संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः ६

भूमिखंडः - अध्यायः ६

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


सूत उवाच-
कश्यपस्य च भार्यान्या दनुर्नाम तपस्विनी
पुत्रशोकेन संतप्ता संप्राप्ता दितिमंदिरम् ॥१॥
रोदमाना प्रणम्यैव पादपद्मयुगं तदा
दुःखेन महता प्राप्ता दितिस्तां प्रत्यबोधयत् ॥२॥
दितिरुवाच-
तवैव हि महाभागे किमिदं रोदकारणम्
पुत्रिण्यश्चैकपुत्रेण लोके नार्यो भवंति वै ॥३॥
भवती शतपुत्राणां गुणिनामपि भामिनि
माता त्वमसि कल्याणि शुंभादीनां महात्मनाम् ॥४॥
कस्माद्दुःखं त्वया प्राप्तमेतन्मे कारणं वद
हिरण्यकशिपू राजा हिरण्याक्षो महाबलः ॥५॥
यस्याः पुत्रौ महात्मानौ महाबलपराक्रमौ
कस्माद्दुःखं महज्जातं तस्माच्चैव सखे वद ॥६॥
आख्याहि कारणं सर्वं यस्माद्रोदिषि सांप्रतम्
एवमाभाष्य तां देवीं विरराम मनस्विनी ॥७॥
दनुरुवाच-
पश्य पश्य महाभागे सपत्न्याश्च मनोरथम्
परिपूर्णं कृतं तेन देवदेवेन चक्रिणा ॥८॥
यथापूर्वं वरो दत्तो ह्यदित्यै देवि विष्णुना
तथेदानीं च पुत्राय तस्या दत्तो वरो महान् ॥९॥
कश्यपाद्विश्रुतो जातस्त्रैलोक्यपालकः सुतः
इंद्रत्वं तस्य वै दत्तं तव पुत्राद्विहृत्य च ॥१०॥
मनोरथैस्तु संपूर्णा अदितिः सुखवर्द्धिनी
कनीयान्वसुदत्तश्च तस्याः पुत्रश्च संप्रति ॥११॥
ऐंद्रं पदं सुदुष्प्राप्यं देवैः सार्द्धं भुनक्ति च
दितिरुवाच-
कस्मात्पदात्परिभ्रष्टो मम पुत्रो महामतिः ॥१२॥
अन्ये च दानवा दैत्यास्तेजोभ्रष्टाः कथं सखे
तस्य त्वं कारणं ब्रूहि विस्तरेण यशस्विनि ॥१३॥
तामाभाष्य दितिर्वाक्यं विरराम सुदुःखिता
दनुरुवाच-
देवाश्च दानवाः सर्वे सक्रोधाः संगरं गताः ॥१४॥
तत्र युद्धं महज्जातं दैत्यसंक्षयकारकम्
देवैश्च विष्णुना युद्धे मम पुत्रा निपातिताः ॥१५॥
तथैव तव पुत्रास्ते देवदेवेन चक्रिणा
वने गतान्यथा सिंहो द्रावयेत्स्वेन तेजसा ॥१६॥
तथा ते मामकाः पुत्रा निहताः शङ्खपाणिना
कालनेमिमुखं सैन्यं दुर्जयं ससुरासुरैः ॥१७॥
नाशितं मर्दितं सर्वं द्रावितं विकलीकृतम्
स्वैरर्चिभिर्यथा वह्निस्तृणानि ज्वालयेद्वने ॥१८॥
तथा दैत्यगणान्सर्वान्निर्दहत्येव केशवः
मम पुत्रा मृता देवि बहुशस्तव नंदनाः ॥१९॥
वह्निं प्राप्य यथा सर्वे शलभा यांति संक्षयम्
तथा ते दानवाः सर्वे हरिं प्राप्य क्षयं गताः ॥२०॥
एवमेतं हि वृत्तांतं दितिः शुश्राव दारुणम्
दितिरुवाच-
वज्रपातोपमं भद्रे वदस्येवं कथं मम ॥२१॥
एवमाभाष्य तां देवी मूर्च्छिता निपपात ह
हा हा कष्टमिदं जातं बहुदुःखं प्रतापकम् ॥२२॥
रुरोद करुणं साथ पुत्रशोकसुपीडिता
तां दृष्ट्वा स मुनिश्रेष्ठ उवाच वचनं शुभम् ॥२३॥
मा रोदिषि च भद्रं ते नैवं शोचंति त्वद्विधाः
सत्ववंतो महाभागे लोभमोहेन वर्जिताः ॥२४॥
कस्य पुत्रा हि संसारे कस्य देवी सुबांधवाः
नास्तिकस्येह केनापि तत्सर्वं श्रूयतां प्रिये ॥२५॥
दक्षस्यापि सुता यूयं सुन्दर्यश्चैव मामकाः
भवतीनामहं भर्ता कामनापूरकः शुभे ॥२६॥
योजकः पालकश्चैव रक्षकोस्मि वरानने
कस्माद्वैरं कृतं क्रूरैरसुरैरजितात्मभिः ॥२७॥
तव पुत्रा महाभागे सत्यधर्मविवर्जिताः
तेन दोषेण ते सर्वे तव दोषेण वै शुभे ॥२८॥
निहता वासुदेवेन दैवतैस्तु निपातिताः
तस्माच्छोको न कर्तव्यः सत्यमोक्षविनाशनः ॥२९॥
शोको हि नाशयेत्पुण्यं क्षयात्पुण्यस्य नश्यति
तस्माच्छोकं परित्यज विघ्नरूपं वरानने ॥३०॥
आत्मदोषप्रभावेण दानवा मरणं गताः
देवा निमित्तभूताश्च नाशिताः स्वेन कर्मणा ॥३१॥
एवं ज्ञात्वा महाभागे समागच्छ सुखं प्रति
एवमुक्त्वा महायोगी तां प्रियां दुःखभागिनीम् ॥३२॥
विषादाच्च निवृत्तोसौ विरराम महामतिः ॥३३॥
इति श्रीपद्मपुराणे भूमिखंडे देवासुरे दितिविलापोनाम षष्ठोऽध्यायः ॥६॥

N/A

References : N/A
Last Updated : October 25, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP