संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ६८

श्रीवामनपुराण - अध्याय ६८

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


पुलस्त्य उवाच

एतस्मिन्नन्तरे प्राप्तः समं दैत्यैस्तथाऽन्धकः ।

मन्दरं पर्वतश्रेष्ठं प्रमथाश्रितकन्दरम् ॥१॥

प्रमथा दानवान् दृष्ट्वा चक्रुः किलकिलाध्वनिम् ।

प्रमथाश्चापि संरब्धा जघ्नुस्तूर्याण्यनेकशः ॥२॥

स चावृणोन्महानादो रोदसी प्रलयोपमः ।

शुश्राव वायुमार्गस्थो विघ्नराजो विनायकः ॥३॥

समभ्ययात् सुसंक्रुद्धः प्रमथैरभिसंवृतः ।

मन्दरं पर्वतश्रेष्ठं ददृशे पितरं तथा ॥४॥

प्रणिपत्य तथा भक्त्या वाक्यमाह महेश्वरम् ।

किं तिष्ठसि जगन्नाथ समुत्तिष्ठ रणोत्सुकः ॥५॥

ततो विघ्नेशवचनाज्जगन्नाथोऽम्बिकां वचः ।

प्राह यास्येऽन्धकं हन्तुं स्थेयमेवाप्रमत्तया ॥६॥

ततो गिरिसुता देवं समालिङ्ग्य पुनः पुनः ।

समीक्ष्य सस्त्रेहहरं प्राह गच्छ जयान्धकम् ॥७॥

ततोऽमरगुरोर्गौरी चन्दनं रोचनाञ्जनम् ।

प्रतिवन्द्य सुसम्प्रीता पादावेवाभ्यवन्दत ॥८॥

ततो हरः प्राह वचो यशस्यं मालिनीमपि ।

जयां च विजयां चैव जयन्तीं चापराजिताम् ॥९॥

युष्माभिरप्रमत्ताभिः स्थेयं गेहे सुरक्षिते ।

रक्षणीया प्रयत्नेन गिरिपुत्री प्रमादतः ॥१०॥

इति संदिश्य ताः सर्वाः समारुह्य वृषं विभुः ।

निर्जगाम गृहात् तुष्टो जयेप्सुः शूलधृग् बली ॥११॥

निर्गच्छतस्तु भवनादीश्वरस्य गणाधिपाः ।

समन्तात् परिवार्यैव जयशब्दांश्च चक्रिरे ॥१२॥

रणाय निर्गच्छति लोकपाले महेश्वरे शूलधरे महर्षे ।

शुभानि सौम्यानि सुमङ्गलानि जातानि चिह्नानि जयाय शम्भोः ॥१३॥

शिवा स्थिता वामतरेऽथ भागे प्रयाति चाग्रे स्वनमुन्नदन्ती ।

क्रव्यादसंघाश्च तथामिषैषिणः प्रयान्ति हष्टास्तृषितासृगर्थे ॥१४॥

दक्षिणाङ्गं नखान्तं वै समकम्पत शूलिनः ।

शकुनिश्चापि हारीतो मौनी याति पराङ्मुखः ॥१५॥

निमित्तानीदृशान् दृष्ट्वा भूतभयव्यभवो विभुः ।

शैलादिं प्राह वचनं सस्मितं शशिशेखरः ॥१६॥

हर उवाच

नन्दिञ् जयोऽद्य मे भावी न कथंचित् पराजयः ।

निमित्तानीह दृश्यन्ते सम्भूतानि गणेश्वर ॥१७॥

तच्छम्भुवचनं श्रुत्वा शैलादिः प्राह शङ्करम् ।

कः संदेहो महादेव यत् त्वं जयसि शात्रवान् ॥१८॥

इत्येवमुक्त्वा वचनं नन्दी रुद्रगणांस्तथा ।

समादिदेश युद्धाय महापाशुपतैः सह ॥१९॥

तेऽभ्येत्य दानवबलं मर्दयन्ति स्म वेगिताः ।

नानाशस्त्रधरा वीरा वृक्षानशनयो यथा ॥२०॥

ते वध्यमाना बलिभिः प्रमथैर्दैत्यदानवाः ।

प्रवृत्ताः प्रमथान् हन्तुः कूटमुदगरपाणयः ॥२१॥

ततोऽम्बरतले देवाः सेन्द्रविष्णुपितामहाः ।

ससूर्याग्निपुरोगास्तु समायाता दिदृक्षवः ॥२२॥

ततोऽम्बरतले घोषः सस्वनः समजायत ।

गीतवाद्यादिसम्मिश्रो दुन्दुभीनां कलिप्रिय ॥२३॥

ततः पश्यस्तु देवेषु महापाशुपतादयः ।

गणास्तद्दानवं सैन्यं जिघांसन्ति स्म कोपिताः ॥२४॥

चतुरङ्गबलं दृष्ट्वा हन्यमानं गणेश्वरैः ।

क्रोधान्वितस्तुहुण्डस्तु वेगेनाभिससार ह ॥२५॥

आदाय परिघं घोरं पट्टोद्वद्धमयस्मयम् ।

राजतं राजतेऽत्यर्थमिन्द्रध्वजमिवोच्छ्रितम् ॥२६॥

तं भ्रामयानो बलवान् निजघान रणे गणान् ।

रुद्राद्याः स्कन्दपर्यन्तास्तेऽभ्यज्यन्त भयातुराः ॥२७॥

तत्प्रभग्नं बलं दृष्ट्वा गणनाथो विनायकः ।

समाद्रवत वेगे न तुहुण्डं दनुपुङ्गवम् ।

परिघं पातयामास कुम्भपृष्ठे महाबलः ॥२९॥

विनायकस्य तत्कुम्भे परिघं वज्रभूषणम् ।

शतधा त्वगमद् ब्रह्मन् मेरोः कूट इवाशनिः ॥३०॥

परिघं विफलं दृष्ट्वा समायान्तं च पार्षदम् ।

बबन्ध बाहुपाशेन राहू रक्षन् हि मातुलम् ॥३१॥

स बद्धो बाहुपाशेन बलादाकृष्य दानवम् ।

समाजघान शिरसि कुठारेण महोदरः ॥३२॥

काष्ठवत् स द्विधा भूतो निपपात धरातले ।

तथाऽपि नात्यजद राहुर्बलवान् दानवेश्वरः ।

स मोक्षार्थेऽकरोद यत्नं न शशाक च नारद ॥३३॥

विनायकं संयतमीक्ष्य राहुणा कुण्डोदरो नाम गणेश्वरोऽथ ।

प्रगृह्य तूर्णं मुशलं महात्मा राहुं दुरात्मानमसौ जघान ॥३४॥

ततो गणेशः कलशध्वजस्तु प्रासेन राहुं हदये बिभेद ।

घटोदरो वै गदया जघान खङ्गेन रक्षोऽधिपतिः सुकेशी ॥३५॥

स तैश्चतुर्भिः परिताङ्यमानो गणाधिपं राहुरथोत्ससर्ज ।

संत्यक्तमात्रोऽथ परश्वधेन तुहुण्डमूर्द्धानमथो बिभेद ॥३६॥

हते तुहुण्डे विमुखे च राहौ गणेश्वराः क्रोधविषं मुमुक्षवः ।

पञ्चैककालानलसन्निकाशा विशन्ति सेनां दनुपुङ्गवानाम् ॥३७॥

तां वध्यमानां स्वचमूं समीक्ष्य बलिर्बली मारुततुल्यवेगः ।

गदां समाविष्य जघान मूर्ध्नि विनायकं कुम्भतटे करे च ॥३८॥

कुण्डोदरं भग्नकटिं चकार महोदरं शीर्णशिरः कपालम् ।

कुम्भध्वजं चूर्णितसंधिबन्धं घटोदरं चोरुविभिन्नसंधिम् ॥३९॥

गणाधिपांस्तान् त्वरितो निहन्तुं गणेश्वरान् स्कन्दविशाखमुख्यान् ॥४०॥

तमापतन्तं भगवान् समीक्ष्य महेश्वरः श्रेष्ठतमं गणानाम् ।

शैलादिमामन्त्र्य वचो बभाषे गच्छस्व दैत्यान् जहि वीर युद्धे ॥४१॥

इत्येवमुक्तो वृषभध्वजेन वज्रं समादाय शिलादसूनुः ।

बलिं समभ्येत्य जघान मूर्ध्नि सम्मोहितः सोऽवनिमाससाद ॥४२॥

सम्मोहितं भ्रातृसुतं विदित्वा बली कुजम्भो मुसलं प्रगृह्य ।

सम्भ्रामयंस्तूर्णतरं स वेगात् ससर्ज नन्दिं प्रति जातकोपः ॥४३॥

तमापतन्तं मुसलं प्रगृह्य करेण तूर्णं भगवान् स नन्दी ।

जघान तेनैव कुजम्भमाहवे न प्राणहीनो निपपात भूमौ ॥४४॥

हत्वा कुजम्भं मुसलेन नन्दी वज्रेण वीरः शतशो जघान ।

ते वध्यमाना गणनायकेन दुर्योधनं वै शरणं प्रपन्नाः ॥४५॥

दुर्योधनः प्रेक्ष्य गणाधिपेन वज्रप्रहारैर्निहतान् दितीशान्

प्रासं समाविध्य तडित्प्रकाशं नन्दिं प्रचिक्षेप हतोऽसि वै ब्रुवन् ॥४६॥

तमापतन्तं कुलिशेन नन्दी बिभेद गुह्यं पिशुनो यथा नरः ।

तत्प्रासमालक्ष्य तदा निकृत्तं संवर्त्त्य मुष्टिं गणमाससाद ॥४७॥

ततोऽस्य नन्दी कुलिशेन तूर्णं शिरोऽच्छिनत् तालफलप्रकाशम् ।

हतोऽथ भूमौ निपपात वेगाद् दैत्याश्च भीता विगता दिशो दश ॥४८॥

ततो हतं स्वं तनयं निरीक्ष्य हस्ती तदा नन्दिनमाजगाम ।

प्रगृह्य बाणासनमुग्नवेगं बिभेद बाणैर्यमदण्डकल्पैः ॥४९॥

गणान् सनन्दीन् वृषभध्वजांस्तान् धाराभिरेवाम्बुधरास्तु शैलान् ।

ते छाद्यमानासुरबाणजालैर्विनायकाद्या बलिनोऽपि वीराः ।

सिंहप्रणुन्ना वृषभा यथैव भयातुरा दुद्रुविरे समन्तात् ॥५०॥

पराङ्मुखान् वीक्ष्य गणान् कुमारः शक्त्या पृषत्कानथ वारयित्वा ।

तूर्णं समभ्येत्य रिपुं समीक्ष्य प्रगृह्य शक्त्या हदये बिभेद ॥५१॥

शक्तिनिर्भिन्नहदयो हस्ती भूम्यां पपात ह ।

ममार चारिपृतना जाता भूयः पराङ्मुखी ॥५२॥

अमरारिबलं दृष्ट्वा भग्नं क्रुद्धा गणेश्वराः ।

पुरतो नन्दिनं कृत्वा जिघांसन्ति स्म दानवान् ॥५३॥

ते वध्यमानाः प्रमथैर्दैत्याश्चापि पराङ्मुखाः ।

भूयो निवृत्ता बलिनः कार्त्तस्वरपुरोगमाः ॥५४॥

तान् निवृत्तान् समीक्ष्यैव क्रोधदीप्तेक्षणः श्वसन् ।

नन्दिषेणो व्याघ्रमुखो निवृत्तश्चापि वेगवान् ॥५५॥

तस्मिन् निवृत्ते गणपे पट्टिशाग्रकरे तदा ।

कार्त्तस्वरो निववृते गदामादाय नारद ॥५६॥

तमापतन्तं ज्वलनप्रकाशं गणः समीक्ष्यैव महासुरेन्द्रम् ।

तं पट्टिशं भ्राम्य जघान मूर्ध्नि कार्त्तस्वरं विस्वरमुन्नदन्तम् ॥५७॥

तस्मिन् हते भ्रातरि मातुलेये पाशं समाविध्य तुरङ्गकन्धरः ।

बबन्ध वीरः सह पट्टिशेन गणेश्वरं चाप्यथ नन्दिषेणम् ॥५८॥

नन्दिषेणं तथा बद्धं समीक्ष्यं बलिनां वरः ।

विशाखः कुपितोऽभ्येत्य शक्तिपाणिरवस्थितः ॥५९॥

तं दृष्ट्वा बलिनां श्रेष्ठः पाशपाणिरयः शिराः ।

संयोधयामास बली विशाखं कुक्कुटध्वजम् ॥६०॥

विशाखं संनिरुद्धं वै दृष्ट्वाऽयः शिरसा रणे ।

शाखश्च नैगमेयश्च तूर्णमाद्रवतां रिपुम् ॥६१॥

एकतो नैगमेयेन भिन्नः शक्त्या त्वयः शिराः ।

एकतश्चैव शाखेन विशाखप्रियकाम्यया ॥६२॥

स त्रिभिः शङ्करसुतैः पीडयमानो जहौ रणम् ।

ते प्राप्ताः शम्बरं तूर्णं प्रेक्ष्यमाणा गणेश्वराः ॥६३॥

पाशं शक्त्या समाहत्य चतुर्भिः शङ्करात्मजैः ।

जगाम विलयं तूर्णमाकाशादिव भूतलम् ॥६४॥

पाशे निराशतां याते शम्बरः कातरेक्षणः ।

दिशोऽथ भेजे देवर्षे कुमारः सैन्यमर्दयत् ॥६५॥

तैर्वध्यमाना पृतना महर्षे सा दानवी रुद्रसुतैर्गणैश्च ।

विषण्णरुपा भयविह्ललाङ्गी जगाम शुक्रं शरणं भयार्ता ॥६६॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP