मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
ध्यानम् चक्रं विद्या वर घ...

लक्ष्मीनारायण स्तोत्रम् - ध्यानम् चक्रं विद्या वर घ...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


ध्यानम्
चक्रं विद्या वर घट गदा दर्पणम् पद्मयुग्मं
दोर्भिर्बिभ्रत्सुरुचिरतनुं मेघविद्युन्निभाभम् ।
गाढोत्कण्ठं विवशमनिशं पुण्डरीकाक्षलक्ष्म्यो-
रेकीभूतं वपुरवतु वः पीतकौशेयकान्तम् ॥१॥
शंखचक्रगदापद्मकुंभाऽऽदर्शाब्जपुस्तकम् ।
बिभ्रतं मेघचपलवर्णं लक्ष्मीहरिं भजे ॥२॥
विद्युत्प्रभाश्लिष्टघनोपमानौ
शुद्धाशयेबिंबितसुप्रकाशौ
चित्ते चिदाभौ कलयामि लक्ष्मी-
नारायणौ सत्त्वगुणप्रधानौ ॥३॥
लोकोद्भवस्थेमलयेश्वराभ्यां
शोकोरुदीनस्थितिनाशकाभ्याम् ।
नित्यं युवाभ्यां नतिरस्तु लक्ष्मी-
नारायणाभ्यां जगतः पितृभ्याम् ॥४॥
सम्पत्सुखानन्दविधायकाभ्यां
भक्तावनाऽनारतदीक्षिताभ्याम् ।
नित्यं युवाभ्यां नतिरस्तु लक्ष्मी-
नारायणाभ्यां जगतः पितृभ्याम् ॥५॥
दृष्ट्वोपकारे गुरुतां च पञ्च-
विंशावतारान् सरसं दधत्भ्याम् ।
नित्यं युवाभ्यां नतिरस्तु लक्ष्मी
नारायणाभ्यां जगतः पितृभ्याम् ॥६॥
क्षीरांबुराश्यादिविराट्भवाभ्यां
नारं सदा पालयितुं पराभ्याम् ।
नित्यं युवाभ्यां नतिरस्तु लक्ष्मी-
नारायणाभ्यां जगतः पितृभ्याम् ॥७॥
दारिद्र्यदुःखस्थितिदारकाभ्यां
दयैवदूरीकृतदुर्गतिभ्याम्
नित्यं युवाभ्यां नतिरस्तु लक्ष्मी-
नारायणाभ्यां जगतः पितृभ्याम् ॥८॥
भक्तव्रजाघौघविदारकाभ्यां
स्वीयाशयोद्धूतरजस्तमोभ्याम् ।
नित्यं युवाभ्यां नतिरस्तु लक्ष्मी-
नारायणाभ्यां जगतः पितृभ्याम् ॥९॥
रक्तोत्पलाभ्राभवपुर्धराभ्यां
पद्मारिशंखाब्जगदाधराभ्याम्
नित्यं युवाभ्यां नतिरस्तु लक्ष्मी-
नारायणाभ्यां जगतः पितृभ्याम् ॥१०॥
अङ्घ्रिद्वयाभ्यर्चककल्पकाभ्यां
मोक्षप्रदप्राक्तनदंपतीभ्याम्
नित्यं युवाभ्यां नतिरस्तु लक्ष्मी-
नारायणाभ्यां जगतः पितृभ्याम् ॥११॥
इदं तु यः पठेत् स्तोत्रं
लक्ष्मीनारयणाष्टकम् ।
ऐहिकामुष्मिकसुखं
भुक्त्वा स लभतेऽमृतम् ॥१२॥
इति श्रीकृष्णकृतं लक्ष्मीनारयण स्तोत्रं संपूर्णम्

N/A

References : N/A
Last Updated : February 19, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP