मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
श्रीगणेशाय नमः ॥ विश्वं...

दक्षिणामूर्तिगुरुस्तोत्रम् - श्रीगणेशाय नमः ॥ विश्वं...


देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.
A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.


श्रीगणेशाय नमः ॥
विश्वं दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गतं पश्यन्नात्मनि मायया बहिरिवोद्‌भूतं तथा निद्रया ॥
यः साक्षी कुरुते प्रबोधसमये स्वात्मानमेवाद्वयं तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥१॥
बीजस्यान्तरिवाङ्करो जगदिदं प्राङ्‌निर्विकल्पं पुनर्मायाकल्पितशेषकालकलनावैचित्र्यचित्रीकृतम् ॥
मायावीव विजृम्भयत्यपि महायोगीव यः स्वेच्छया तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षि० ॥२॥
यस्यैव स्फुरणं सदात्मकमसत्कल्पार्थकं भासते साक्षात्तत्त्वमसीति वेदवचसा यो बोधयत्याश्रितान् ॥
यत्साक्षात्करणाद्भवेन्न पुनरावृत्तिर्भवाम्भोनिधौ तस्मै श्रीगुरुमूर्तये० ॥३॥
नानाछिद्रघटोदरस्मितमहादीपप्रभाभास्वरं ज्ञानं यस्य तु चक्षुरादिकरणद्वारा बहिः स्पन्दते ॥
जानामीतितमेव भान्तमनुभात्येतत्समस्त जगत्तस्मै श्रीगुरु० ॥४॥
देहं प्राणमपीन्द्रियाण्यपि चलां बुद्धिं च शून्यां विदुः स्त्रीबालान्धजडोपमास्त्वहमिति भ्रान्ता भृशं वादिनः ॥
मायाशक्तिविलासकल्पितमहाव्यामोहंसहारिणे तस्मै श्रीगुरु० ॥५॥
राहुग्रस्तदिवाकरेन्दुसदृशो मायासमाच्छादनात्सन्मात्रः करणोपसंहरणतो योऽभूत्सुषुप्तः पुमान् ।
प्रागस्वाप्समिति प्रबोधसमये यः प्रत्यभिज्ञायते तस्मै श्रीगुरु० ॥६॥
बाल्यादिष्वपि जाग्रदादिषु तथा सर्वास्ववस्थास्वपि व्यावृत्तास्वनुवर्तमानमहमित्यन्तः स्फुरन्तं सदा ॥
स्वात्मानं प्रकटीकरोति भजतां यो मुद्रया भद्रया तस्मै ॥७॥
विश्वं पश्यति कार्यकारणतया स्वस्वामिसम्बन्धतः शिष्याचार्यतया तथैव पितृपुत्राद्यात्मना भेदतः ॥
स्वप्ने जाग्रति वा य एष पुरुषो मायापरिभ्रामितस्तस्मै श्रीगुरु० ॥८॥
भूरम्बांस्यनलोऽनिलोम्बरमहर्नाथो हिमांशुः पुमानित्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यष्टकम् ॥
नान्यत्किञ्चन विद्यते विमृशतां यस्मात्परस्माद्विभोस्तस्मै श्रीगुरु० ॥९॥
सर्वात्मत्वमिति स्फुटीकृतमिदं यस्मादमुष्मिन्स्तवे तेनास्य श्रवणात्तथार्थमननाद्ध्यानाच्च सङ्कीर्तनात् ॥
सर्वात्मत्वमहाविभूतिसहितं स्यादीश्‍वरत्वं स्वतः सिद्ध्येत्तत्पुनरष्टधा परिणतं चैश्‍वर्यमव्याहतम् ॥१०॥
वटविटपिसमीपे भूमिभागे निषण्णं सकलमुनिजनानां ज्ञानदातारमारात् ॥
त्रिभुवनगुरुमीशं दक्षिणामूर्तिदेवं जननमरणदुःखच्छेददक्षं नमामि ॥११॥
चित्रं वटतरोर्मूले वृद्धाः शिष्या गुरुयुवा ॥ गुरोस्तु मौनं व्याख्यानं शिष्यास्तु छिन्नसंशयाः ॥१२॥
ॐ नमः प्रणवार्थाय शुद्धज्ञानैकमूर्तये ॥ निर्मलाय प्रशान्ताय दक्षिणामूर्तये नमः ॥१३॥
निधये सर्वविद्यानां भिषजे भवरोगिणाम् ॥ गुरवे सर्वलोकानां दक्षिणामूर्तये नमः ॥१४॥
मौनव्याख्याप्रकटितपरब्रह्मतत्त्वं युवानं वर्षिष्ठान्ते वसदृषिगणैरावृतं ब्रह्मनिष्ठैः ॥
आचार्येन्द्रं करकलितचिन्मुद्रमानन्दरूपं स्वात्मारामं मुदितवदनं दक्षिणामूर्तिमीडे ॥१५॥
इति श्रीमच्छंकराचार्यविरचितं दक्षिणामूर्तिस्तोत्रं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP