मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
भजेहं कुमारं भवानी कुमारं...

श्री सुब्रह्मण्यभुजङ्गप्रयातस्तोत्रं - भजेहं कुमारं भवानी कुमारं...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.
A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.


भजेहं कुमारं भवानी कुमारं गलोल्लासिहारं नमस्कृद्विहारं । रिपुस्तोमसारं नृसिंहावतारं सदानिर्विकारं गुहं निर्विचारं ॥१॥
नमामीशपुत्रं जपाशोण गात्रं सुरारातिशत्रुं रवीन्द्वग्निनेत्रं । महाबर्हिपत्रं शिवास्याब्जमित्रं प्रभासत्कळत्रं पुराणं पवित्रं ॥२॥
अनेकार्ककोटि प्रभावज्वलन्तं मनोहारि माणिक्य भूषोज्वलन्तं शृतानामभीष्टं सुशान्तं नितान्तं भजे शण्मुखन्तं शरःचन्द्रकान्तं ॥३॥
कृपावारि कल्लोलभास्वत्कटाक्षं विराजन् मनोहारि शोणाम्बुजाक्षं । प्रयोगप्रदान प्रवाहैकदक्षं भजे कान्तिकान्ताम्बरस्तोममरक्षं ॥४॥
सुकस्तूरिका बिन्दुभास्वल्ललाटं दयापूर्णचित्तं महादेवपुत्रं । रवीन्दूल्लसद्रत्न राजत् किरीटं भजे क्रीडिताकाश गङ्गासुकूटं ॥५॥
मुकुन्दप्रसूनावली शोभितान्तं शरत् पूर्णचन्द्रस्य षटकान्तिकान्तं शिरीषप्रसूनाभिरामं भवन्तं भजे देवसेनापतिं वल्लभं तं ॥६॥
सुलावण्य सत्सूर्य कोटिप्रकाशं प्रभुन्तारकारिं द्विषड्बाहुमीशं । नीजार्कप्रभादीप्यमानाखिलाशं भजे पार्वती प्राणपुत्रं सुकेशं ॥७॥
अजं सर्वलोकप्रियं लोकनाथं गुहं शूरपत्मादिदम्भोलिधारं । सुबाहुं सुनासापुटं सच्चरित्रं भजे कार्तिकेयं सदा बाहुलेयं ॥८॥
शरारण्यसम्भूतमिन्द्रादिवन्द्यं द्विषड्बाहुसङ्ख्यायुधश्रेणिरम्यं । मरुत्सारथिं कुक्कुटेशं सुकेतुं भजे योगिहृत् पद्ममध्याधिवासं ॥९॥
विरिञ्चीन्द्र वल्लीश देवेशमुख्यं प्रशस्तामरस्तोम संस्तूयमानं । दिशत्वं दयालोश्रियं निश्चलांमे विनात्वाङ्गतिः का प्रभोमे प्रसीद ॥१०॥
पदाम्भोजसेवा समायात बृन्दा रकश्रेणिकोटीर भास्वल्ललाटं । कलत्रोल्लसत् पार्श्वयुग्मं वरेण्यं भजे देवमाद्यं त्वहीन प्रभावं ॥११॥
भवाम्भोधिमध्ये तरङ्गपतन्तं प्रभोमां सदा पूर्णदृष्ट्या समीक्ष्या । भवत्भक्तिनावोद्धर त्वं देव प्रसीद ॥१२॥
करे ज्ञानशक्तिं दरस्मेरमास्ये कटिन्यस्तपाणिं शिकिस्थं कुमारं भजेहं गुहादन्य्दैवं नमन्ये ॥१३॥
दयाहीनचित्तं परद्रोहपात्रं सदा पापशीलं गुरोर्भक्तिहीनं । अनन्यावलम्बं भवन्नेत्रपात्रं कृपाशील मां भो पवित्रं कुरुत्वं ॥१४॥
महासेन गाङ्गेय वल्लीसहाय प्रभो तारकारे षडास्यामरेश । सदा पायसान्न प्रदातर्गुहेति स्मरिष्यामिभक्त्या सदाहं विभोत्वां ॥१५॥
प्रतापस्य बाहो नमद्वीरबाहो प्रभो कार्तिकेयेष्टकामप्रदेति यदा ये पठन्ते भवन्तं तदैव प्रसन्नस्तु तेषां बहुश्रीं ददासि ॥१६॥
अपारेतिदारिद्र्य पाथोधिमध्ये भ्रमन्तं जनिग्राह पूर्णे नितान्तं । महासेन मामुद्धर त्वं कटाक्षा वलोकेन किञ्चित् प्रसीद प्रसीद ॥१७॥
स्थिरां देहिभक्तिं भवत्पादपद्मे श्रियं निश्चलां देहिमह्यं कुमार गुहं चन्द्रतारं स्ववंशाभिवृद्धिं कुरुत्वं प्रभो मे मनः कल्पसाल ॥१८॥
नमस्ते नमस्ते महाशक्तिपाणे नमस्ते नमस्तेलसद्वज्रपाणे । नमस्ते नमस्ते कटिन्यस्तपाणे नमस्ते नमस्ते सदाभीष्टपाणे ॥१९॥
नमस्ते नमस्ते महाशक्तिधारिन् नमस्ते सुराणां महासौख्यदायिन् । नमस्ते सदा कुक्कुटेशाख्यकत्वं समस्तापराधं विभो मे क्षमस्व ॥२०॥
य एको मुनीनां हृदब्जाधिवासः शिवाङ्गं समारुह्य सत्पीठकल्पं । विरिञ्चाय मन्त्रोपदेशञ्चकार प्रमोदेन सोयं तनोतुश्रियं मे ॥२१॥
यमाहुः परं वेद शूरेषुमुख्यं सदायस्यशक्त्या जगत्भीत भीतं । यमालोक्य देवाः स्थिरं स्वर्गपालाः सदोङ्काररूपं चिदानन्दमीडे ॥२२॥
गुहस्तोत्रमेतत् कृतान्तारि सूनोः भुजङ्गप्रयातेन पद्येन कान्तं । जना ये पठन्ते सदाते महान्तो मनो वाञ्छितं सर्वकामान् लभन्ते ॥२३॥
॥इति श्री सुब्रह्मण्य भुजङ्गप्रयातस्तोत्रं सम्पूर्णं ॥

N/A

References :
Encoded and proofread by antaratma

Last Updated : July 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP