मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
स्फुरत्सहस्रारशिखातितीव्र...

पञ्चायुधस्तोत्रम् - स्फुरत्सहस्रारशिखातितीव्र...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


स्फुरत्सहस्रारशिखातितीव्रं सुदर्शनं भास्करकोटितुल्यम् ।
सुरद्विषांप्राणविनाशि विष्णोश्चक्रं सदाऽहं शरणं प्रपद्ये ॥१॥
विष्णोर्मुखोत्थानिलपूरितस्य यस्य ध्वनिर्दानवदर्पहन्ता ।
तं पाञ्चजन्यं शशिकोटिशुभ्रं शङ्खं सदाऽहं शरणं प्रपद्ये ॥२॥
हिरण्मयीं मेरुसमानसारां कौमोदकीं दैत्यकुलैकहन्त्रीम् ।
वैकुण्ठवामाग्रकराभिमृष्टां गदां सदाऽहं शरणं प्रपद्ये ॥३॥
रक्षोऽसुराणांकठिनोग्रकण्ठच्छेदक्षरच्छोणितदिग्धधारम् ।
तं नन्दकं नाम हरेः प्रदीप्तं खड्गं सदाऽहं शरणं प्रपद्ये ॥४॥
यज्ज्यानिनादश्रवणात्सुराणां चेतांसि निर्मुक्तभयानि सद्यः ।
भवन्ति दैत्याऽशनि बाणवर्षि शाङ्र्गं सदाऽहं शरणं प्रपद्ये ॥५॥
इमं हरेः पञ्चमहायुधानां स्तवं पठेद्योनुदिनं प्रभाते ।
समस्त दुःखानि भयानि सद्यः पापानि नश्यन्ति सुखानि सन्ति ॥६॥
वने रणे शत्रुजलाग्निमध्ये यदृच्छयापत्सु महा भयेषु ।
इदं पठन् स्तोत्रमनाकुलात्मा सुखी भवेत् तत्कृत सर्वरक्षः ॥७॥

N/A

References : N/A
Last Updated : February 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP