मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
इन्द्रद्युम्न उवाच । यज्ञ...

कूर्मस्तवः - इन्द्रद्युम्न उवाच । यज्ञ...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


इन्द्रद्युम्न उवाच ।
यज्ञेशाच्युत गोविन्द माधवानन्त केशव ।
कृष्ण विष्णो हृषीकेश तुभ्यं विश्वात्मने नमः ॥१॥
नमोऽस्तु ते पुराणाय हरये विश्वमूर्तये ।
सर्गस्थितिविनाशानां हेतवेऽनन्तशक्तये ॥२॥
निर्गुणाय नमस्तुभ्यं निष्कलायामलात्मने ।
पुरुषाय नमस्तेस्तु विश्वरूपाय ते नमः ॥३॥
नमस्ते वासुदेवाय विष्णवे विश्वयोनये ।
आदिमध्यान्तहीनाय ज्ञानगम्याय ते नमः ॥४॥
नमस्ते निर्विकाराय निष्प्रपञ्चाय ते नमः ।:
भेदाभेदविहीनाय नमोऽस्त्वानन्दरूपिणे ॥५॥
नमस्ताराय शान्ताय नमोऽप्रतिहतात्मने ।
अनन्तमूर्तये तुभ्यममूर्ताय नमो नमः ॥६॥
नमस्ते परमार्थाय मायातीताय ते नमः:
नमस्ते परमेशाय ब्रह्मणे परमात्मने ॥७॥
नमोऽस्तु ते सुसूक्ष्माय महादेवाय ते नमः ।:
नमः शिवाय शुद्धाय नमस्ते परमेष्ठिने ॥८॥
त्वयैव सृष्टमखिलं त्वमेव परमा गतिः ।:
त्वं पिता सर्वभूतानां त्वं माता पुरुषोत्तम ॥९॥
त्वमक्षरं परं धाम चिन्मात्रं व्योम निष्कलम् ।
सर्वस्याधारमव्यक्तमनन्तं तमसः परम् ॥१०॥
प्रपश्यन्ति परात्मानं ज्ञानदीपेन केवलम् ।
प्रपद्ये भवतो रूपं तद्विष्णोः परमं पदम् ॥११॥

N/A

References : N/A
Last Updated : January 04, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP