संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः| अध्यायः ७३ भूमिखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ भूमिखंडः - अध्यायः ७३ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ७३ Translation - भाषांतर पिप्पल उवाच-गते तस्मिन्महाभागे दूत इंद्रस्य वै पुनःकिं चकार स धर्मात्मा ययातिर्नहुषात्मजः ॥१॥सुकर्मोवाच-तस्मिन्गते देववरस्य दूते स चिंतयामास नरेंद्रसूनुःआहूय दूतान्प्रवरान्स सत्वरं धर्मार्थयुक्तं वच आदिदेश ॥२॥गच्छंतु दूताः प्रवराः पुरोत्तमे देशेषु द्वीपेष्वखिलेषु लोकेकुर्वंतु वाक्यं मम धर्मयुक्तं व्रजंतु लोकाः सुपथा हरेश्च ॥३॥भावैः सुपुण्यैरमृतोपमानैर्ध्यानैश्च ज्ञानैर्यजनैस्तपोभिःयज्ञैश्च दानैर्मधुसूदनैकमर्चंतु लोका विषयान्विहाय ॥४॥सर्वत्र पश्यंत्वसुरारिमेकं शुष्केषु चार्द्रेष्वपि स्थावरेषुअभ्रेषु भूमौ सचराचरेषु स्वीयेषु कायेष्वपि जीवरूपम् ॥५॥देवं तमुद्दिश्य ददंतु दानमातिथ्यभावैः परिपैत्रिकैश्चनारायणं देववरं यजध्वं दोषैर्विमुक्ता अचिराद्भविष्यथ ॥६॥यो मामकं वाक्यमिहैव मानवो लोभाद्विमोहादपि नैव कारयेत्स शास्यतां यास्यति निर्घृणो ध्रुवं ममापि चौरो हि यथा निकृष्टः ॥७॥आकर्ण्य वाक्यं नृपतेश्च दूताःसंहृष्टभावाः सकलां च पृथ्वीम्आचख्युरेवं नृपतेः प्रणीतमादेशभावं सकलं प्रजासु ॥८॥विप्रादिमर्त्या अमृतं सुपुण्यमानीतमेवं भुवि तेन राज्ञापिबंतु पुण्यं परिवैष्णवाख्यं दोषैर्विहीनं परिणाममिष्टम् ॥९॥श्रीकेशवं क्लेशहरं वरेण्यमानंदरूपं परमार्थमेवम्नामामृतं दोषहरं सुराज्ञा आनीतमस्त्येव पिबंतु लोकाः ॥१०॥सखड्गपाणिं मधुसूदनाख्यं तं श्रीनिवासं सगुणं सुरेशम्नामामृतं दोषहरं सुराज्ञा आनीतमस्त्येव पिबंतु लोकाः ॥११॥श्रीपद्मनाथं कमलेक्षणं च आधाररूपं जगतां महेशम्नामामृतं दोषहरं सुराज्ञा आनीतमस्त्येव पिबंतु लोकाः ॥१२॥पापापहं व्याधिविनाशरूपमानंददं दानवदैत्यनाशनम्नामामृतं दोषहरं सुराज्ञा आनीतमस्त्येव पिबंतु लोकाः ॥१३॥यज्ञांगरूपं चरथांगपाणिं पुण्याकरं सौख्यमनंतरूपम्नामामृतं दोषहरं सुराज्ञा आनीतमस्त्येव पिबंतु लोकाः ॥१४॥विश्वाधिवासं विमलं विरामं रामाभिधानं रमणं मुरारिम्नामामृतं दोषहरं सुराज्ञा आनीतमस्त्येव पिबंतु लोकाः ॥१५॥आदित्यरूपं तमसां विनाशं बंधस्यनाशं मतिपंकजानाम्नामामृतं दोषहरं सुराज्ञा आनीतमस्त्येव पिबंतु लोकाः ॥१६॥नामामृतं सत्यमिदं सुपुण्यमधीत्य यो मानव विष्णुभक्तःप्रभातकाले नियतो महात्मा स याति मुक्तिं न हि कारणं च ॥१७॥इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने पितृतीर्थवर्णने ययाति-चरिते त्रिसप्ततितमोऽध्यायः ॥७३॥ N/A References : N/A Last Updated : October 29, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP