मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
श्रीमान् वेङ्कटनाथार्यः क...

श्रीहयग्रीवस्तोत्रम् - श्रीमान् वेङ्कटनाथार्यः क...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम्
आधारं सर्वविद्यानां हयग्रीवमुपास्महे ॥१॥

स्वतःसिद्धं शुद्धस्फटिकमणिभूभृत्प्रतिभटं
सुधासध्रीचीभिर्द्युतिभिरवदातत्रिभुवनम् ।
अनन्तैस्त्रैय्यन्तैरनुविहित हेषाहलहलं
हताशेषावद्यं हयवदनमीडीमहि महः ॥२॥

समाहारः साम्नां प्रतिपदमृचांधाम यजुषां
लयः प्रत्यूहानां लहरिविततिर्बोधजलधेः ।
कथादर्पक्षुभ्यत्कथककुल कोलाहलभवं
हरत्वन्तर्ध्वान्तं हयवदनहेषा हलहलः ॥३॥

प्राचीसंध्या काचिदन्तर्निशायाः
प्रज्ञादृष्टेरञ्जनश्रीरपूर्वा ।
वक्त्री वेदान् भातु मे वाजिवक्त्रा
वागीशाख्या वासुदेवस्य मूर्तिः ॥४॥

विशुद्धविज्ञानघनस्वरूपं
विज्ञानविश्राणनबद्धदीक्षम् ।
दयानिधिं देहभृतां शरण्यं
देवं हयग्रीवमहं प्रपद्ये ॥५॥

अपौरुषेयैरपि वाक्प्रपञ्चैः
अद्यापि ते भूतिमदृष्टपाराम् ।
स्तुवन्नहं मुग्ध इति त्वयैव
कारुण्यतो नाथ कटाक्षणीयः ॥६॥

दाक्षिण्यरम्या गिरिशस्य मूर्तिः
देवी सरोजासन धर्मपत्नी ।
व्यासादयोऽपि व्यपदेश्य वाचः
स्फुरन्ति सर्वे तव शक्तिलेशैः ॥७॥

मन्दोऽभविष्यन्नियतं विरिञ्चो
वाचांनिधे वञ्चितभागधेयः ।
दैत्यापनीतान् दययैव भूयो-
प्यध्यापयिष्यो निगमान् न चेत् त्वम् ॥८॥

वितर्कडोलां व्यवधूय सत्त्वे
बृहस्पतिं वर्तयसे यतस्त्वम् ।
तेनैव देव त्रिदशेश्वराणां
अस्पृष्टडोलायितमाधिराज्यम् ॥९॥

अग्नौ समिद्धार्चिषि सप्ततन्तोः
आतस्थिवान् मन्त्रमयं शरीरम् ।
अखण्डसारैर्हविषां प्रदानैः
आप्यायनं व्योमसदां विधत्से ॥१०॥

यन्मूलमीदृक् प्रतिभाति तत्त्वं
या मूलमाम्नायमहाद्रुमाणाम् ।
तत्त्वेन जानन्ति विशुद्धसत्त्वाः
तामक्षरामक्षरमातृकां त्वाम् ॥११॥

अव्याकृतात् व्याकृतवानसि त्वं
नामानि रूपाणि च यानि पूर्वं ।
शंसन्ति तेषां चरमां प्रतिष्ठां
वागीश्वर त्वां त्वदुपज्ञवाचः ॥१२॥

मुग्धेन्दुनिष्यन्दविलोभनीयां
मूर्तिंतवानन्दसुधाप्रसूतिम् ।
विपश्चितश्चेतसि भावयन्ते
वेलामुदारामिव दुग्धसिन्धॊः ॥१३॥

मनोगतं पश्यति यः सदा त्वां
मनीषिणां मानसराजहंसम् ।
स्वयं पुरोभाव विवादभाजः
किंकुर्वते तस्य गिरोयथार्हम् ॥१४॥

अपि क्षणार्धं कलयन्ति ये त्वां
आप्लावयन्तं विशदैर्मयूखैः ।
वाचां प्रवाहैरनिवारितैस्ते
मन्दाकिनीं मन्दयितुं क्षमन्ते ॥१५॥

स्वामिन् भवद्ध्यानसुधाभिषेकात्
वहन्ति धन्याः पुलकानुबन्धम् ।
अलक्षिते क्वापि निरूढमूलं
अङ्गेष्विवानन्दथुमङ्कुरन्तम् ॥१६॥

स्वामिन् प्रतीचा हृदयेन धन्याः
त्वद्ध्यानचन्द्रोदयवर्धमानम् ।
अमान्तमानन्दपयोधिमन्तः
पयोभिरक्ष्णां परिवाहयन्ति ॥१७॥

स्वैरानुभावास्त्वदधीनभावाः
समृद्धवीर्यास्त्वदनुग्रहेण ।
विपश्चितो नाथ तरन्ति मायां
वैहारिकीं मोहनपिञ्छिकां ते ॥१८॥

प्राङ्निर्मितानां तपसां विपाकाः
प्रत्यग्रनिःश्रेयस संपदो मे ।
समेधिषीरंस्तव पादपद्मे
संकल्पचिन्तामणयः प्रणामाः ॥१९॥

विलुप्तमूर्धन्यलिपिक्रमाणां
सुरेन्द्रचूडापदलालितानाम् ।
त्वदंघ्रिराजीवरजःकणानां
भूयान्प्रसादो मम नाथ भूयात् ॥२०॥

परिस्फुरन्नूपुरचित्रभानु-
प्रकाशनिर्धूततमोनुषङ्गाम् ।
पदद्वयीं ते परिचिन्महेऽन्तः
प्रबोधराजीवविभातसन्ध्याम् ॥२१॥

त्वत्किङ्करालंकरणोचितानां
त्वयैव कल्पान्तरपालितानाम् ।
मञ्जुप्रणादं मणिनूपुरं ते
मञ्जूषिकां वेदगिरां प्रतीमः ॥२२॥

सञ्चिन्तयामि प्रतिभादशास्थान्
संधुक्षयन्तं समयप्रदीपान् ।
विज्ञानकल्पद्रुमपल्लवाभं
व्याख्यानमुद्रामधुरं करं ते ॥२३॥

चित्ते करोमि स्फुरिताक्षमालं
सव्येतरं नाथ करं त्वदीयम् ।
ज्ञानामृतोदञ्चनलंपटानां
लीलाघटीयन्त्रमिवाश्रितानाम् ॥२४॥

प्रबोधसिन्धोररुणैः प्रकाशैः
प्रवाळसङ्घातमिवोद्वहन्तम् ।
विभावये देव सपुस्तकं ते
वामं करं दक्षिणमाश्रितानाम् ॥२५॥

तमांसि भित्त्वा विशदैर्मयूखैः
संप्रीणयन्तं विदुषश्चकोरान् ।
निशामये त्वां नवपुण्डरीके
शरद्घने चन्द्रमिव स्फुरन्तम् ॥२६॥

दिशन्तु मे देव सदा त्वदीयाः
दयातरङ्गानुचराः कटाक्षाः
श्रोत्रेषु पुंसाममृतं क्षरन्तीं
सरस्वतीं संश्रितकामधेनुम् ॥२७॥

विशेषवित्पारिषदेषु नाथ
विदग्धगोष्टीसमराङ्गणॆषु ।
जिगीषतो मे कवितार्किकेन्द्रान्
जिह्वाग्र सिंहासनमभ्युपेयाः ॥२८॥

त्वां चिन्तयन् त्वन्मयतां प्रपन्नः
त्वामुद्गृणन् शब्दमयेन धाम्ना ।
स्वामिन् समाजेषु समेधिषीय
स्वच्छन्दवादाहवबद्धशूरः ॥२९॥

नानाविधानामगतिः कलानां
न चापि तीर्थेषु कृतावतारः ।
ध्रुवं तवानाथपरिग्रहायाः
नवं नवं पात्रमहं दयायाः ॥३०॥

अकम्पनीयान्यपनीति भेदैः
अलंकृषीरन् हृदयं मदीयम् ।
शङ्काकलङ्कापगमोज्ज्वलानि
तत्त्वानि सम्यञ्चि तव प्रसादात् ॥३१॥

व्याख्यामुद्रां करसरसिजैः पुस्तकं शंखचक्रे
बिभ्रद्भिन्नस्फटिकरुचिरे पुण्डरीके निषण्णः ।
अम्लानश्रीरमृतविशदैरंशुभिः प्लावयन् मां
आविर्भूयादनघमहिमा मानसे वागधीशः ॥३२॥

वागर्थसिद्धिहेतोः
पठत हयग्रीवसंस्तुतिं भक्त्या ।
कवितार्किककेसरिणा
वेङ्कटनाथेन विरचितामेताम् ॥३३॥

 ॥इति श्रीहयग्रीवस्तोत्रं समाप्तम् ॥

N/A

References : N/A
Last Updated : February 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP