मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
अगणितगुणमप्रमेयमाद्यं सकल...

श्री दक्षिणामूर्ति स्तोत्रम् - अगणितगुणमप्रमेयमाद्यं सकल...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


अगणितगुणमप्रमेयमाद्यं सकलजगत्स्थितिसंयमादि हेतुम् ।
उपरतमनोयोगिहृन्मन्दिरं तं सततमहं दक्षिणामूर्तिमीडे ॥१॥
निरवधिसुखमिष्टदातारमीड्यं नतजनमनस्तापभेदैकदक्षम् ।
भवविपिनदवाग्निनामधेयं सततमहं दक्षिणामूर्तिमीडे ॥२॥
त्रिभुवनगुरुमागमैकप्रमाणं त्रिजगत्कारणसूत्रयोगमायम् ।
रविशतभास्वरमीहितप्रदानं सततमहं दक्षिणामूर्तिमीडे ॥३॥
अविरतभवभावनाऽतिदूरं पदपद्मद्वयभाविनामदूरम् ।
भवजलधिसुतारणाङ्घ्रिपोतं सततमहं दक्षिणामूर्तिमीडे ॥४॥
कृतनिलयमनिशं वटाकमूले निगमशिखाव्रातबोधितैकरूपम् ।
धृतमुद्राङ्गुलिगम्यचारुबोधं सततमहं दक्षिणामूर्तिमीडे ॥५॥
द्रुहिणसुतपूजिताङ्घ्रिपद्मं पदपद्मानतमोक्षदानदक्षम् ।
कृतगुरुकुलवासयोगिमित्रं सततमहं दक्षिणामूर्तिमीडे ॥६॥
यतिवरहृदये सदा विभान्तं रतिपति शतकोटि सुन्दराङ्गमाद्यम् ।
परहितनिरतात्मनां सुसेव्यं सततमहं दक्षिणामूर्तिमीडे ॥७॥
स्मितधवलविकासिताननाब्जं श्रुतिसुलभं वृषभाधिरूढगात्रम् ।
सितजलजसुशोभदेहकान्तिं सततमहं दक्षिणामूर्तिमीडे ॥८॥
वृषभकृतमिदमिष्टसिद्धिदं गुरुवरदेवसन्निधौ पठेद्यः ।
सकलदुरितदुःखवर्गहानिं व्रजति चिरं ज्ञानवान् शंभुलोकम् ॥९॥

N/A

References : N/A
Last Updated : February 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP