मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
सुवक्षोजकुम्भां सुधापूर्ण...

श्रीशारदाभुजंगस्तोत्रं - सुवक्षोजकुम्भां सुधापूर्ण...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


सुवक्षोजकुम्भां सुधापूर्णकुंभां प्रसादावलम्बां प्रपुण्यावलंबाम् ।
सदास्येन्दुबिम्बां सदानोष्ठबिम्बां भजे शारदाम्बां अजस्रं मदम्बाम् ॥१॥
कटाक्षे दयार्द्रां करे ज्ञानमुद्रां कलाभिर्विनिद्रां कलापैः सुभद्राम् ।
पुरस्त्रीं विनिद्रां पुरस्तुङ्गभद्रां भजे शारदाम्बां अजस्रं मदम्बाम् ॥२॥
ललामाङ्कफालां लसत्गानलोलां स्वभक्तैकपालां यशः श्री कपोलाम् ।
करेत्वक्षमालां कनत्प्रत्नलोलां भजे शारदाम्बां अजस्रं मदम्बाम् ॥३॥
सुसीमन्तवेणीं दृशानिर्जितैणीं रमत् कीरवाणीं नमत् वज्रपाणीम् ।
सुधामन्थरास्यां मुदा चिन्त्यवेणीं भजे शारदाम्बां अजस्रं मदम्बाम् ॥४॥
सुशान्तां सुदेहां दृगन्ते कचान्तां लसत् सल्लताङ्गीं अनन्तामचिन्त्याम् ।
स्मरेत्तापसैः सङ्गपूर्वस्थितां तां भजे शारदाम्बां अजस्रं मदम्बाम् ॥५॥
कुरंगे तुरंगे मृगेन्द्रे खदेन्द्रे मराले मदेभे महोक्षेऽधिरूढाम् ।
महत्यां नवम्यां सदा सामरूपां भजे शारदाम्बां अजस्रं मदम्बाम् ॥६॥
ज्वलत् कान्ति वह्निं जगन्मोहनाङ्गीं भजे मानसांभोजसुभ्रांतभृंगीम् ।
निजस्तोत्रसंगीतनृत्यप्रभांगीं भजे शारदाम्बां अजस्रं मदम्बाम् ॥७॥
भवांभोजनेत्राजसंपूज्यमानां लसन्मन्दहासप्रभावक्त्रचिह्नाम् ।
चलच्चंचलोदारताटङ्ककर्णां भजे शारदाम्बांअजस्रं मदम्बाम् ॥८॥

N/A

References : N/A
Last Updated : February 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP