संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
मर्मवेधस्त्रयोदशोऽध्यायः

मर्मवेधस्त्रयोदशोऽध्यायः

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


एकाशीतिपदो यः स्यात्तथा शतपदश्च यः ।
चतुःषष्टिपदो यश्च वास्तुरत्र त्रिधोदितः ॥१॥
यद्येन विभजेत्तेषु तदिदानीं प्रचक्ष्महे ।
यानि मर्माणि चैतेषां कथ्यन्त इह तान्यपि ॥२॥
वर्णिनां भवनादीनि निवेशा राजवेश्मनाम् ।
एकाशीतिपदेनेन्द्र स्थानं च विभजेत् सुधीः ॥३॥
प्रासादा विविधास्तद्वद्विचित्राश्चात्र मण्डपाः ।
तान् मापयेच्छतपदप्रविभागेन बुद्धिमान् ॥४॥
यः पुनः स्याच्चतुःषष्टिपदस्तेन विभाजयेत् ।
नरेन्द्र शिबिरग्रामखेटादि नगरादि च ॥५॥
अन्तस्त्रयोदश सुरा द्वात्रिंशद्बाह्यतश्च ये ।
तेषां स्थानानि मर्माणि सिरा वंशाश्च तेषु तु ॥६॥
मुखे हृदि च नाभौ च मूर्ध्नि च स्तनयोस्तथा ।
मर्माणि वास्तुपुंसोऽस्य षण्महान्ति प्रचक्षते ॥७॥
वंशानुवंशसम्पाताः पदमध्यानि यानि च ।
देवस्थानानि तान्याद्ये पदषोडशकान्विते ॥८॥
देवस्थानानि सम्पाताश्चतुःषष्टिपदे पुनः ।
तथैकाशीतिपदिके पदान्तशतिकेऽपि च ॥९॥
चतुर्ष्वपि विभागेषु सिरा याः स्युश्चतुर्दिशम् ।
मर्माणि तानि चोक्तानि द्वारमध्यानि यानि च ॥१०॥
भित्तिविस्तृतमध्येन यद्वा मध्येन दारुणः ।
मर्म यत्पीड्यते येन गृहे तत्रोच्यते फलम् ॥११॥
द्वारैर्वा भित्तिभिर्वापि मर्मणां परिपीडनात् ।
दौर्गत्यं गृहिणः प्राहुः कुलहानिमथापि वा ॥१२॥
भवेत्स्वामिक्षयः स्तम्भैस्तुलाभिः स्त्रीपरिक्षयः ।
स्नुषावधो जयन्तीभिर्बन्धुनाशश्च सङ्ग्रहैः ॥१३॥
मर्मस्थानगतैः कायैर्भर्तुः कायो निपीड्यते ।
सुहृद्विश्लेषमिच्छन्ति सन्धिपालैश्च तद्विदः ॥१४॥
नागपाशैर्धनोच्छेदो नागदन्तैः सुहृत्क्षयः ।
कपिच्छकैश्च मर्मस्थैः प्रेष्याणां क्षयमादिशेत् ॥१५॥
षड्दारुकाण्यनुसिरागवाक्षालोकनानि च ।
मर्ममध्योपगान्येतान्यावहन्ति धनक्षयम् ॥१६॥
द्वारद्र व्यतुलास्तम्भनागदन्तगवाक्षकैः ।
द्वारमध्यार्दितै रोगकुलपीडाधनक्षयान् ॥१७॥
नृपदण्डभयं पत्युः पीडनं च प्रचक्षते ।
द्वारमध्येषु षड्दारुमध्येष्वपि च सूरयः ॥१८॥
कर्णद्र व्यादिभिर्विद्धेष्वेतदेव फलं विदुः ।
शय्यानुवंशविहिता गृहिणां कुलनाशिनी ॥१९॥
क्षयावहा नागदन्ता भर्तुः शय्यावितानगाः ।
वातायनैरथ स्तम्भैर्ये विद्धा नागदन्तकाः ॥२०॥
ते शस्त्रभीतिदा भर्तुर्यद्वा चौरभयप्रदाः ।
द्र व्यधान्यविनाशाय शोकाय कलहाय च ॥२१॥
गृहमध्यगतं द्वारं भवेत्स्त्रीदूषणाय च ।
द्र व्येणान्यतरेणापि महामर्म निपीडितम् ॥२२॥
भवेत्सर्वस्वनाशाय गृहिणो मरणाय च ।
अंशुकाश्चोर्ध्ववंशाश्च तुम्बिकाः सेन्द्र कीलकाः ॥२३॥
पुरप्रासादगेहानां वेधेऽप्येते न दोषदाः ।
इत्थं सुरक्षितिपवर्णगृहाश्रितोऽयं ।
भेदः पदेष्वखिलमर्मगतो व्यधश्च ।
उक्तः पृथक्पृथगमुष्य फलं च सम्यग् ।
ब्रूमोऽथ वास्तुपुरुषाङ्गविभागमत्र ॥२४॥

इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रं मर्मवेधो नाम त्रयोदशोऽध्यायः ।

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP