संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः १०४

भूमिखंडः - अध्यायः १०४

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


कुंजल उवाच-
गते तस्मिन्महाभागे दत्तात्रेये महामुनौ
आजगाम महाराज आयुश्च स्वपुरं प्रति ॥१॥
इंदुमत्या गृहं हृष्टः प्रविवेश श्रियान्वितम्
सर्वकामसमृद्धार्थमिंद्रस्य सदनोपमम् ॥२॥
राज्यं चक्रे स मेधावी यथा स्वर्गे पुरंदरः
स्वर्भानुसुतया सार्द्धमिंदुमत्या द्विजोत्तम ॥३॥
सा च इंदुमती राज्ञी गर्भमाप फलाशनात्
दत्तात्रेयस्य वचनाद्दिव्यतेजः समन्वितम् ॥४॥
इंदुमत्या महाभाग स्वप्नं दृष्टमनुत्तमम्
रात्रौ दिवान्वितं तात बहुमंगलदायकम् ॥५॥
गृहांतरे विशंतं च पुरुषं सूर्यसन्निभम्
मुक्तामालान्वितं विप्रं श्वेतवस्त्रेणशोभितम् ॥६॥
श्वेतपुष्पकृतामाला तस्य कंठे विराजते
सर्वाभरणशोभांगो दिव्यगंधानुलेपनः ॥७॥
चतुर्भुजः शंखपाणिर्गदाचक्रासिधारकः
छत्रेण ध्रियमाणेन चंद्रबिंबानुकारिणा ॥८॥
शोभमानो महातेजा दिव्याभरणभूषितः
हारकंकणकेयूर नूपुराभ्यां विराजितः ॥९॥
चंद्रबिंबानुकाराभ्यां कुंडलाभ्यां विराजितः
एवंविधो महाप्राज्ञो नरः कश्चित्समागतः ॥१०॥
इंदुमतीं समाहूय स्नापिता पयसा तदा
शंखेन क्षीरपूर्णेन शशिवर्णेन भामिनी ॥११॥
रत्नकांचनबद्धेन संपूर्णेन पुनः पुनः
श्वेतं नागं सुरूपं च सहस्रशिरसं वरम् ॥१२॥
महामणियुतं दीप्तं धामज्वालासमाकुलम्
क्षिप्तं तेन मुखप्रांते दत्तं मुक्ताफलं पुनः ॥१३॥
कंठे तस्याः स देवेश इंदुमत्या महायशाः
पद्मं हस्ते ततो दत्वा स्वस्थानं प्रति जग्मिवान् ॥१४॥
एवंविधं महास्वप्नं तया दृष्टं सुतोत्तमम्
समाचष्ट महाभागा आयुं भूमिपतीश्वरम् ॥१५॥
समाकर्ण्य महाराजश्चिंतयामास वै पुनः
समाहूय गुरुं पश्चात्कथितं स्वप्नमुत्तमम् ॥१६॥
शौनकं सुमहाभागं सर्वज्ञं ज्ञानिनां वरम्
राजोवाच-
अद्य रात्रौ महाभाग मम पत्न्या द्विजोत्तम ॥१७॥
विप्रो गेहं विशन्दृष्टः किमिदं स्वप्नकारणम्
शौनक उवाच-
वरो दत्तस्तु ते पूर्वं दत्तात्रेयेण धीमता ॥१८॥
आदिष्टं च फलं राज्ञां सुगुणं सुतहेतवे
तत्फलं किं कृतं राजन्कस्मै त्वया निवेदितम् ॥१९॥
सुभार्यायै मया दत्तमिति राज्ञोदितं वचः
श्रुत्वोवाच महाप्राज्ञः शौनको द्विजसत्तमः ॥२०॥
दत्तात्रेयप्रसादेन तव गेहे सुतोत्तमः
वैष्णवांशेन संयुक्तो भविष्यति न संशयः ॥२१॥
स्वप्नस्य कारणं राजन्नेतत्ते कथितं मया
इंद्रोपेंद्र समः पुत्रो दिव्यवीर्यो भविष्यति ॥२२॥
पुत्रस्ते सर्वधर्मात्मा सोमवंशस्य वर्द्धनः
धनुर्वेदे च वेदे च सगुणोसौ भविष्यति ॥२३॥
एवमुक्त्वा स राजानं शौनको गतवान्गृहम्
हर्षेण महताविष्टो राजाभूत्प्रियया सह ॥२४॥

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे चतुरधिकशततमोऽध्यायः ॥१०४॥

N/A

References : N/A
Last Updated : October 29, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP