संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
पीठपञ्चकलक्षणं नामैकषष्टितमोऽध्यायः

पीठपञ्चकलक्षणं नामैकषष्टितमोऽध्यायः

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


इदानीं द्रा विडान् ब्रूमः प्रासादाञ्शुभलक्षणान् ।
एकभूम्यादयस्ते स्युर्यावद्द्वादशभूमिकाः ॥१॥
पीठान्यपि च कथ्यन्ते तेषां पञ्चैव लक्षणैः ।
तलच्छन्दाश्च पञ्चैव तेषां ये शुभलक्षणाः ॥२॥
पीठमाद्यं भवेत्तेषु पादबन्धनमुत्तमम् ।
स्त्रीबन्धाख्यं द्वितीयं च तृतीयं वेदिबन्धनम् ॥३॥
प्रतिक्रममिति प्रोक्तं चतुर्थं पीठमुत्तमम् ।
पञ्चमं पीठमुद्दिष्टं नाम्ना क्षुरकबन्धनम् ॥४॥
एतानि पञ्च पीठानि प्रोक्तानीह समासतः ।
उत्सेधं भागविंशत्या विभजेत् पादबन्धने ॥५॥
खुरकः पञ्चभागः स्याद्द्वौ भागौ पद्मपत्रिका ।
भागिकी कणिका कार्या त्रिभागं कुमुदं भवेत् ॥६॥
कण्ठस्तु भागेनैकेन कण---श्च द्विभागिकः ।
पट्टिका भागमेकं स्याद्भागिकी पद्मपट्टिका ॥७॥
त्रिभागिकं कपोतं च कुर्यान्नासिकया सह ।
भागमेकं भवेच्छेद पादबन्धाख्यपीठके ॥८॥
पद्मपत्र्याः प्रवेशः स्यात्खुरकादङ्गुलद्वयम् ।
ग्रासः षडङ्गुलस्तस्याः कुमुदं सप्तनिर्गमम् ॥९
प्रवेशमानं तावत्स्याद्यावद्विच्छेदपट्टिका ।
षडङ्गुलप्रवेशं च च्छेदपट्टस्य कारयेत् ॥१०॥
समस्तत्रं विधातव्यं छेदस्य कणिकस्य च ।
निर्गमेण पुनस्तस्माद् द्व्यङ्गुला कण्ठपट्टिका ॥११॥
अङ्गुलत्रितयं तस्याः पद्मपत्रीविनिर्गमः ।
कापोत्तस्य --- तस्या स्यादङ्गुलत्रयम् ॥१२॥
पट्टिकानां समसूत्रच्छेदानां च संष्टिथः ।
पादबन्धोऽयमाख्यातः श्रीबन्धः कथ्यतेऽधुना ॥१३॥
पीठच्छेदस्य मानं तु सप्तविंशतिधा भजेत् ।
तीडवर्तिचतुर्भाग द्विभागा पद्मपत्रिका ॥१४॥
कणिकां भागिकां कुर्यात् त्रिभागं कुमुदं ततः ।
छेदमेकं पदं विद्याद्भागं मेडथराथं तथा ॥१५॥
मकरं भागमेकं च भागं मकरपट्टिकाम् ।
छेदमेकं पदं विद्यात्कण्ठमेकं पदं तथा ॥१६॥
पट्टिकां भागमेकं च वेदी भागं ततः परा ।
छेदमेकपदं कुर्यात्ततः कण्ठं द्विभागिकम् ॥१७॥
पट्टिका भागमेकं च --- पद्मपत्रिका ।
कपोतं नालिकायुक्तं विदधीत पदत्रयम् ॥१८॥
छेदं च भागिकं कुर्यात्पीठे श्रीबन्धनामनि ।
श्रीबन्धोऽयं समाख्यातो वेदीबन्धोऽथ कथ्यते ॥१९॥
भागैरेकान्नविंशत्या पीठस्याच्छोतिं भजेत् ।
नीडवर्तिश्चतुर्भागा द्विभागा पद्मपत्रिका ॥२०॥
कणिकां पदिकां विद्यात्कुमुदं त्रिपदं तथा ।
कुर्वीत पदिकं छेदं तद्वन्मेण्ठस्तरं बुधः ॥२१॥
भागेनैकेन मकरं तथा मकरपट्टिकाम् ।
छेदं पदं --- कण्ठं भागिका पद्मपत्रिका ॥२२॥
कर्तव्या भागिकीं कुर्यात्कुमुदं च त्रिभागिकम् ।
छेदमेकपदं विद्यात्ततः कण्ठं द्विभागिकम् ॥२३॥
पट्टिकां भागिकीं कुर्याद्भागिकीं --- पट्टिकाम् ।
द्विभागो रसनापट्टाश्छादस्तु पट्टिको भवेत् ॥२४॥
इति प्रतिक्रमं पीठं क्षुरबन्धोऽधुनोच्यते ।
विभजेद्भागविंशत्या पीठोच्छ्रायं विचक्षणः ॥२५॥
नीरवर्तिश्चतुर्भागा --- पद्मपत्रिका ।
कणिका भागमेकं स्याद्द्विभागं कुमुदं ततः ॥२६॥
भागं मेडथाक्षेपो मकरो भागिकस्तथा ।
भागमेकं विधातव्या ततो मकरपट्टिका ॥२७॥
छेदा मकरपदं कुर्यात्कण्ठमेकं पदं ततः ।
पट्टिकां भागिकीं विद्याद्भागिकी पद्मपत्रिका ॥२८॥
कपोतं त्रिपदं कुर्यात्ततो नासिकया सह ।
छेदश्च भागिकः कार्यः क्षुरबन्धोऽयमीरितः ॥२९॥
पीठपञ्चकमित्युक्तं सूत्रितं पूर्वमेव यत् ।
पीठादूर्ध्वं तु विज्ञेया प्राज्ञैः खुरवरण्डिका ॥३०॥
सन्ति चान्यानि पीठानि लक्ष्मभेदादनेकधा ।
तेषां मध्ये प्रकृष्टत्वादेतत्पञ्चकमीरितम् ॥३१॥
प्रासादानथ वक्ष्यामस्तलच्छन्दादनन्तरम् ।
तत्र पद्मो महापद्मो वर्धमानस्तथापरः ॥३२॥
स्वस्तिकः सर्वतोभद्रः प्रासादाः पञ्च कीर्तिताः ।
चतुरश्रीकृते क्षेत्रे कर्णसूत्रं प्रसारयेत् ॥३३॥
कर्णस्यार्धं ततः कृत्वा गर्भादृक् बहिर्नयेत् ।
तदग्रयोः सूत्रपातात् स्यादन्यचतुरश्रकम् ॥३४॥
कूटं कुर्याद् द्विभागेन समस्तत्राद्विचक्षाणः ।
सूकराननसंस्थानं कुर्वीत सलिलान्तरम् ॥३५॥
एवं सर्वेषु कूटेषु सलिलान्तरमिष्यते ।
यदायतं भवेत्सूत्रचतुर्भागविभाजिते ॥३६॥
गर्भो द्विभागिकस्तेन भागिका भित्तिरुच्यते ।
गर्भकर्णार्धमादाय कोणास्तं लाञ्छयेत्पुनः ॥३७॥
अष्टसृ---मध्ये स्यादेवं --- बहिः ।
एवं पद्मतलच्छन्दो विधाटव्यो विचक्षणैः ॥३८॥
महापद्मतलच्छन्दमधुना सम्प्रचक्ष्महे ।
पूर्वं यः कीर्तितश्छन्दः सम्पाता सूत्रयेकृताः ॥३९॥
तेषु संपादयेद् --- दिग्विदिगन्तरे ।
कर्णार्धं दापयेत्तत्र बाह्यभागविनिर्मितार्गतम् ॥४०॥
---ण्डीग्रेय्योर्दिशोर्मध्ये लाञ्छनं यद्व्यवस्थितम् ।
नैरृतीयाम्ययोर्मध्ये तस्मात्तत्र प्रसारयेत् ॥४१॥
नैरृतीयाम्ययोर्मध्याद्वाय्वम्बुपदिगन्तरौ ।
चाय्वम्बुपदिशोर्मध्यादीशसोमदिगन्तरे ॥४२॥
तृतीयां --- कूटस्य जलान्तरम् ।
कूटयोरुभयोर्मध्ये सूकराननसन्निभम् ॥४३॥
महापद्मतलच्छन्दः प्रोक्तोऽयं राजपूजितः ।
इदानीं वर्धमानस्य तलच्छन्दोऽभिधीयते ॥४४॥
चतुरश्रं भजेत्पञ्चदशधा क्षेत्रमादितः ।
कूटं द्विभागिकं --- सलिलान्तरम् ॥४५॥
पञ्जरं साध --- भागिकं सलिलान्तरम् ।
चतुर्भागा भवेच्छाला द्विविदध्या च पञ्जरे मः ॥४६॥
अर्धभागं प्रवेशस्तु शालास्वत्र जलाध्वनः ।
अष्टाङ्गुलविनिष्क्रान्ते बाह्यतः शुभदर्शने ॥४७॥
भागपादं प्रवेशः स्यात्पञ्जरान्तजलाध्वनः ।
अर्धभागं प्रवेशस्तु --- ॥४८॥
जलान्तरं तृतीयं च कर्तव्यं भागसम्मितम् ।
अनन्तरं प्रकुर्वीत पञ्जरं साधभागिकम् ॥४९॥
भागमेकं तलच्छन्दो यथावदभिधीयते ।
चतुरश्रं समं क्षेत्रमष्टाविंशतिधा भजेत् ॥५०॥
कुर्यात्कूटं चतुर्भागं --- सलिलान्तरम् ।
त्रिभागं पञ्जरं तद्वद्द्विभागं सलिलान्तरम् ॥५१॥
शालां षड्भागिकीं कुर्याज्जलमार्गं द्विभागिकम् ।
त्रिभागं पञ्जरं भूयश्चन्द्र शालाविभूषितम् ॥५२॥
पुनर्द्विभागिकं कुर्याच्चतुर्थं सलिलान्तरम् ।
विदधीत चतुर्भागं रथकं च सुशोभनम् ॥५३॥
एवं दिक्षु समस्तासु समैर्भागैः प्रकल्पयेत् ।
चतुर्भागे ततः क्षेत्रे गर्भं कुर्याद्द्विभागिकम् ॥५४॥
स्वस्तिके वर्धमाने च भागिक्यो भित्तयः स्मृताः ।
स्वस्तिकोऽयं तलच्छन्दः कथितोऽतिमनोहरः ॥५५॥
इदानीं सर्वतोभद्र तलच्छन्दोऽभिधीयते ।
चतुरश्रीकृते क्षेत्रे गर्भं कुर्याद्द्विभागिकम् ॥५६॥
कुर्यात्त्रिभागिकं कूटं जलमार्गं द्विभागिकम् ।
त्रिभागिकं ततः कूटं तोयमार्गं द्विभागिकम् ॥५७॥
शालाष्टभागिकी कुर्याज्जलवर्त्मद्विभागिकम् ।
भूयस्त्रिभागिकं कूटं द्विभागं सलिलान्तरम् ॥५८॥
त्रिभागिकी च रथिका भवेद्दिक्षु चतुर्दश ।
चतुरश्रीकृते क्षेत्रे अष्टाविंशतिधा भजेत् ॥५९॥
कुर्यात्त्रिभागिकं कूटं चतुर्धा प्रविभाजिते ।
भागिक्यो भित्तयः कार्यास्तथा गर्भो द्विभागिकः ॥६०॥
इत्येष सर्वतोभद्र स्तलच्छन्दो विधीयते ।
एते प्रोक्ता निरन्धाराः सान्धारांस्तु प्रचक्ष्महे ॥६१॥
चतुरश्रीकृतं क्षेत्रं भजेद्द्वादशभिः पदैः ।
चतुर्भागो भवेद्गर्भो भागिक्यो भित्तयः स्मृताः ॥६२॥
भागिकान्धारिका तद्वद्द्विभागा बाह्यभित्तयः ।
एवमेते तलच्छन्दाः पद्माद्याः परिकीर्तिताः ॥६३॥
पीठान्युक्तान्येवमेतानि पञ्च ।
प्रासादानां नामभिर्लक्षणैश्च ।
पञ्चप्रोक्ता ये तलच्छन्दभेदा-
स्तैर्विज्ञातैः पूज्यतामेति लोके ॥६४॥

इति महाराजाधिराजपरमेश्वरश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे पीठपञ्चकाध्यायो नामैकषष्टितमोऽध्यायः ।

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP