मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
कान्तस्ते पुरुषोत्तमः फणि...

श्रीवरदवल्लभास्तोत्रम् - कान्तस्ते पुरुषोत्तमः फणि...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


कान्तस्ते पुरुषोत्तमः फणिपतिः शय्यासनं वाहनं
वेदात्मा विहगेश्वरो जवनिका माया जगन्मोहिनी ।
ब्रह्मेशादिसुरव्रजः सदयितस्त्वद्दासदासीगणः
श्रीरित्येव च नाम ते भगवति ब्रूमः कथं त्वां वयम् ॥१॥
यस्यास्ते महिमानमात्मन इव त्वद्वल्लभोऽपि प्रभुः
नालं मातुमियत्तया निरवधिं नित्यानुकूलं स्वतः ।
तां त्वां दास इति प्रपन्न इति च स्तोष्याम्यहं निर्भयो
लोकैकेश्वरि लोकनाथदयिते दान्ते दयां ते विदन् ॥२॥
ईषत्त्वत्करुणानिरीक्षणसुधासन्धुक्षणाद् रक्षसे(?)
नष्टं प्राक् तदलाभतस्त्रिभुवनं संप्रत्यनन्तोदयम् ।
श्रेयो न ह्यरविन्दलोचनमनःकान्ताप्रसादादृते
संसृत्याक्षरवैष्णवाध्वसु(?) नृणां संभाव्यते कर्हिचित् ॥३॥
शान्तानन्दमहाविभूति परमं यद्ब्रह्मरूपं हरेः
मूर्तं ब्रह्म ततोऽपि यत्प्रियतरं रूपं यदत्यद्‍भुतम् ।
यान्यन्यानि यथासुखं विहरतो रूपाणि सर्वाणि ता
न्याहुः स्वैरनुरूपरूपविभवैर्गाढोपगूढानि ते ॥४॥
आधारत्रयसंपन्नाम् अरविन्दविलासिनीम् ।
अशेषजगदीशित्रीं वन्दे वरदवल्लभाम् ॥५ ॥

N/A

References : N/A
Last Updated : February 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP