मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
ॐ श्रीमदखिलाण्डकोटि ब्रह्...

भद्राचलरामचूर्णिका - ॐ श्रीमदखिलाण्डकोटि ब्रह्...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


ॐ श्रीमदखिलाण्डकोटि ब्रह्माण्डभाण्डदण्डोपदण्डकरण्डमण्डलशतोद्दीपितं,
सगुणनिर्गुणातीतं,सच्चिदानन्दपरात्परं,तरकब्रह्माह्वयं,दशदिशाप्रकाशं,
सकलचराचराधीशं,कमलसंभव–शशिधर–प्रमुख–निखिल–बृन्दारकवृन्द–वन्द्यमान–
संदीप्त–दिव्यचनणारविन्दं श्रीमुकुन्दं ॥१॥
दुष्टनिग्रहशिष्टपरिपालनोत्कटं, कपटनाटकसूत्रचरित्राञ्चितबहुविधावतारं
श्रीरघुवीरम् ॥२॥
कौसल्या–दशरथ–मनोरथामन्दानन्द–कन्दलित–
निरूढ–क्रीडाविलोळन–शैशवम् श्री केशवम् ॥३॥
विश्वामित्र–यज्ञविघ्नकरणॊत्कट–ताटका–सुबाहु–बाहुबल–विदलन–बाणप्रवीणं,
कोपपरायणं श्रीमन्नारायणम् ॥४॥
निजपादजलज – रजःकणस्पर्शन – शिलारूप–शापविमुक्त–गौतमसती–
विनुत–महीधवं श्रीमाधवम् ॥५॥
खण्डेन्दुधर–प्रचण्डकोदण्डखण्डनोद्दण्ड–दोर्दण्डं,कौशिकलोचनोत्सवं,
जनक–चक्रेश्वर–समर्पित–सीताविवाहोत्सवानन्दं श्रीगोविन्दम् ॥६॥
परशुराम–भुजाखर्वगर्व–निर्वापणानुगतं रणविजयवर्धिष्णुं श्री विष्णुम् ॥७॥
पितृवाक्यपरिपालनॊत्कटं,जटावल्कलोपेतसीतालक्ष्मणमहितराज्याभिमतं,
दृढव्रतकलित–प्रयाणरङ्ग–गंगातरणसाधनम् श्रीमधुसूदनम् ॥८॥
भरद्वाजोपचारनिवारितश्रमक्रमं,निराघातचित्रकूटप्रवेशक्रमं
श्रीत्रिविक्रमम् ॥९॥
जनकवियोग–शोकाकुलितभरतशत्रुघ्न–लाळनानुकूल–बन्धुरपादुकाप्रदानं,
सुधानिर्मितान्तःकरणं, चेष्टायमानक्रूरकाकासुरगर्वोपशमनं श्रीवामनम् ॥१०॥
दण्डकागमनिरोधक्रोधविराधानलज्वालाजलधरं श्रीधरम् ॥११॥
शरभङ्गसुतीक्ष्णात्रिदर्शनाशीर्वादम्, निर्व्याजकुम्भसंभवकृपालब्ध–
महादिव्यास्त्रसमुदायार्चितप्रकाशम् – श्रीहृषीकेशम् ॥१२॥
पञ्चवटीतटसंघटित–विशालपर्णशालागत–शूर्पणखानासिकाच्छेदन–
मानावरोधन–महाहवारंभणविजृंभण–रावणनियोग–मायामृगसंहार–
कार्यार्थलाभम्– श्रीपद्मनाभम् ॥१३॥
रात्रिञ्चरवर–वञ्चनापहृत–सीतान्वेषणपथं, पंक्तिमुखरथक्षोभ–
शिथिलीकृतपक्ष–जटायुमोक्ष– बन्धुप्रियावसानं, निर्बन्धन–कबन्धवक्त्रोदर–
शरीरनिरोधनकरं – श्रीदामोदरम् ॥१४॥
शबर्युपदेश–पम्पातटाक–हनूमत्सुग्रीवसंभाषण–दुन्दुभिकलेबरोत्पतन–
सप्तसालच्छेदन–वालिविदारण–प्रसन्नसुग्रीव–साम्राज्यसुखवर्षणम् –
श्रीसंकर्षणम् ॥१५॥
सुग्रीवांगद–नीलजाम्बवत्पनस–केसरीप्रमुख–निखिल–कपिनायक–
सेनासमुदायार्चितदेवं – श्रीवासुदेवम् ॥१६॥
निजदत्तमुद्रिका– जाग्रत्समग्राऽञ्जनेय–विनयवचन–रचिताम्बुधिलंघन–
लंकिणीप्राणोल्लंघन–जनकजादर्शनाक्षकुमारमारण–लंकापुरीदाहन–
तत्प्रतिष्ठितसुखप्रसंगं– धृष्टद्युम्नं श्री प्रद्युम्नम् ॥१७॥
अग्रजोदग्रमहोग्रनिग्रह–पलायमानावमाननीय–निजसरण्यागण्यपुण्योदय–
विभीषणाभयप्रदाननिरुद्धम् – श्रीमदनिरुद्धम् ॥१८॥
अपार–लवणपारावार–समुज्जृम्भितोत्कटगर्व–निर्वापणदीक्षासमर्थ–
सेतुनिर्माणप्रवीणाखिलतरुचरोत्तमम् – श्रीपुरुषोत्तमम् ॥१९॥
निस्तुलप्रहस्त–कुम्भकर्णेन्द्रजित्– कुम्भनिकुम्भाग्निवर्णातिकाय–महोदर–
महापार्श्वादि–दनुजतनु–खण्डनायमान–कोदण्डगुणश्रवण–हताशेषराक्षसव्रजं–
श्री अधोक्षजम् ॥२०॥
अकुण्ठित–मरणोपकण्ठ – दनुजकण्ठीरव– कण्ठलुण्ठनायमान–जयरंहं – श्रीनरसिंहम् ॥२१॥
दशग्रीवानुज–पट्टभद्रत्वासंख्यविभव–लङ्कापरिस्फुरण–सकलसाम्राज्य–
सुखोर्जितम् – श्रीमदच्युतम् ॥२२॥
सकलसुरासुराद्भुतप्रज्वलित–पावकमुख–पूतायमान–सीतालक्ष्मणानुगत–
महनीयपुष्पकाधिरोहण–नन्दिग्रामस्थित–भ्रातृयुत–जटावल्कलविसर्जन–अंबरभूषणालंकृत–
श्रेयोविवर्धनम् – श्री जनार्दनं ॥२३॥
अयोध्यानगर–पट्टाभिषेकविशेषमहोत्सव–निरन्तर–दिगन्तविश्रान्त–हारकर्पूर–पयःपारावार–
शारदाकुन्देन्दुमन्दाकिनी–चन्दन–सुरधेनु–शरदंबुदाळी– दरदंभोलि–शतधाराधवल–
शुभकीर्तिच्छटान्तर–पाण्डरीभूत–सभाविभ्राजमान–निखिलभुवनैकयशस्सान्द्रं – श्री उपेन्द्रम् ॥२४॥
भक्तजनसंरक्षणदीक्षाकटाक्षं शुभोदयसमुज्झिरं – श्री हरिम् ॥२५॥
केशवादि चतुर्विंशतिनामं, गर्भसन्तर्पितनिजकथाङ्गीकृत–मेधावर्धिष्णुं – श्री कृष्णम् ॥२६॥
सर्वसुपर्व पार्वतीहृदयकमल–तारकब्रह्मनाम–संपूर्णकामं,भवोत्तरणानुगुणगुणसान्द्रं, भवजनितभयोच्छेदच्छिद्रं, अच्छिद्रं, भक्तजनमनोरथपूरणोन्निद्रं,भद्राचलरामभद्रं,श्रीरामदासप्रसन्नंभज्येऽहं भज्येऽहम् ॥२७॥

N/A

References : N/A
Last Updated : January 04, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP