संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ४२

श्रीवामनपुराण - अध्याय ४२

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


ऋषय ऊचुः

काम्यकस्य तु पूर्वेण कुञ्जं देवैर्निषेवितम् ।

तस्य तीर्थस्य सम्भूतिं विस्तरेण ब्रवीहि नः ॥१॥

लोमहर्षण उवाच

श्रृण्वन्तु मुनयः सर्वे तीर्थमाहात्म्यमुत्तमम् ।

ऋषीणां चरितं श्रुत्वा मुक्तो भवति किल्बिषैः ॥२॥

नैमिषेयाश्च ऋषयः कुरुक्षेत्रे समागताः ।

सरस्वत्यास्तु स्त्रानार्थं प्रवेशं ते न लेभिरे ॥३॥

ततस्ते कल्पयामासुस्तीर्थं यज्ञोपवीतिकम् ।

शेषास्तु मुनयस्तत्र न प्रवेशं हि लेभिरे ॥४॥

रन्तुकस्याश्रमात्तावद यावत्तीर्थं सचक्रकम् ।

ब्राह्मणैः परिपूर्णं तु दृष्ट्वा देवी सरस्वती ॥५॥

हितार्थं सर्वविप्राणां कृत्वा कुञ्जानि सा नदी ।

प्रयाता पश्चिमं मार्गं सर्वभूतहिते स्थिता ॥६॥

पूर्वप्रवाहे यः स्त्राति गङ्गास्त्रानफलं लभेत् ।

प्रवाहे दक्षिणे तस्या नर्मदा सरितां वरा ॥७॥

पश्चिमे तु दिशाभागे यमुना संश्रिता नदी ।

यदा उत्तरतो याति सिन्धुर्भवति सा नदी ॥८॥

एवं दिशाप्रवाहेण याति पुण्या सरस्वती ।

तस्यां स्त्रातः सर्वतीर्थे स्त्रातो भवति मानवः ॥९॥

ततो गच्छेद् द्विजश्रेष्ठा मदनस्य महात्मनः ।

तीर्थं त्रैलोक्यविख्यातं विहारं नाम नामतः ॥१०॥

यत्र देवाः समागम्य शिवदर्शनकाङ्क्षिणः ।

समागता न चापश्यन् देवं देव्यां समन्वितम् ॥११॥

ते स्तुवन्तो महादेवं नन्दिनं गणनायकम् ।

ततः प्रसन्नो नन्दीशः कथयामास चेष्टितम् ॥१२॥

भवस्य उमया सार्धं विहारे क्रीडितं महत् ।

तच्छुत्वा देवतास्तत्र पत्नीराहूय क्रीडिताः ॥१३॥

तेषां क्रीडाविनोदेन तुष्टः प्रोवाच शंकरः ।

योऽस्मिंस्तीर्थे नरः स्त्राति विहारे श्रद्धयान्वितः ॥१४॥

धनधान्यप्रियैर्युक्तो भवते नात्र संशयः ।

दुर्गातीर्थं ततो गच्छेद दुर्गया सेवितं महत् ॥१५॥

यत्र स्त्रात्वा पितृन् पूज्य न दुर्गतिमवाप्नुयात् ।

तत्रापि च सरस्वत्याः कूपं त्रैलोक्यविश्रुतम् ॥१६॥

दर्शनान्मुक्तिमाप्नोति सर्वपातकवर्जितः ।

यस्तत्र तर्पयेद देवान् पितृंश्च श्रद्धयान्वितः ॥१७॥

अक्षय्यं लभते सर्वं पितृतीर्थं विशिष्यते ।

मातृहा पितृहा यश्च ब्रह्महा गुरुतल्पगः ॥१८॥

स्त्रात्वा शुद्धिमवाप्नोति यत्र प्राची सरस्वती ।

देवमार्गप्रविष्टा च देवमार्गेण निः सृता ॥१९॥

प्राची सरस्वती पुण्या अपि दुष्कृतकर्मणाम् ।

त्रिरात्रं ये करिष्यन्ति प्राचीं प्राप्य सरस्वतीम् ॥२०॥

न तेषां दुष्कृतं किंचिद देहमाश्रित्य तिष्ठति ।

नरनारायणौ देवौ ब्रह्मा स्थाणुस्तथा रविः ॥२१॥

प्राचीं दिशं निषेवन्ते सदा देवाः सवासवाः ।

ये तु श्राद्धं करिष्यन्ति प्राचीमाश्रित्य मानवाः ॥२२॥

तेषां न दुर्लभं किंचिदिह लोके परत्र च ।

तस्मात् प्राची सदा सेव्या पञ्चम्यां च विशेषतः ॥२३॥

पञ्चम्यां सेवामानस्तु लक्ष्मीवाञ्जायते नरः ।

तत्र तीर्थमौशनसं त्रैलोक्यस्यापि दुर्लभम् ॥२४॥

उशना यत्र संसिद्ध आराध्य परमेश्वरम् ।

ग्रहमध्येषु पूज्यते तस्य तीर्थस्य सेवनात् ॥२५॥

एवं शुक्रेण मुनिना सेवितं तीर्थमुत्तमम् ।

ये सेवन्ते श्रद्दधानास्ते यान्ति परमां गतिम् ॥२६॥

यस्तु श्राद्धं नरो भक्त्या तस्मिंस्तीर्थे करिष्यति ।

पितरस्तारितास्तेन भविष्यन्ति न संशयः ॥२७॥

चतुर्मुखं ब्रह्मतीर्थं सरो मर्यादया स्थितम् ।

ये सेवन्ते चतुर्दश्यां सोपवासा वसन्ति च ॥२८॥

अष्टम्यां कृष्णपक्षस्य चैत्रे मासि द्विजोत्तमाः ।

ते पश्यन्ति परं सूक्ष्मं यस्मान्नावर्तते पुनः ॥२९॥

स्थाणुतीर्थं ततो गच्छेत् सहस्त्रलिङ्गशोभितम् ।

तत्र स्थाणुवटं दृष्ट्वा मुक्तो भवति किल्बिषैः ॥३०॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP