मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
श्रुत्वा गुणान् भुवनसुंदर...

रुक्मिणी संदेशः - श्रुत्वा गुणान् भुवनसुंदर...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.

श्रुत्वा गुणान् भुवनसुंदर शृण्वतां ते
निर्विश्य कर्णविवरैः हरतोऽङ्ग तापम् ।
रूपं दृशां दृशिमतां अखिलार्थलाभं
त्वय्यच्युताविशति चित्तमपत्रपम् मे ॥१॥
का त्वा मुकुन्द महतीकुलशीलरूप-
विद्यावयोद्रविणधामभिरात्मतुल्यम् ।
धीरा पतिं कुलवती न वृणीत कन्या
काले नृसिंह नरलोकमनोभिरामम् ॥२॥
तन्मे भवान् खलु वृतः पतिरङ्ग जाया-
मात्मार्पितश्च भवतोऽत्र विभो विधेहि ।
मा वीरभागमभिमर्शतु चैद्य आरात्
गोमायुवन्मृगपतेः बलिमम्बुजाक्ष ॥३॥
पूर्तेष्टदत्तनियमव्रतदेवविप्र-
गुर्वर्चनादिभिरलं भगवान् परेशः
आराधितो यदि गदाग्रज एत्य पाणिं
गृह्णातु मे न दमघोषसुतादयोन्ये ॥४॥
श्वोभाविनि त्वमजितोद्वहने विदर्भान्
गुप्तस्समेत्य पृतनापतिभिः परीतः ।
निर्मथ्य चैद्यमगधेन्द्रबलंप्रसह्य
मां राक्षसेन विधिनोद्वह वीर्यशुल्काम् ॥५॥
अन्तः पुरान्तरचरीमनिहत्यबन्धून्
त्वामुद्वहे कथमिति प्रवदाम्युपायम् ।
पूर्वेद्युरस्ति महती कुलदेवियात्रा
यस्यां बहिर्नववधूर्गिरिजामुपेयात् ॥६॥
यस्याङ्घ्रिपङ्कजरजः स्नपनं महान्तो
वाञ्छन्त्युमापतिरिव आत्मतमोपहत्यै ।
यर्ह्यम्बुजाक्ष न लभेय भवत्प्रसादं
जह्यामसून् व्रतकृशान् शतजन्मभिः स्यात् ॥७॥

N/A

References : N/A
Last Updated : January 03, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP