संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
पुत्रसंवादो नाम द्वितीयोऽध्यायः

पुत्रसंवादो नाम द्वितीयोऽध्यायः

N/Aसमराङ्गणसूत्रधार हा भारतीय वास्तुशास्त्र सम्बन्धित ज्ञानकोशीय ग्रन्थ आहे, ज्याची रचना धार राज्याचे परमार राजा भोज (1000–1055 इ.स.) यांनी केली होती.


N/Aअथ पृष्ठे हिमगिरेः शशाङ्कशुचिरोचिषि ।
सिद्धामरवधूभुक्तमणिमञ्जुगुहागृहे ॥१॥
विस्तीर्णासनमासीनं सर्वज्ञमथ संस्मृताः ।
आययुर्विश्वकर्माणं चत्वारो मानसाः सुताः ॥२॥
जयो विजयसिद्धार्थौ चतुर्थश्चापराजितः ।
तमुपागम्य शिरसा नेमुः प्राञ्जलयो मुनिम् ॥३॥
तानुवाच मुनिर्वत्सा विदितं वो यथा पुरा ।
वास्तुब्रह्म सदा विश्वं व्याप्नोति सकलं जगत् ॥४॥
धर्म्यं कर्म तदा स्वेष्टप्राप्त्यै लोकावनानि च ।
व्यवस्थाप्य चकारैष लोकपालश्च कल्पनाम् ॥५॥
अहमप्यमुना विश्वनाथेनाम्बुजजन्मना ।
लोकानां सन्निवेशार्थमादिष्टोऽस्मि स्वयम्भुवा ॥६॥
रम्याणि नगरोद्यानसभास्थानान्यथो मया ।
सुरासुरोरगादीनां निर्मितान्यात्मबुद्धितः ॥७॥
गत्वोर्वीं वैन्यनृपतेर्वत्साः प्रियचिकीर्षया ।
नगरग्रामखेटादीन् करिष्यामि पृथक्पृथक् ॥८॥
कार्ये त्वमुष्मिन् सकले मम विश्वसृजार्पिते ।
सम्यक्साहायकैर्भाव्यं भवद्भिरिति नः स्थितम् ॥९॥
यतस्त्रिभुवनालोकप्रोद्यतस्याब्जिनीपतेः ।
सहायतां तमश्छेदे कलयन्ति मरीचयः ॥१०॥
स्वयं करिष्येऽहमथो निवासाय पृथोः पुरीम् ।
विचित्रनगरग्रामखेटामतिमनोहराम् ॥११॥
भवन्तः पुनरागत्य चत्वारोऽपि चतुर्दिशम् ।
तांस्तान् निवेशान् कुर्वन्तु पृथग्जनकृताश्रयान् ॥१२॥
अन्तरेष्वध्वपाथोधिशैलानां सरितां तथा ।
विधातव्यानि दुर्गाणि नृपाणां भयशान्तये ॥१३॥
वर्णप्रकृतिवेश्मानि संस्थानानि च लक्ष्मभिः ।
विधेयानि प्रतिग्रामं प्रतिपूः प्रतिपत्तनम् ॥१४॥
तानित्थमात्मतनयानभिधाय सम्यक् ।
सारार्थभूतमपरिस्फुटतोज्झितं च ।
स्थानार्पितोरुभरनिर्वृतचित्तवृत्ति- ।
स्तूष्णीं प्रभासतनयो नयविज्जगाम ॥१५॥
इति श्रीमहाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे विश्वकर्मणः पुत्रसंवादो नाम द्वितीयोऽध्यायः  ।

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP