संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः ६४

भूमिखंडः - अध्यायः ६४

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


पिप्पलउवाच-
पितुःप्रसादभावाद्वै यदुना सुखमुत्तमम्
कथं प्राप्तं सुभुक्तं च तन्मे विस्तरतो वद ॥१॥
कस्मात्पापप्रभावं च रुरुर्भुंक्ते द्विजोत्तम
सकलं विस्तरेणापि वद मे कुंडलात्मज ॥२॥
सुकर्मोवाच-
श्रूयतामभिधास्यामि चरित्रं पापनाशनम्
नहुषस्य सुपुण्यस्य ययातेश्च महात्मनः ॥३॥
सोमवंशात्प्रभूतो हि नहुषो मेदिनीपतिः
दानधर्माननेकांश्च चका रह्यतुलानपि ॥४॥
मखानामश्वमेधानामियाज शतमुत्तमम्
वाजपेयशतं चापि अन्यान्यज्ञाननेकधा ॥५॥
आत्मनः पुण्यभावेन इंद्रलोकमवाप सः
पुत्रं धर्मगुणोपेतं प्रजापालं चकार सः ॥६॥
ययातिं सत्यसंपन्नं धर्मवीर्यं महामतिम्
एंद्रं पदं गतो राजा तस्य पुत्रः पदे स्वके ॥७॥
ययातिः सत्यसंपन्नः प्रजा धर्मेण पालयेत्
स्वयमेव प्रपश्येत्स प्रजाकर्माणि तान्यपि ॥८॥
याजयामास धर्मज्ञः श्रुत्वा धर्ममनुत्तमम्
यज्ञतीर्थादिकं सर्वं दानपुण्यं चकार सः ॥९॥
राज्यं चकार मेधावी सत्यधर्मेण वै तदा
यावदशीतिसहस्राणि वर्षाणां नृपनंदनः ॥१०॥
तावत्कालं गतं तस्य ययातेस्तु महात्मनः
तस्य पुत्राश्च चत्वारस्तद्वीर्यबलविक्रमाः ॥११॥
तेषां नामानि वक्ष्यामि शृणुष्वैकाग्रमानसः
तस्यासीज्ज्येष्ठपुत्रस्तु रुरुर्नाम महाबलः ॥१२॥
पुरुर्नाम द्वितीयोऽभूत्कुरुश्चान्यस्तृतीयकः
यदुर्नाम स धर्मात्मा चतुर्थो नृपतेः सुतः ॥१३॥
एवं चत्वारः पुत्राश्च ययातेस्तु महात्मनः
तेजसा पौरुषेणापि पितृतुल्यपराक्रमाः ॥१४॥
एवं राज्यं कृतं तेन धर्मेणापि ययातिना
तस्य कीर्तिर्यशो भावस्त्रैलोक्ये प्रचुरोभवत् ॥१५॥
विष्णुरुवाच-
एकदा तु द्विजश्रेष्ठो नारदो ब्रह्मनंदनः
एंद्रं लोकं गतो राजन्द्रष्टुं चैव पुरंदरम् ॥१६॥
सहस्राक्षस्ततोपश्यद्धुताशनसमप्रभम्
देवो विप्रं समायांतं सर्वज्ञं ज्ञानपंडितम् ॥१७॥
पूजितं मधुपर्काद्यैर्भक्त्या नमितकंधरः
निवेश्य चासने पुण्ये पप्रच्छ मुनिपुंगवम् ॥१८॥
इंद्र उवाच-
कस्मादागमनं तेद्य किमर्थमिह चागतः
किं ते हि सुप्रियं विप्र करोम्यद्य महामुने ॥१९॥
नारद उवाच-
देवराज कृतं सर्वं भक्त्या यच्च प्रभाषितम्
संतुष्टोस्मि महाप्राज्ञ प्रश्नोत्तरं वदाम्यहम् ॥२०॥
महीलोकात्सुसंप्राप्तः सांप्रतं तव मंदिरम्
त्वामन्वेष्टुं समायातो दृष्ट्वा नाहुषमेव च ॥२१॥
इंद्र उवाच-
सत्यधर्मेण को राजा प्रजाः पालयते सदा
सर्वधर्मसमायुक्तः श्रुतवाञ्ज्ञानवान्गुणी ॥२२॥
पृथिव्यामस्ति को राजा वेदज्ञो ब्राह्मणप्रियः
ब्रह्मण्यो वेदविच्छूरो यज्वा दाता सुभक्तिमान् ॥२३॥
नारद उवाच-
एभिर्गुणैस्तु संयुक्तो नहुषस्यात्मजो बली
यस्य सत्येन वीर्येण सर्वे लोकाः प्रतिष्ठिताः ॥२४॥
भवादृशो हि भूर्लोके ययातिर्नहुषात्मजः
भवान्स्वर्गे स चैवास्ति भूतले भूतिवर्धनः ॥२५॥
पितुः श्रेष्ठो महाराज ह्यश्वमेधशतं तथा
वाजपेयशतं चक्रे ययातिः पृथिवीपतिः ॥२६॥
दत्तान्यनेकरूपाणि दानानि तेन भक्तितः
गवां लक्षसहस्राणि गवां कोटिशतानि च ॥२७॥
कोटिहोमांश्चकाराथ लक्षहोमांस्तथैव च
भूमिदानादि दानानि ब्राह्मणेभ्योददाच्च यः ॥२८॥
सर्वं येन स्वरूपं हि धर्मस्य परिपालितम्
एवं गुणैः समायुक्तो ययातिर्नहुषात्मजः ॥२९॥
वर्षाणां तु सहस्राणि अशीतिर्नृपसत्तमः
राज्यं चकार सत्येन यथा दिवि भवानिह ॥३०॥
सुकर्मोवाच-
एवमाकर्ण्य देवेंद्रो नारदात्स मुनीश्वरात्
समालोच्य स मेधावी संभीतो धर्मपालनात् ॥३१॥
शतयज्ञप्रभावेण नहुषो हि पुरा मम
एंद्रं पदं गतो वीरो देवराजोभवत्पुरा ॥३२॥
शची बुद्धिप्रभावेण पदभ्रष्टो व्यजायत
तादृशोयं महाराजः पितुस्तुल्यपराक्रमः ॥३३॥
प्राप्स्यते नात्र संदेहः पदमैंद्रं न संशयः
येन केनाप्युपायेन तं भूपं दिवमानये ॥३४॥
इत्येवं चिंतयामास तस्माद्भीतः सुरेश्वरः
भूपालस्य नृपश्रेष्ठ ययातेः सुमहद्भयात् ॥३५॥
तमानेतुं ततो दूतं प्रेषयामास देवराट्
नहुषस्य विमानं तु सर्वकामसमन्वितम् ॥३६॥
सारथिं मातलिं नाम विमानेन समन्वितम्
गतो हि मातलिस्तत्र यत्रास्ते नहुषात्मजः ॥३७॥
प्रहितः सुरराजेन समानेतुं महामतिम्
सभायां वर्त्तमानस्तु यथा इंद्र प्रःशोभते ॥३८॥
तथा ययातिर्धर्मात्मा स्वसभायां विराजते
तमुवाच महात्मानं राजानं सत्यभूषणम् ॥३९॥
सारथिर्देवराजस्य शृणु राजन्वचो मम
प्रहितो देवराजेन सकाशं तव सांप्रतम् ॥४०॥
यद्ब्रूते देवराजस्तु तत्सर्वं सुमनाः कुरु
आगंतव्यं त्वया देव एंद्रं लोकं हि नान्यथा ॥४१॥
पुत्रे राज्यं विसृज्यैव कृत्वा चांतेष्टिमुत्तमाम्
इलो राजा महातेजा वसते नहुषात्मज ॥४२॥
पुरूरवा महावीर्यो विप्रचित्तिर्महामनाः
शिबिर्वसति तत्रैव मनुरिक्ष्वाकु भूपतिः ॥४३॥
सगरो नाम मेधावी नहुषश्च पिता तव
ऋतवीर्यः कृतज्ञश्च शंतनुश्च महामनाः ॥४४॥
भरतो युवनाश्वश्च कार्तवीर्यो नरेश्वरः
यज्ञानाहृत्य बहुधा मोदंते दिवि भूभृतः ॥४५॥
अन्ये चैव तु राजानो यज्ञकर्मसु तत्पराः
सर्वे ते दिवि चेंद्रेण मोदंते स्वेन कर्मणा ॥४६॥
त्वं पुनः सर्वधर्मज्ञः सर्वधर्मेषु संस्थितः
शक्रेण सह मोदस्व स्वर्गलोके महीपते ॥४७॥
ययातिरुवाच-
किं मया तत्कृतं कर्म येन मय्यर्थिता तव
इंद्रस्य देवराजस्य तत्सर्वं मे वदस्व च ॥४८॥
मातलिरुवाच- मातलि उपरि टिप्पणी
यदशीतिसहस्राणि वर्षाणां हि त्वया नृप
दानपुण्यादिकं कर्म यज्ञैस्तु परिसाधितम् ॥४९॥
दिवं गच्छ महाराज कर्मणा स्वेन भूपते
सखित्वं देवराजेन कुरु गच्छ सुरालयम् ॥५०॥
पंचात्मकं शरीरं च भूमौ त्यज महामते
दिव्यरूपं समास्थाय भुंक्ष्व भोगान्मनोनुगान् ॥५१॥
यथायथा कृता भूमौ यज्ञा दानं तपश्च ते
तथातथा स्वर्गभोगाः प्रार्थयंते नरेश्वर ॥५२॥
ययातिरुवाच-
येन कायेन सिध्येत सुकृतं दुष्कृतं भुवि
मातले तत्कथं त्यक्त्वा गच्छेल्लोकमुपार्जितम् ॥५३॥
मातलिरुवाच-
यत्रैवोपार्जितं कायं पंचात्मकमिदं नृप
तत्तत्रैव परित्यज्य दिव्येनैव व्रजंति तम् ॥५४॥
इतरे मानवाः सर्वे पापपुण्यप्रसाधकाः
तेऽपि कायं परित्यज्य अधऊर्ध्वं व्रजंति वै ॥५५॥
ययातिरुवाच-
पंचात्मकेन कायेन सुकृतं दुष्कृतं नराः
उत्पाद्यैव प्रयांत्येव अधऊर्ध्वं तु मातले ॥५६॥
को विशेषो हि धर्मज्ञ भूमौ कायं परित्यजेत्
पापपुण्यप्रभावाद्वै कायस्य पतनं भवेत् ॥५७॥
दृष्टांतो दृश्यते सूत प्रत्यक्षं मर्त्यमंडले
विशेषं नैव पश्यामि पापपुण्यस्य चाधिकम् ॥५८॥
सत्यधर्मादिकं कर्म येन कायेन मानवः
समर्जयति वै मर्त्यस्तं कस्माद्विप्रसर्जयेत् ॥५९॥
आत्मा कायश्च द्वावेतौ मित्ररूपावुभावपि
कायं मित्रं परित्यज्य आत्मा याति सुनिश्चितः ॥६०॥
मातलिरुवाच-
सत्यमुक्तं त्वया राजन्कायं त्यक्त्वा प्रयाति सः
संबंधो नास्ति तेनापि समं कायेन चात्मनः ॥६१॥
यस्मात्पंचत्वरूपोऽयं संधिजर्जरितः सदा
जरया पीड्यमानस्तु व्याधिभिर्दूषितः सदा ॥६२॥
जरादोषैः प्रभग्नोऽसौ अत्र स्थातुं स नेच्छति
आकुलव्याकुलो भूत्वा जीवस्त्यक्त्वा प्रयाति सः ॥६३॥
सत्येन धर्मपुण्यैश्च दानैर्नियमसंयमैः
अश्वमेधादिभिर्यज्ञैस्तीर्थैः संयमनैस्तथा ॥६४॥
सुपुण्यैः सुकृतैश्चान्यैर्जरा नैव प्रधार्यते
पातकैश्च महाराज द्रवते कायमेव सा ॥६५॥
ययातिरुवाच-
कस्माज्जरा समुत्पन्ना कस्मात्कायं प्रपीडयेत्
मम विस्तरतस्त्वं च वक्तुमर्हसि सत्तम ॥६६॥
मातलिरुवाच-
हंत ते वर्णयिष्यामि जरायाः परिकारणम्
यस्माच्चेयं समुद्भूता कायमध्ये नृपोत्तम ॥६७॥
पंचभूतात्मकः कायो विषयैः पंचभिः श्रितः
यदात्मा त्यजते राजन्स कायः परिधक्ष्यते ॥६८॥
वह्निना दीप्यमानस्तु सरसो ज्वलते नृप
तस्माद्विजायते धूमो धूमान्मेघाश्च जज्ञिरे ॥६९॥
मेघादापः प्रवर्तंते अद्भ्यः पृथ्वी प्रकल्पते
जलमायाति साध्वी सा यथा नारी रजस्वला ॥७०॥
तस्मात्प्रजायते गंधो गंधाद्रसो नृपोत्तम
रसात्प्रभवते चान्नमन्नाच्छुक्रं न संशयः ॥७१॥
शुक्राद्धि जायते कायः कुरूपः काय एव च
यथा पृथ्वी सृजेद्गंधान्रसैश्चरति भूतले ॥७२॥
तथा कायश्चरेन्नित्यं रसाधारो हि सर्वशः
गंधश्च जायते तस्माद्गंधाद्रसो भवेत्पुनः ॥७३॥
तस्माज्जज्ञे महावह्निर्दृष्टांतं पश्य भूपते
यथा काष्ठाद्भवेद्वह्निः पुनः काष्ठं प्रकाशयेत् ॥७४॥
कायमध्ये रसादग्निस्तद्वदेव प्रजायते
तत्र संचरते नित्यं कायं पुष्णाति भूपते ॥७५॥
यावद्रसस्य चाधिक्यं तावज्जीवः प्रशांतिमान्
चरित्वा तादृशं वह्निः क्षुधारूपेण वर्तते ॥७६॥
अन्नमिच्छत्यसौ तीव्रः पयसा च समन्वितम्
प्रदानं लभते चान्नमुदकं चापि भूपते ॥७७॥
शोणितं चरते वह्निस्तद्वद्वीर्यं न संशयः
यक्ष्मरोगो भवेत्तस्मात्सर्वकायप्रणाशकः ॥७८॥
रसाधिक्यं भवेद्राजन्नथ वह्निः प्रशाम्यति
रसेन पीड्यमानस्तु ज्वररूपोभिजायते ॥७९॥
ग्रीवा पृष्ठं कटिं पायुं सर्वास्वेव तु संधिषु
आरुध्य तिष्ठते वह्निः काये वह्निः प्रवर्तते ॥८०॥
तस्याऽधिक्यं चरेन्नित्यं कायं पुष्णाति सर्वतः
रसस्तु बंधमायाति बलरूपो भवेत्तदा ॥८१॥
अतिरिक्तो बलेनैव वीर्यान्मर्माणि चालयेत्
तेनैव जायते कामः शल्यरूपो भवेन्नृप ॥८२॥
सकामाग्निः समाख्यातो बलनाशकरो नृप
मैथुनस्य प्रसंगेन विनाशत्वं कलेवरे ॥८३॥
नारीं च संश्रयेत्प्राणी पीडितः कामवह्निना
मैथुनस्य प्रसंगेन मूर्छितः कामकर्शितः ॥८४॥
तेजोहीनो भवेत्कायो बलहानिश्च जायते
बलहीनो यदा स्याद्वै दुर्बलो वह्निनेरितः ॥८५॥
स वह्निः प्रचरेत्काये शोणितं शुक्रमेव च
शुक्रशोणितयोर्नाशाच्छून्यदेहोभिजायते ॥८६॥
अतीव जायते वायुः प्रचंडो दारुणाकृतिः
विवर्णो दुःखसंतप्तः शून्यबुद्धिस्ततो भवेत् ॥८७॥
दृष्टा श्रुता तु या नारी तच्चित्तो भ्रमते सदा
तृप्तिर्न जायते काये लोलुपे चित्तवर्त्मनि ॥८८॥
विरूपश्च सुरूपश्च ध्यानान्मध्ये प्रजायते
बलहीनो यदा कामी मांसशोणितसंक्षयात् ॥८९॥
पलितं जायते काये नाशिते कामवह्निना
तस्मात्संजायते कामी वृद्धो भूत्वा दिनेदिने ॥९०॥
सुरते चिंतते नारीं यथा वार्द्धुषिको नरः
तथातथा भवेद्धानिस्तेजसोऽस्य नरेश्वर ॥९१॥
तस्मात्प्रजायते कायो नाशरूपं समृच्छति
अग्निः प्रजायते भूयो जरारूपो न संशयः ॥९२॥
प्राणिनां क्षयरूपेण ज्वरो भवति दारुणः
स्थावरा जंगमाः सर्वे ज्वरेण परिपीडिताः ॥९३॥
नाशमायांति ते सर्वे बहुपीडा प्रपीडिताः
एतत्ते सर्वमाख्यातमन्यत्किं ते वदाम्यहम् ॥९४॥
एवमुक्तो महाराजो मातलिं वाक्यमब्रवीत् ॥९५॥

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थमाहात्म्ये चतुःषष्टितमोऽध्यायः ॥६४॥

N/A

References : N/A
Last Updated : October 29, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP