संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
शिलान्यासविधिर्नाम पञ्चत्रिंशोऽध्यायः

शिलान्यासविधिर्नाम पञ्चत्रिंशोऽध्यायः

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


अथ ब्रूमः शिलान्यासविधिमत्र यथागमम् ।

तत्रोदगयन्ते पुण्ये शुक्लपक्षे शुभेऽहनि ॥१॥
स्थिरग्रहस्य दिवसे करणे च गुणान्विते ।
तिष्येऽश्विनीषु रोहिण्यामुत्तरेष्वपि च त्रिषु ॥२॥
रेवत्यां श्रवणे हस्ते शिलाविन्यासमाचरेत् ।
स्थिरस्य राशेरुदये सौम्यमित्रावलोकिते ॥३॥
सम्यङ्निमित्तशकुनस्वस्तिपुण्याहवाचिते ।
हर्षोदये च मनसः कुर्याद्वास्तोर्निवेशनम् ॥४॥
भद्रः प्रकृत्या शास्त्रज्ञः शुचिः स्नातः समाहितः ।
कर्मारभेत स्थपतिः कृतदेवार्चनक्रियः ॥५॥
पूर्णां समामविकलां चतुरश्रामनिन्दिताम् ।
शिलामाद्यां चये साध्वीं परीक्षेत विचक्षणः ॥६॥
कुम्भाङ्कुशध्वजच्छत्रमत्स्यचामरतोरणैः ।
दूर्वानागफलोष्णीषपुष्पस्वस्तिकवेदिभिः ॥७॥
नन्द्यावर्तैः सचमरैः कूर्मपद्मनिशाकरैः ।
वज्रैः प्रशस्तैः प्राकारैर्भूषिताः कर्मणो हिताः ॥८॥
दीर्घा ह्रस्वाल्पविषमाछाभाध्मातापरीक्षिता ।
दिङ्मूढा चाङ्गहीना च सास्थ्यङ्गारा सशर्करा ॥९॥
खण्डा दुःपक्वनिर्भिन्ना कृष्णा दोषभयावहा ।
नृणां पशुतुरङ्गाणां पदाङ्काः स्वस्तिवृद्धये ॥१०॥
कव्यान्मृगविहङ्गानां पादैः स्पृष्टास्तु वर्जयेत् ।
नन्दाभद्रा जयापूर्णाश्चतस्रः स्युरिमाः शिलाः ॥११॥
वासिष्ठी काश्यपी तद्वद्भार्गव्याङ्गिरसीति ताः ।
तत्र प्रागुत्तरे देशे संनिवेशस्य वास्तुनः ॥१२॥
नैरृत्यां वा सकुसुमां समां गोचर्मसम्मिताम् ।
वेदीं सगन्धकलशां चतुरश्रां प्रकल्पयेत् ॥१३॥
आग्नेय्यामादितो नन्दां स्थापयेत्क्रमशः शिलाम् ।
अकालमूलैरव्यङ्गैः सपद्मोत्पलपल्लवैः ॥१४॥
सर्वौषधिहिरण्याद्यैर्हेमराजतमृन्मयैः ।
कुम्भैस्ताम्रमयैश्चापि मन्त्रैस्तामभिषेचयेत् ॥१५॥
तीर्थप्रस्रवणाम्भोभिः सरत्नाक्षतपङ्कजैः ।
सुगन्धिभिः सपुण्याहमभिषेकं प्रयोजयेत् ॥१६॥
जाह्नवीयमुनारेवासरस्वत्यादिसम्भवैः ।
महानदीजलं शस्तं शुभतीर्थभवं तथा ॥१७॥
तथाद्रि वनवेशन्तदेवायतनजानि च ।
अभिषेकाथमम्भांसि यथालाभमुपाहरेत् ॥१८॥
मन्त्रेणानेन चैतासामभिषेकं समाचरेत् ।
हिरण्यवर्णाः पावन्यः शुचयो दुरितच्छिदः ॥१९॥
पुनन्तु शान्ताःश्रीमत्य आपो युष्मान्मधुच्युतः ।
मन्त्रपूतेन पयसा स्नापयित्वा ततः शिलाम् ॥२०॥
स्थपतिर्गन्धकल्केन मङ्गल्येनानुलेपयेत् ।
हिमचन्दनपूर्णेन व्यवकीर्य सुगन्धिना ॥२१॥
तरसा छादयेदेनां सलाजैः पुष्पदामभिः ।
धूपमाल्योपहारैश्च दधिमांसाक्षतादिभिः ॥२२॥
पूजयेदिष्टकां देवीं वस्त्रयुग्मैश्च पुष्कलैः ।
निवेशनान्ते नैरृत्यां तदा विप्रानवस्थितान् ॥२३॥
समसङ्ख्याञ्शुचीन्प्राज्ञानर्चयेद्दक्षिणाफलैः ।
ओङ्कारस्वस्तिपुण्याहगीतवादित्रनिस्वनैः ॥२४॥
कर्ता जनितरोमाश्चस्तेभ्यः कुर्यान्नमस्क्रियाम् ।
निवेद्य वास्तोष्पतये भूतेभ्यश्च ततो बलिम् ॥२५॥
तासां चतसृणामन्याः कुर्यादुपशिलाः पृथक् ।
प्राकारस्वस्तिकाङ्के द्वे तथा श्रीवत्सलक्षणा ॥२६॥
नन्द्यावर्तस्तु पूर्णायां भवेदेको यथाक्रमम् ।
कर्णे प्राग्दक्षिणे नन्दां वास्तुनः स्थापयेदधः ॥२७॥
अन्याः क्रमेण भद्रा द्याः कोणेष्वन्येषु च त्रिषु ।
प्रतिष्ठापनमन्त्राश्च तासां चतसृणामपि ॥२८॥
चत्वार ऋषिभिर्गीताः शाश्वतारम्भदर्शनाः ।
वीर्येणादिवराहस्य वेदार्यैस्त्वभिमन्त्रिताः ॥२९॥
वसिष्ठनन्दिनीं नन्दां प्राक् प्रतिष्ठापयाम्यहम् ।
सुमुहूर्ते सुदिवसे सा त्वं नन्दे निवेशिता ॥३०॥
आयुः कारयितुर्दीर्घं श्रियं चाग्र्यामिहावह ।
भद्रा सि सर्वतोभद्रा भद्रे भद्रं विधीयतम् ॥३१॥
कश्यपस्य प्रियसुते श्रीरस्तु गृहमेधिनः ।
जये विजयतां स्वामी गृहस्यास्य महात्मनः ॥३२॥
आचन्द्रा र्कं यशश्चास्य भूम्यामिह विरोहतु ।
त्वयि सम्पूर्णचन्द्रा भे न्यस्तायां वास्तुनस्तले ॥३३॥
भवत्येष गृहस्वामी पूर्णे पूर्णमनोरथः ।
इति मूलचयो मन्त्रैः कुर्यात्स्वस्तिकवाचनैः ॥३४॥
ताभिर्हिरण्यवर्णाभिः शिलाभिः सममद्भुतम् ।
प्रागुदक्प्लवना धन्या न प्रत्यग्दक्षिणाप्लवा ॥३५॥
इष्टकाश्चैत्यभवनप्राकारपुरकर्मसु ।
विताने चितिविन्यासे चतुर्मुखनिकेतने ॥३६॥
पुरोधाः शान्तिवेदीषु प्रतिमास्थापनेषु च ।
याज्ञिकेन विधानेन क्रमशः स्थापयेच्छिलाः ॥३७॥
त्रैशोकौर्णासभासैस्ताः सामभिः स महाव्रतैः ।
गायत्र्युष्णिगनुष्टुब्भिर्बृहत्या च यथाक्रमम् ॥३८॥
चयान् समस्तांश्चिनुयाच्चतुरो विरमेत् ततः ।
ज्ञात्वा भित्तिप्रमाणं च चितेश्चयचतुष्टयम् ॥३९॥
समाप्यमादिकर्मैवं कनिष्ठं च यथोत्तरम् ।
प्रतिष्ठितास्ताः प्रथमं भूतले सुस्थिताः समाः ॥४०॥
न चालयेच्चालने स्याद्गृहभर्तुर्महद् भयम् ।
कम्पने च भयं विद्यादेतासां स्थिरतां पुनः ॥४१॥
स्थपतेर्गृहभर्तुश्च मङ्गलं परमं विदुः ।
प्राग्दक्षिणायां चलने गृहभर्तुर्महद्भयम् ॥४२॥
भार्याविनाशो नैरृत्यां शून्यं भीतिर्मरुद्दिशि ।
गुरोश्च भयमैशान्यामपचारेऽपि तद्भवेत् ॥४३॥
प्रथमं स्थापितेनैवं स्तम्भानपि न चालयेत् ।
नोद्धरेत प्रणुद्याच्च विधिस्तुल्यो यतोऽनयोः ॥४४॥
विन्यासं प्रथमं तस्मात्कुर्यात् सम्यक् समाहितः ।
शिलानां स्थपतिस्तद्वत्स्तम्भानामपि सर्वथा ॥४५॥
द्वारप्राकारशालानां नगराणां च वेश्मनाम् ।
तत्प्रमाणो विधिर्यस्मात्तस्मात्तत्रादृतो भवेत् ॥४६॥

एवं शिलान्यासविधानमेतद्यथावदस्माभिरिहोपदिष्टम् ।
अस्मिन् कृते वेश्मसुरालयादि निष्पत्तिमभ्येति विनैव विघ्नम् ।

इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे शिलान्यासविधिर्नाम पञ्चत्रिंशोऽध्यायः ।

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP