संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
२०१ ते २५०

रुचकादिचतुष्षष्टिप्रासादकः षट्पञ्चाशोऽध्यायः - २०१ ते २५०

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


उपर्युपरि भागान् हि हीनाः स्युः क्रमशोभवः ।
भद्रे रथिकयोर्मध्ये सिंहकर्णो विधीयते ॥२०१॥
एतस्य चोच्छ्रयो भागैः पञ्चभिः परिकीर्तितः ।
पार्श्वस्थे सिंहकर्णस्थरथिके ये निवेशते ॥२०२॥
तयोरुपरि षड्भागं विस्तृतं शिखरं भवेत्
विधेयमुच्छ्रयेणैतत्त्रिभागान् सप्ताथवाधिकान् ॥२०३॥
पक्षयोरुभयोस्तस्य रथिके तदूर्ध्वतः ।
सिंहं निवेशयेद्दिक्षु निखिलास्वप्ययं विधिः ॥२०४॥
मूलकर्णे ततश्चार्धं शिखरं दशविस्तृतम् ।
एकादशोच्छ्रितं कार्यं क्रमवृत्त्या मनोरमम् ॥२०५॥
चतुर्गुणेन सूत्रेण वेणुकोशं ततो लिखेत् ।
पूर्वोक्ता सातरंभागेरमुष्या विभजेत्त्रिभिः ॥२०६॥
ग्रीवार्धभागमुत्सेधादण्डकं भागमुच्छ्रितम् ।
पद्मशीर्षं तथार्धेन कलशश्चांशकोदयः ॥२०७॥
देवानामालयः स स्यादिन्द्र नीलोऽयमीरितः ।
इन्द्र नीलः ।
एतस्यैव यदोर्ध्वस्थं शिखरं क्रियतेऽन्यथा ॥२०८॥
चतुर्थी रथिका चास्य दीयतेऽतिमनोरमा ।
पूर्वोक्तेन विधानेन पादं वि---वर्जिता ॥२०९॥
शिखरस्याष्टविस्तारो नव भागास्तथोच्छ्रयः ।
इन्द्र नीलस्य सदृशं शेषमन्यद्विधीयते ॥२१०॥
महानीलोऽयमाख्यातः प्रासादस्त्रिदशालयः ।
महानीलः ।
इन्द्र नीलस्य संस्थाने दिक्सूत्रेषु समन्ततः ॥२११॥
सर्वतोभद्र शिखरं हित्वानिवेशयेत् ।
विधिरेष समस्तासु ककुप्सु प्रविधीयते ॥२१२॥
भद्रे षु वर्धमानस्य विन्यासं परिवर्जयेत् ।
व्यासोच्छ्रितैः सिंहकर्णैर्भद्र मस्य विभूषयेत् ॥२१३॥
महानीलस्य सदृशं सर्वमस्य प्रकल्पयेत् ।
इन्द्र गोपनिभाकारः प्रासादो भूधरः स्मृतः ॥२१४॥
सुरेश्वरस्य कर्तव्यो नान्येषां कथमप्यसौ ।
भूधरः ।
भूधरस्य तु संस्थाने तद्रू पे समवस्थिते ॥२१५॥
भद्रे भद्रे पुनः प्राज्ञो वर्धमानं निवेशयेत् ।
चतुर्भागमितव्यासं सार्धचतुःसमुच्छ्रितम् ॥२१६॥
रत्नकूटः समाख्यातः प्रासादः श्रीपतेरयम् ।
रत्नकूटः ।
चतुरश्रीकृते क्षेत्रे विंशत्या भाजितेंऽशकैः ॥२१७॥
कुर्याद्विभागविस्तारा रथिकाः पञ्च कर्णगाः ।
पञ्चोपरि पुनः पञ्च दद्यादेकां तदूर्ध्वतः ॥२१८॥
प्रथमा भूमिका चास्य कार्या भागत्रयोच्छ्रिता ।
पादपादविहीनास्तु क्रमेणापरभूमयः ॥२१९॥
भद्र कर्णान्तरस्थे द्वे रथिके ये तदूर्ध्वतः ।
शिखरं दशविस्तारं कुर्यात्सार्धदशोच्छ्रितम् ॥२२०॥
मूलकर्णानुसारेण शिखरं तत्र यद्भवेत् ।
तस्य द्वादशविस्तारं त्रयोदशसमुच्छ्रितम् ॥२२१॥
भद्रं विभूषयेत्पत्रैः सिंहकर्णैर्मनोरमैः ।
पञ्चव्यासेन सूत्रेण वेत्रकोशं समालिखेत् ॥२२२॥
स्कन्धकोशान्तरं चास्य त्रिभिर्भागैर्विभाजयेत् ।
पद्मशीर्षं तथा ग्रीवां सार्धभागेन कारयेत् ॥२२३॥
कुर्याद्भागेन भागेन कुम्भं चामलसारकम् ।
नवभागोच्छ्रितां जङ्घां तदर्धखरपिण्डकाम् ॥२२४॥
वरण्ड्यन्तरपत्रं च कुर्याद्भागद्वयेन च ।
वैदूर्योऽयं समाख्यातः प्रासादो दानवद्विषः ॥२२५॥
वैडूर्यः ।
एतस्यैव यदा भद्रे भद्रे स्याद्वर्धमानकः ।
पद्मरागस्तथैव स्याद्कार्योऽयं पद्मरागतः ॥२२६॥
पद्मरागः ।
पद्मरागस्य भद्रे षु वर्धमानं विवर्जयेत् ।
भद्र स्य पार्श्वद्वितये प्रदद्याद्र थिकाद्वयम् ॥२२७॥
व्यासोच्छ्रायैश्च भद्रा णि सिंहकर्णैर्विभूषयेत् ।
यदन्यदस्य तत्सर्वं पद्मरागसमं भवेत् ॥२२८॥
वज्रकोऽयं समाखातो विधेयस्त्रिपुरद्विषः ।
वज्रकः ।
वज्रकस्यैव भद्रे षु पूर्ववद्र थिकास्थितौ ॥२२९॥
षड्भागविस्तृतं तत्र शिखरं विनिवेशयेत् ।
सप्तभागसमुत्सेधं दिक्षु सर्वास्वयं विधिः ॥२३०॥
मुकुटोज्ज्वल इत्युक्तः प्रासादोऽयं सुरालयः ।
मुकुटोज्ज्वलः ।
अस्यैव तु यदा स्थाने भद्रे भद्रे चतुर्दिशम् ॥२३१॥
सिंहकर्णं परित्यज्य वर्धमानो विधीयते ।
ऊर्ध्वाभवतृतीयायाः सप्तोच्छ्रायषडायताः ॥२३२॥
ऐरावतोऽयं कर्तव्यः प्रासादस्त्रिदशेसतिः ।
ऐरावतः ।
ऐरावतस्य संस्थाने प्रासादे पूर्ववत्स्थिते ॥२३३॥
वर्धमानं विहायोर्ध्वे यदा सिंहो निवेश्यते ।
शिखराणि च चत्वारि दिक्षु सर्वासु वर्जयेत् ॥२३४॥
क्षेत्रायार्विस्तारं गर्भवेश्म निवेशयेत् ।
चतुर्भागायतं भद्रं निर्गमेण विभाजितम् ॥२३५॥
भद्र त्रयं प्रयुञ्जीत भित्तिभागेन वेष्टितम् ।
द्वारोच्छ्रयं सविस्ताराद्वरार्धेन समुच्छ्रयः ॥२३६॥
गवाक्षास्तत्र कर्तव्यो यथा द्वारं लङ्घ्यते ।
मध्ये चतुष्किका कार्या द्विभागायामविस्तृता ॥२३७॥
प्रासादो राजसंसोऽयं ब्रह्मादीनां प्रशस्यते  ।
राजहंसः ।
राजहंसस्य संस्थाने तृतीये रथिकोपरि ॥२३८॥
यदारशिखरं सप्तसमुच्छ्रायं षडायतम् ।
स्यात्तदा गरुडो नाम गरुडध्वजवल्लभः ॥२३९॥
प्रासादः सर्व --- कारयितुस्तथा ।
गरुडः ।
अस्यैव मूलशिखरं त्यक्त्वा भागद्वयोन्मितम् ॥२४०॥
क्रियन्ते रथिकाः पूर्णे तदूर्ध्वं मूलमञ्जरी ।
क्रियते द्वादशोच्छ्राये दशभागायता यदा ॥२४१॥
तदा स्याद्वृषभौ नाम वृषभध्वजवल्लभः  ।
वृषभः ।
सतार्धहस्तविस्तारं ज्येष्ठं मेरुं प्रकल्पयेत् ॥२४२॥
मध्यमे हस्तसंख्या स्यात् षट्द्विकालाधिकः ।
दशत्रिगुतिआ! संख्या प्रोक्ता कनीयसि ॥२४३॥
चतुरश्रीकृते क्षेत्रे भागविंशति भाजिते ।
विस्तारार्धं भवेद्गर्भंगृहं भित्त्या समन्वितम् ॥२४४॥
भागप्रमितविस्तारा गर्भभित्तिर्विधीयते ।
सार्धद्विभागान्या भित्तिस्तद्वदेवान्धकारिका ॥२४५॥
द्विभागा रथिका कार्या कर्णे कर्णे विजानता ।
चतुर्भागा रथा भद्रे ष्वेतदर्धेन निर्गता ॥२४६॥
भद्र कर्णान्तयोः कार्या यदाष्टांशजलान्तरम् ।
भद्रा णां रथिकाः कार्याः पार्श्वयोरुभयोस्तथा ॥२४७॥
रथिकानां च सर्वासां स्वभद्रं विस्तरार्धतः ।
शृङ्गं भद्रं यथैवैकं तथा सर्वाणि कारयेत् ॥२४८॥
दिक्सूत्रेषु सर्वेषु वर्धमानं निवेशयेत् ।
अष्टभागोच्छ्रिता जङ्घा खुरपिण्डं तदर्धतः ॥२४९॥
ये खलान्तरपत्रे च स्यातां भागद्वयोद्गते ।
प्रथमा रथिकास्तत्र त्रयोच्छ्रिताः ॥२५०॥

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP