिपरीक्षा नामाष्टमोऽध्यायः

भूमिपरीक्षा नामाष्टमोऽध्यायः

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


देशाश्च देशभूम्यश्च समासात्तव सम्प्रति ।
तत्सङ्ख्या तद्विभागाश्च प्रोच्यन्तेऽवहितः शृणु ॥१॥
देशः स्याज्जाङ्गलानूपसाधारणतया त्रिधा ।
त्रिविधस्याप्यथैतस्य यथावल्लक्ष्म कथ्यते ॥२॥
दूराम्बुरिरिणप्रायो ह्रस्वकण्टकिपादपः ।
रूक्षोष्णचण्डपवनः कृष्णमृत्तेषु जाङ्गलः ॥३॥
निम्नो भूरिजलः स्निग्धो बहुमत्स्यामिषो हिमः ।
स्यादनूपः सरित्प्रायः स्निग्धोच्छ्रितबहुद्रुमः ॥४॥
यः पुनर्नातिशीतोष्णः स्याद्देशद्वयलक्षणः ।
स साधारण इत्युक्तो देशो देशविशारदैः ॥५॥
जाङ्गलादिषु देशेषु त्रिपुण्येषु स्वलक्षणैः ।
युक्ताः षोडश विज्ञेया भूमयः प्रविभागतः ॥६॥
बालिशस्वामिनी भोग्या सीता गोचररक्षिणी ।
अपाश्रयवती कान्ता खनिमत्यात्मधारिणी ॥७॥
वणिक्प्रसाधिता द्र व्यसम्पन्नामित्रघातिनी ।
आश्रेणीपुरुषा शक्यसामन्ता देवमातृका ॥८॥
धान्या हस्तिवनोपेता सुरक्षा चेति षोडश ।
भुवः संज्ञाभिरुद्दिष्टा लक्ष्मासामथ कथ्यते ॥९॥
भूभुजा बालिशेनापि शक्यते या प्रशासितुम् ।
या च भद्र जना सा स्याद्बालिशस्वामिनी क्षितिः ॥१०॥
वितरन्त्यधिकं यस्यां भागभोगादिकान् करान् ।
नरा भूरिश्रियः सात्र भोग्येति क्षितिरुच्यते ॥११॥
यस्यां नदाश्च नद्यश्च गिरिर्मध्येऽथवा बहिः ।
विभक्तक्षेत्रसीमा सा सीता गोचररक्षिणी ॥१२॥
सरिदद्रि वनाद्येषु त्रासाद्यस्यां विशेज्जनः ।
जनापाश्रययोग्यत्वादपाश्रयवतीति सा ॥१३॥
वनोपवनवत्यद्रि सरित्कुञ्जमनोहरा ।
देहिनो रमयत्युर्वी या सा कान्तेति कीर्तिता ॥१४॥
यस्यां सदैव जायन्ते कलधौतादिधातवः ।
लवणानि च भूयांसि प्राहुः खनिमतीति ताम् ॥१५॥
यात्यन्तं नानुगृह्येत दण्डकोशासनादिभिः ।
स्फीतलोकाश्रया या च सा स्याद्भूरात्मधारिणी ॥१६॥
प्रसिध्यन्त्यसकृद्यत्र पण्योपक्रयविक्रयाः ।
वणिक्प्रसाधितेत्युक्ता सा भूर्वणिगलङ्क्रता ॥१७॥
शाकाश्वकर्णखदिरश्रीपर्णीस्यन्दनासनैः ।
वेणुवेत्रशराद्यैश्च युक्ता द्र व्यवतीति भूः ॥१८॥
यस्यां जनपदाः साधु विभक्तास्त्यक्तविक्रमाः ।
योगं यान्ति च मित्राणि स्याद्भूः सामित्रघातिनी ॥१९॥
न क्षुद्रा वन्दिनो यस्यां दुर्गप्रत्यन्तसंश्रयाः ।
भूः साश्रेणीमनुष्येति विनीतैराश्रिता जनैः ॥२०॥
मन्त्रोत्साहादिवैमुख्यं यस्यां सामन्तभूभुजः ।
भजन्ते सा स्मृता शक्यसामन्ता भूः समन्ततः ॥२१॥
जीवन्ति क्षेत्रिणो यस्यां नदी नद्यादिवारिभिः ।
तां देवमातृकेत्याहुरनपेक्षितवारिदाम् ॥२२॥
निष्पद्यन्तेऽधिकं यस्यां बीजान्युप्तान्ययत्नतः ।
कृष्टानुपहृतक्षेत्रा धान्या सा धान्यशालिनी ॥२३॥
पर्यन्तेष्वद्र यो यस्यां या च हस्तिवनाश्रिता ।
सा हस्तिवनवत्युर्वी भूभृतः सैन्यवर्धिनी ॥२४॥
दुष्प्रधृष्यैव या नित्यं विषमत्वादरातिभिः ।
विषमाद्रि सरिद्गुप्ता सा सुरक्षेति भूः स्मृता ॥२५॥
षोडशेत्युदिता भूम्यः प्रविभागाद्यथातथम् ।
अन्या जनपदादीनां ब्रूमः सम्मिश्रलक्षणाः ॥२६॥
धातुस्यन्दोल्लसत्कुञ्जगुल्मद्रुमलतावृतैः ।
उत्सङ्गिताः पृथुशिलैः समन्तादवनीधरैः ॥२७॥
तीर्थावतारकान्ताभिः स्वादुतोयाभिरावृताः ।
नदीभिः पुलिनप्रान्तैर्विचित्रद्रुमशालिभिः ॥२८॥
कोकिलालापसुभगैर्मधुमत्तालिशालिभिः ।
विचित्रफलपुष्पाढ्यैः काननैरुपशोभिताः ॥२९॥
दलत्कुवलयश्रेणीक्वणन्मधुपहारिभिः ।
सरसीदेवखाताद्यैर्भूषिताः प्राज्यवारिभिः ॥३०॥
समैः सुगन्धिभिः स्वादुशीतैः कान्तैरभङ्गुरैः ।
क्षेत्रैरक्षतसीमान्तैः सस्यनिष्पादिभिर्वृताः ॥३१॥
निष्कण्टकाश्मवल्मीकैः प्रभूतयवसेन्धनैः ।
विभक्तक्षेत्रसीमान्तैर्गोचरैरुपशोभिताः ॥३२॥
स्थले तृणसमुद्रा णामन्तरेषु वसुन्धराः ।
प्रशस्यन्ते समासन्नस्वादुशीतलवारयः ॥३३॥
दुरात्मनामधृष्या यास्तथानेकाश्रयान्विताः ।
संरम्भत्रासनिर्मृक्तं मनश्च रमयन्ति याः ॥३४॥
तास्वेवंगुणयुक्तासु महीषु विनिवेशयेत् ।
यथास्थानं जनपदान् खेटग्रामपुरादि च ॥३५॥
युता महीध्रमूला स्वप्राकारैस्तु पृथक्पृथक् ।
चतस्रः कीर्तिता धन्या भूमयो दुर्गहेतवः ॥३६॥
दुरारोहतया दुर्गे टङ्कच्छिन्न इवान्ततः ।
समपृष्ठेऽम्बुयुक्ताद्रौ गिरिदुर्गावनिर्भवेत् ॥३७॥
कण्टकिद्रुमनीरन्ध्रनद्धे साम्भसि कानने ।
गूढप्रवेशमार्गे भूर्मूलदुर्गेति कीर्तिता ॥३८॥
द्वीपेषु स्वादुतोयेषु बह्वागाधजला बहिः ।
रम्यावकाशदेशा स्याज्जलदुर्गा च मेदिनी ॥३९॥
स्निग्धाः सारभृतः शुद्धाः प्रदक्षिणजलाशयाः ।
बहूदकास्तरुच्छन्ना निबिडाः प्रागुदक्प्लवाः ॥४०॥
दूर्वासस्त्वौषधीमुञ्जकुरुन्दकुशवल्कलैः ।
परितः परिणद्धाश्च स्वादुस्वच्छस्थिरोदकाः ॥४१॥
वास्तुयज्ञामरस्थानाद्यारामोद्यानसंभृताः ।
तटाकवापीस्थानैश्च याः समन्तादलङ्कृताः ॥४२॥
या वाहनानां सुखदा मिथुनानां रतिप्रदाः ।
पुरार्थं ताः प्रशस्यन्ते भूमयो जनितश्रियः ॥४३॥
कुङ्कुमागुरुकर्पूरस्पृक्कैलाचन्दनादिभिः ।
सुगन्धा मिश्रितैरेभिः पृथक्स्थैर्वा वसुन्धरा ॥४४॥
कल्हारपाटलाम्भोजमालतीचम्पकोत्पलैः ।
स्थलाम्बुप्रभवैश्चान्यैः सुगन्धा कुसुमैस्तथा ॥४५॥
गोमूत्रगोमयक्षीरदधिमध्वाज्यगन्धभाक् ।
समानगन्धा मदिरामाध्वीकेभमदासवैः ॥४६॥
शालिपिष्टकगन्धैश्च धान्यगन्धैश्च या तथा ।
प्रशस्ताखिलवर्णानामीदृग्गन्धा वसुन्धरा ॥४७॥
सिता रक्ता च पीता च कृष्णा चैव क्रमान्मही ।
विप्रादीनां हि वर्णानां सरवेषामथवा हिता ॥४८॥
स्वादुः कषाया तिक्ता च कटुका चेत्यनुक्रमात् ।
वर्णानां स्वादतः शस्ता सर्वेषां मधुराथवा ॥४९॥
घर्मागमे हिमस्पर्शा या स्यादुष्णा हिमागमे ।
प्रावृष्युष्णहिमस्पर्शा सा प्रशस्ता वसुन्धरा ॥५०॥
मृदङ्गवल्लकीवेणुदुन्दुभीनां समा ध्वनौ ।
द्विपाश्वाब्धिसमस्वाना चेति स्युर्भूमयः शुभाः ॥५१॥
इदानीमप्रशस्तानां भुवां लक्ष्माभिदध्महे ।
पुरादिसन्निवेशार्थं परित्याज्या भवन्ति याः ॥५२॥
भस्माङ्गारकपालास्थितुषकेशविषाश्मभिः ।
मूषकोत्करवल्मीकशर्कराभिश्च निर्भरा ॥५३॥
रूक्षा प्ररोहिणी निम्ना भङ्गुरा सुषिरोषरा ।
वामावर्तजलास्राविण्यसारा विषमोन्नता ॥५४॥
कटुकण्टकिनिःसारशुष्कनिष्फलपादपा ।
क्रव्यात्पक्षिसमाकीर्णा कृमिकीटवती च या ॥५५॥
सुकृतान्यपि भोज्यान्नभक्ष्यपानानि तत्क्षणात् ।
यस्यां विनाशमायान्ति सह तूर्यादिनिस्वनैः ॥५६॥
सरित् पूर्ववहा यस्यां पुरार्थं तामपि त्यजेत् ।
बहुनापि यतस्तत्र कालेनायाति सा पुनः ॥५७॥
वसासृङ्मज्जविण्मूत्रमलकोथपतत्रिणाम् ।
समगन्धां त्यजेदुर्वीं तैलस्य च शवस्य च ॥५८॥
सदैव धूम्रवर्णा या मिश्रवर्णाथवा मही ।
विवर्णा रूक्षवर्णा वा सा न स्यादिष्टदायिनी ॥५९॥
तिक्ताम्ललवणा चापि भूमिर्या स्वादतो भवेत् ।
तां लोकविद्वेषकरीं त्यजेत् पुरनिवेशने ॥६०॥
या रूक्षखरसंस्पर्शा सदैवोष्णा हिमाथवा ।
अनिष्टसुखसंस्पर्शा या स्यात्तामपि सन्त्यजेत् ॥६१॥
क्रोष्टूष्ट्रश्वखरस्वाना या च निर्झरनिस्वना ।
भिन्नभाण्डसमक्रूरध्वनितापि च नेष्यते ॥६२॥
इति गन्धादिभिर्भूमिः कथितेयं शुभाशुभा ।
हलेन कृष्यमाणायां भूमौ काष्ठे समुद्धृते ॥६३॥
विद्याद्भयं वह्निभवमिष्टकायां धनागमम् ।
पाषाणेषु तु कल्याणं कुलप्रध्वंसमस्थिषु ॥६४॥
सरीसृपेषु सर्वेषु स्तेनेभ्यो भयमादिशेत् ।
अनूषरा बहुतृणा शस्ता स्निग्धोत्तरप्लवा ॥६५॥
प्रागीशानप्लवा सर्वप्लवा वा दर्पणोदरा ।
शुभेऽह्न्युपोषितः स्नातः शुचिः शुक्लस्रगम्बरः ॥६६॥
स्वस्ति विप्रान् वाचयित्वा वास्तुदेवान् समर्च्य च ।
करप्रमाणं कुर्वीत खातं तद्भूमिमध्यगम् ॥६७॥
ततस्तन्मृदमाकृष्य तत् तयैवानुपूरयेत् ।
खाताधिकमृदुक्ता भूः श्रेष्ठा मध्या च तत्समा ॥६८॥
प्रहीणखातमृत् क्षोणी हीना शस्ता न सा नृणाम् ।
खन्यमाने यदा खाते तन्मृदोऽन्तर्विलोक्यते ॥६९॥
मणिशङ्खप्रवालादि तदातिश्रेयसी क्षितिः ।
सापि प्रशस्यते भूमिर्यस्यां स्युः खातपांसवः ॥७०॥
तुषकेशोपलाङ्गारभस्मास्थिलववर्जिताः ।
भृत्वाद्भिः खातमापूर्णे तस्मिन् पदशतं व्रजेत् ॥७१॥
तावच्चेदागमेऽम्भः स्यात्तदा भूः सार्वकामिकी ।
मध्यमात्रप्रहीणे स्यात् ततो हीनतरेऽधमा ॥७२॥
खाते सितादिमाल्यानि यस्यां निश्युषितानि च ।
यद्वर्णानि न शुष्यन्ति सा तद्वर्णेष्टदा मही ॥७३॥
खातस्योदक्प्रभृतिषु दिक्षु प्रज्वालयीत वा ।
दीपान् यस्यां चिरं तिष्ठेत् तद्वर्णेष्टप्रदा हि सा ॥७४॥
इत्येवं कीर्त्तिताः कार्त्स्न्याल्लक्ष्मभिः पुरभूमयः ।
खर्वटग्रामखेटानामेता एव स्मृता हिताः ॥७५॥
वर्णिनां वर्णधाम्नां च शिबिराणां च सर्वदा ।
प्रासादयज्ञवाटानामेता एवेष्टदा भुवः ॥७६॥
इत्येवमादिभिरिमाः शुभलक्ष्मयुक्ता ।
भूम्यः शुभा निगदिता नगरादिहेतोः ।
आभ्यः परेण बहुधा परिकल्प्यमानं ।
ब्रूमस्त्रिधा स्थितवतोऽपि करस्य मानम् ॥७७॥

इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे भूमिपरीक्षा नामाष्टमोऽध्यायः ।

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP