संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः २९

भूमिखंडः - अध्यायः २९

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


पृथुरुवाच-
हते चैव महापापे एकस्मिन्पापचारिणि
लोकाः सुखेन जीवंति साधवः पुण्यदर्शिनः ॥१॥
तस्मादेकं प्रहर्तव्यं पापिष्ठं पापचेतनम्
तस्मात्त्वां हि हनिष्यामि सर्वसत्त्वप्रणाशिनीम् ॥२॥
त्वया बीजानि सर्वाणि लुप्तान्येतानि सांप्रतम्
ग्रासं कृत्वा स्थिरीभूत्वा प्रजां हत्वा क्व यास्यसि ॥३॥
हते पापे दुराचारे सुखं जीवंतिसाधवः
तस्मात्पापं प्रहंतव्यं सत्यमेवं न संशयः ॥४॥
पालितव्यं प्रयत्नेन यस्माद्धर्मः प्रवर्द्धते
भवत्या तु महत्पापं प्रजासंक्षयकारकम् ॥५॥
एकस्यार्थेन यो हन्यादात्मनो वा परस्य वा
लोकोपतापकं हत्वा न भवेत्तस्य पातकम् ॥६॥
सुखमेष्यंति बहवो यस्मिंस्तु निहते शुभे
वसुधे निहते दुष्टे पातकं नोपपातकम् ॥७॥
प्रजानिमित्तं त्वामेव हनिष्यामि न संशयः
यदि मे पुण्यसंयुक्तं वचनं न करिष्यति ॥८॥
जगतोऽस्य हितार्थाय साधु चैव वसुंधरे
हनिष्ये त्वां शितैर्बाणैर्मद्वाक्यात्तु पराङ्मुखीम् ॥९॥
स्वीयेन तेजसा चैव पुण्यां त्रैलोक्यवासिनीम्
प्रजां चैव धरिष्यामि धर्मेणापि न संशयः ॥१०॥
मच्छासनं समास्थाय धर्मयुक्तं वसुंधरे
इमाः प्रजा आज्ञया मे संजीवय सदैव हि ॥११॥
एवं मे शासनं भद्रे अद्य यर्हि करिष्यसि
ततः प्रीतोऽस्मि ते नित्यं गोपायिष्यामि सर्वदा ॥१२॥
त्वामेव हि न संदेह अन्ये चैव नृपोत्तमाः
धेनुरूपेण सा पृथ्वी बाणांचितकलेवरा ॥१३॥
उवाचेदं पृथुं वैन्यं धर्माधारं महामतिम्
धरण्युवाच-
तवादेशं महाराज सत्यपुण्यार्थसंयुतम् ॥१४॥
प्रजानिमित्तमत्यर्थं विधास्यामि न संशयः
उद्यमेनापि पुण्येन उपायेन नरेश्वर ॥१५॥
समारंभाः प्रसिद्ध्यंति पुण्याश्चैवाप्युपक्रमाः
उपायं पश्य राजेंद्र येन त्वं सत्यवान्भवेः ॥१६॥
धारयेथाः प्रजाश्चेमा येन सर्वाः प्रवर्द्धये
संलग्नाश्चोत्तमा बाणा ममांगे ते शिलाशिताः ॥१७॥
समुद्धर स्वयं राजंश्छल्यंति भृशमेव ते
समां कुरु महाराज तिष्ठेन्मयि यथा पयः ॥१८॥
सूत उवाच-
धनुषोग्रेण ताञ्छैलान्नानारूपान्गुरूंस्तथा
उत्सारयंस्ततः सर्वां समरूपां चकार सः ॥१९॥
तदाप्रभृति ते शैला वृद्धिमापुर्द्विजोत्तमाः
तस्या अंगात्स्वयं बाणान्स्वकीयान्नृपनंदनः ॥२०॥
समुद्धृत्य ततो वैन्यः प्रीतेन मनसा तदा
गर्ताश्च कंदराश्चैव बाणाघातैः समीकृताः ॥२१॥
एवं पृथ्वद्यंसमां सर्वां चकार पुण्यवर्द्धनः
समीकृत्य महाभागो वत्सं तस्या व्यकल्पयत् ॥२२॥
मनुं स्वायंभुवं पूर्वं परिचिंत्य पुनः पुनः
अतीतेष्वथ सर्वेषु मन्वंतरेषु सत्तमाः ॥२३॥
विषमत्वं गता भूमिः पंथा नासीच्च कुत्रचित्
समानि विषमाण्येवं स्वयमासन्द्विजोत्तमाः ॥२४॥
पूर्वं मनोश्चाक्षुषस्य प्राप्ते चैवांतरे तदा
जाते पूर्वविसर्गे च विषमे च धरातले ॥२५॥
ग्रामाणां च पुराणां च पत्तनानां तथैव च
देशानां क्षेत्रपन्नानां मर्यादा न हि दृश्यते ॥२६॥
कृषिर्नैव न वाणिज्यं न गोरक्षा प्रवर्तते
नानृतं भाषते कश्चिन्न लोभो न च मत्सरः ॥२७॥
नाभिमानं च वै पापं न करोति कदा किल
वैवस्वतस्य संप्राप्ते अंतरे द्विजसत्तम ॥२८॥
वैन्यस्य संभवात्पूर्वं प्रजानामेव संभवः
इमाः प्रजा द्विजाः सर्वा निवासं समरोचयन् ॥२९॥
क्वचिद्भूमौ गिरौ क्वापि नदीतीरेषु वै तदा
कुंजेषु सर्वतीर्थेषु सागरस्य तटेषु च ॥३०॥
निवासं चक्रिरे सर्वाः प्रजाः पुण्येन वै तदा
तासामाहारः संजातः फलमूलमधुस्तथा ॥३१॥
महता कृच्छ्रेण तासामाहारश्च द्विजोत्तमाः
पृथुर्वैन्यः समालोक्य प्रजानां कष्टमेव हि ॥३२॥
स्वायंभुवो मनुर्वत्सः कल्पितस्तेन भूभुजा
स्वपाणिः कल्पितस्तेन पात्रमेवं महामते ॥३३॥
स पृथुः पुरुषव्याघ्रो दुदोह वसुधां तदा
सर्वसस्यमयं क्षीरं ससर्वान्नं गुणान्वितम् ॥३४॥
तेन पुण्येन चान्नेन सुधाकल्पेन ताः प्रजाः
तृप्तिं नयंति देवान्वै प्रजाः पितॄंस्तथापरान् ॥३५॥
प्रसादात्तस्य वैन्यस्य सुखं जीवंति ताः प्रजाः
देवेभ्यश्च पितृभ्यश्च दत्वा चान्नं प्रजास्ततः ॥३६॥
ब्राह्मणेभ्यो विशेषेणअतिथिभ्यस्तथैव च
पश्चाद्भुंजंति पुण्यास्ताः प्रजाः सर्वा द्विजोत्तमाः ॥३७॥
यज्ञैश्चान्ये यजंत्येव तर्पयंति जनार्दनम्
तेन चान्नेन देवेशं तृप्तिं गच्छंति देवताः ॥३८॥
पुनर्वर्षति पर्जन्यः प्रेषितो माधवेन च
तस्मात्पुण्या महौषध्यः संभवंति सुपुण्यदाः ॥३९॥
सस्यजातानि सर्वाणि पृथुर्वैन्यः प्रजापतिः
तेनान्नेन प्रजाः सर्वा वर्तंतेऽद्यापि नित्यशः ॥४०॥
ऋषिभिश्चैव मिलितैर्दुग्धा चेयं वसुंधरा
पुनर्विप्रैर्महाभाग्यैः सत्यवद्भिः सुरैस्तथा ॥४१॥
सोमो वत्सस्वरूपोभूद्दोग्धा देवगुरुः स्वयम्
ऊर्जं क्षीरं पयः कल्पं येन जीवंति चामराः ॥४२॥
तेषां सत्येन पुण्येन सर्वे जीवंति जंतवः
सत्यपुण्ये प्रवर्तंते ऋषिदुग्धा वसुंधरा ॥४३॥
अथातः संप्रवक्ष्यामि यथा दुग्धा इयं धरा
पितृभिश्च पुरा वत्स विधिना येन वै तदा ॥४४॥
सुपात्रं राजतं कृत्वा स्वधा क्षीरं सुधान्वितम्
परिकल्प्य यमं वत्सं दोग्धा चांतक एव सः ॥४५॥
नागैः सर्पैस्ततो दुग्धा तक्षकं वत्समेव च
अलाबुपात्रमादाय विषं क्षीरं द्विजोत्तमाः ॥४६॥
नागानां तु तथा दोग्धा धृतराष्ट्रः प्रतापवान्
सर्पा नागा द्विजश्रेष्ठास्तेन वर्तंति चातुलाः ॥४७॥
नागा वर्तंति तेनापि ह्यत्युग्रेण द्विजोत्तमाः
विषेण घोररूपेण सर्पाश्चैव भयानकाः ॥४८॥
तेनैव वर्तयंत्युग्रा महाकाया महाबलाः
तदाहारास्तदाचारास्तद्वीर्यास्तत्पराक्रमाः ॥४९॥
अथातः संप्रवक्ष्यामि यथा दुग्धा वसुंधरा
असुरैर्दानवैः सर्वैः कल्पयित्वा द्विजोत्तमाः ॥५०॥
पात्रमत्रान्नसदृशमायसं सर्वकामिकम्
क्षीरं मायामयं कृत्वा सर्वारातिविनाशनम् ॥५१॥
तेषामभूत्स वै वत्सो विरोचनः प्रतापवान्
ऋत्विग्द्विमूर्द्धा दैत्यानां मधुर्दोग्धा महाबलः ॥५२॥
तया हि मायया दैत्याः प्रवर्त्तंते महाबलाः
महाप्रज्ञा महाकाया महातेजः पराक्रमाः ॥५३॥
तद्बलं पौरुषं तेषां तेन जीवंति दानवाः
तयैते माययाद्यापि सर्वमाया द्विजोत्तमाः ॥५४॥
प्रवर्तंते मितप्रज्ञास्ते तदेषामिदं बलम्
तथा तु दुग्धा यक्षैः सा सर्वाधारासु मेदिनी ॥५५॥
इति शुश्रुम विप्रेंद्राः पुराकल्पे महात्मभिः
अंतर्धानमयं क्षीरमयस्पात्रे सुविस्तरे ॥५६॥
वैश्रवणो महाप्राज्ञस्तदा वत्सः प्रकल्पितः
मणिधरस्य पिता पुण्यः प्राज्ञो बुद्धिमतां वरः ॥५७॥
दोग्धा रजतनाभस्तु तस्याश्चासीन्महामतिः
सर्वज्ञः सर्वधर्मज्ञो यक्षराजसुतो बली ॥५८॥
अष्टबाहुर्महातेजा द्विशीर्षः सुमहातपाः
यक्षावर्तंत तेनापि सर्वदैव द्विजोत्तमाः ॥५९॥
पुनर्दुग्धा इयं पृथ्वी राक्षसैश्च महाबलैः
तथा चैषा पिशाचैश्च सातुरैर्दग्धवारिभिः ॥६०॥
उत्प्लुतं नृकपालं तं शावपात्रमयः कृतम्
सुप्रजां भोक्तुकामास्ते तीव्रकोपपराक्रमाः ॥६१॥
दोग्धा रजतनाभस्तु तेषामासीन्महाबलः
सुमाली नाम वत्सश्च शोणितं क्षीरमेव च ॥६२॥
रक्षांसि यातुधानाश्च पिशाचाश्च महाबलाः
यक्षास्तेन च जीवंति भूतसङ्घाश्च दारुणाः ॥६३॥
गंधर्वैरप्सरोभिश्च पुनर्दुग्धा वसुंधरा
कृत्वा वत्सं सुविद्वांसं तैश्च चित्ररथं पुनः ॥६४॥
दुदुहुः पद्मपात्रे तु गांधर्वं गीतसंकुलम्
सुरुचिर्नाम गंधर्वस्तेषामासीन्महामतिः ॥६५॥
दोग्धा पुण्यतमश्चैव तस्याश्च द्विजसत्तमाः
शुचिगीतं महात्मानः सुक्षीरं दुदुहुस्तदा ॥६६॥
गंधर्वास्तेन जीवंति अन्याश्चाप्सरसस्तथा
पर्वतैश्च महापुण्यैर्दुग्धा चेयं वसुंधरा ॥६७॥
रत्नानि विविधान्येव ओषधीश्चामृतोपमाः
वत्सश्चैव महाभागो हिमवान्परिकल्पितः ॥६८॥
मेरुर्दोग्धा च संजातः पात्रं कृत्वा तु शैलजम्
तेन क्षीरेण संवृद्धाः शैलाः सर्वे महौजसः ॥६९॥
पुनर्दुग्धा महावृक्षैः पुण्यैः कल्पद्रुमादिभिः
पालाशं पात्रामानिन्युश्छिन्नदग्धप्ररोहणम् ॥७०॥
शालो दुदोह पुष्पांगः प्लक्षो वत्सोऽभवत्तदा
गुह्यकैश्चारणैः सिद्धैर्विद्याधरगणैस्तदा ॥७१॥
दुग्धा चेयं सर्वधात्री सर्वकामप्रदायिनी
यं यमिच्छंति ये लोकाः पात्रवत्सविशेषणैः ॥७२॥
तैस्तैस्तेषां ददात्येव क्षीरं सद्भावमीदृशम्
इयं धात्री विधात्री तु इयं श्रेष्ठा वसुंधरा ॥७३॥
सर्वकामदुघा धेनुरियं पुण्यैरलंकृता
इयं ज्येष्ठा प्रतिष्ठा तु इयं सृष्टिरियं प्रजा ॥७४॥
पावनी पुण्यदा पुण्या सर्वसस्य प्ररोहिणी
चराचरस्य सर्वस्य प्रतिष्ठा योनिरेव च ॥७५॥
महालक्ष्मीरियं विद्या सर्वविश्वमयी सदा
सर्वकामदुघा दोग्ध्री सर्वबीजप्ररोहिणी ॥७६॥
सर्वेषां श्रेयसां माता सर्वलोकधरा इयम्
पंचानामपि भूतानां प्रकाशो रूपमेव च ॥७७॥
असीदियं समुद्रांता मेदिनीति परिश्रुता
मधुकैटभयोः कृत्स्ना मेदसा समभिप्लुता ॥७८॥
तेनेयं मेदिनी नाम प्रोच्यते ब्रह्मवादिभिः
ततोभ्युपगमात्प्राज्ञ पृथोर्वैन्यस्य सत्तमाः ॥७९॥
दुहितृत्वमनुप्राप्ता देवी पृथ्वीति चोच्यते
तेन राज्ञा द्विजश्रेष्ठाः पालितेयं वसुंधरा ॥८०॥
ग्रामाधारं गृहाणां च पुरपत्तनमालिनी
सस्याकरवती स्फीता सर्वतीर्थमयी द्विजाः ॥८१॥
एवं वसुमती देवी सर्वलोकमयी सदा
एवं प्रभावो राजेंद्रः पुराणे परिपठ्यते ॥८२॥
पृथुर्वैन्यो महाभागः सर्वकर्मप्रकाशकः
यथा विष्णुर्यथा ब्रह्मा यथा रुद्रः सनातनः ॥८३॥
नमस्कार्यास्त्रयो देवा देवाद्यैर्ब्रह्मवादिभिः
ब्राह्मणैर्ऋषिभिः सर्वैर्नमस्कार्यो नृपोत्तमः ॥८४॥
वर्णानामाश्रमाणां यः स्थापकः सर्वलोकधृक्
पार्थिवैश्च महाभागैः पार्थिवत्वमिहेप्सुभिः ॥८५॥
आदिराजो नमस्कार्यः पृथुर्वैन्यः प्रतापवान्
धनुर्वेदार्थिभिर्योधैः सदैव जयकांक्षिभिः ॥८६॥
नमस्कार्यो महाराजो वृत्तिदाता महीभृताम्
एवं पात्रविशेषाश्च मया ख्याता द्विजोत्तमाः ॥८७॥
वत्सानां सुविशेषाश्च दोग्धॄणां भवदग्रतः
क्षीरस्यापि विशेषं तु यथोद्दिष्टं हि भूभुजा ॥८८॥
समाख्यातं तथाग्रे च भवतां वै यथार्थतः
धन्यं यशस्यमारोग्यं पुण्यं पापप्रणाशनम् ॥८९॥
पृथोर्वैन्यस्य चरितं यः शृणोति द्विजोत्तमाः
तस्य भागीरथी स्नानमहन्यहनि जायते ॥९०॥
सर्वपापविशुद्धात्मा विष्णुलोकं प्रयाति सः ॥९१॥

इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां भूमिखंडे पृथूपाख्याने एकोनत्रिंशोऽध्यायः ॥२९॥

N/A

References : N/A
Last Updated : October 26, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP