मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
इन्द्रः श्लोकः ऐरावतगजा...

अष्टदिक्पालकस्तोत्रम् - इन्द्रः श्लोकः ऐरावतगजा...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


इन्द्रः

श्लोकः
ऐरावतगजारूढं स्वर्णवर्णं किरीटिनम् ।
सहस्रनयनं शक्रं वज्रपाणिं विभावयेत्
श्लोकः
सप्तार्चिषं च बिभ्राणं अक्षमालां कमण्डलुम् ।
ज्वालमालाकुलं रक्तं शक्तिहस्तं चकासतम्॥

यमः
श्लोकः
कृतान्तं महिषारूढं दण्डहस्तं भयानकम् ।
कालपाशधरं कृष्णं ध्यायेत् दक्षिणदिक्पतिम्॥

निर्‍ऋति
श्लोकः
रक्तनेत्रं शवारूढं नीलोत्पलदलप्रभम् ।
कृपाणपाणिमस्रौघं पिबन्तं राक्षसेश्वरम्॥

वरुणः
श्लोकः
नागपाशधरं हृष्टं रक्तौघद्युतिविग्रहम् ।
शशाङ्कधवलं ध्यायेत् वरुणं मकरासनम्॥

वायुः
श्लोकः
आपीतं हरितच्छायं विलोलध्वजधारिणम् ।
प्राणभूतं च भूतानां हरिणस्थं समीरण्म्॥

कुबेरः
श्लोकः
कुबेरं मनुजासीनं सगर्वं गर्वविग्रहम् ।
स्वर्णच्छायं गदाहस्तं उत्तराधिपतिं स्मरेत्॥

ईशानः
श्लोकः
इशानं वृषभारूढं त्रिशूलं व्यालधारिणम् ।
शरच्चन्द्रसमाकारं त्रिनेत्रं नीलकण्ठकम्

N/A

References : N/A
Last Updated : January 04, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP