संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ७५

श्रीवामनपुराण - अध्याय ७५

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


पुलस्त्य उवाच

ततो गतेषु देवेषु ब्रह्मलोकं प्रति द्विज ।

त्रैलोक्यं पालयामास बलिर्धर्मान्वितः सदा ॥१॥

कलिस्तदा धर्मयुतं जगद दृष्ट्वा कृते यथा ।

ब्रह्माणं शरणं भेजे स्वभावस्य निषेवणात् ॥२॥

गत्वा स ददृशे देवं सेन्द्रैर्देवैः समन्वितम् ।

स्वदीप्त्या द्योतयन्तं च स्वदेशं ससुरासुरम् ॥३॥

प्रणिपत्य तमाहाथ तिष्यो ब्रह्माणमीश्वरम् ।

मम स्वभावो बलिना नाशितो देवसत्तम ॥४॥

तं प्राह भगवान् योगी स्वभावं जगतोऽपि हि ।

न केवलं हि भवतो ह्नतं तेन बलीयसा ॥५॥

पश्यस्व तिष्य देवेन्द्रं वरुणं च समारुतम् ।

भास्करोऽपि हि दीनत्वं प्रयातो हि बलाद बलेः ॥६॥

न तस्य कश्चित् त्रैलोक्ये प्रतिषेद्धाऽस्ति कर्मणः ।

ऋते सहस्त्रं शिरसं हरिं दशशताङ्घ्रिकम् ॥७॥

स भूमिं च तथा नाकं राज्यं लक्ष्मीं यशोऽव्ययः ।

समाहरिष्यति बलेः कर्तुः सद्धर्मगोचरम् ॥८॥

इत्येवमुक्तो देवेन ब्रह्मणा कलिरव्ययः ।

दीनान् दृष्ट्वा स शक्रादीन् विभीतकवनं गतः ॥९॥

कृतः प्रावर्त्तत तदा कलेर्नाशाज्जगत्त्रये ।

धर्मोऽभवच्चतुष्पादश्चातुर्वर्ण्येऽपि नारद ॥१०॥

ततोऽहिंसा च सत्यं च शौचमिन्द्रियनिग्रहः ।

दया दान्म त्वानृशंस्यं शुश्रूषा यज्ञकर्म च ॥११॥

एतानि सर्वजगतः परिव्याप्य स्थितानि हि ।

बलिना बलवान् ब्रह्मन् तिष्योऽपि हि कृतः कृतः ॥१२॥

स्वधर्मस्थायिनो वर्णा ह्याश्रमांश्चाविशन् द्विजाः ।

प्रजापालनधर्मस्थाः सदैव मनुजर्षभाः ॥१३॥

धर्मोत्तरे वर्तमाने ब्रह्मन्नस्मिञ्जगत्त्रये ।

त्रैलोक्यलक्ष्मीर्वरदा त्वायाता दानवेश्वरम् ॥१४॥

तामागतां निरीक्ष्यैव सहस्त्राक्षश्रियं बलिः ।

पप्रच्छ काऽसि मां ब्रूहि केनास्यर्थेन चागता ॥१५॥

सा तद्वचनमाकर्ण्य प्राह श्रीः पद्ममालिनी ।

बले श्रृणुष्व याऽस्मि त्वामायाता महिषी बलात् ॥१६॥

अप्रमेयबलो देवो योऽसौ चक्रगदाधरः ।

तेन त्यक्तस्तु मघवा ततोऽहं त्वामिहागता ॥१७॥

स निर्ममे युवतश्चतस्त्रो रुपसंयुताः ।

श्वेताम्बरधरा चैव श्वेतस्त्रगनुलेपना ॥१८॥

श्वेतवृन्दारकारुढा सत्त्वाढ्या श्वेतविग्रहा ।

रक्ताम्बरधरा चान्या रक्तस्त्रगनुलेपना ॥१९॥

रक्तवाजिसमारुढा रक्ताङ्गी राजसी हि सा ।

पीताम्बरा पीतवर्णा पीतमाल्यानुलेपना ॥२०॥

सौवर्णस्यन्दनचरा तामसं गुणमाश्रिता ।

नीलाम्बरा नीलमाल्या नीलगन्धानुलेपना ॥२१॥

नीलवृषसमारुढा त्रिगुणा सा प्रकीर्तिता ।

या सा श्वेताम्बरा श्वेता सत्त्वाढ्या कुञ्जरस्थिता ॥२२॥

सा ब्रह्माणं समायाता चन्द्रं चन्द्रानुगानपि ।

या रक्ता रक्तवसना वाजिस्था रजसान्विता ॥२३॥

तां प्रादाद देवराजाय मनवे तत्समेषु च ।

पीताम्बरा या सुभगा रथस्था कनकप्रभा ॥२४॥

प्रजापतिभ्यस्तां प्रादाच्छुक्राय च विशःसु च ।

नीलवस्त्राऽलिसदृशी या चतुर्थी वृषस्थिता ॥२५॥

सा दानवान् नैऋतांश्च शूद्रान् विद्याधरानपि ।

विप्राद्याह श्वेतरुपाम तां कथयन्ति सरस्वतीम् ॥२६॥

स्तुवन्ति ब्रह्मणा सार्धं मखे मन्त्रादिभिः सदा ।

क्षत्रिया रक्तवर्णां ता जयश्रीमिति शंसिरे ॥२७॥

सा चेन्द्रेणासुरश्रेष्ठ मनुना च यशस्विनी ।

वैश्यास्ताम पीतवसनां कनकार्ङ्गीं सदैव हि ॥२८॥

स्तुवन्ति लक्ष्मीमित्येवं प्रजापालास्तथैव हि ।

शूद्रास्तां नीलवर्णाङ्गीं स्तुवन्ति च सुभक्तितः ॥२९॥

श्रिया देवीति नाम्ना ताम समं दैत्यैश्च राक्षसैः ।

एवं विभक्तास्ता नार्यस्तेन देवेन चक्रिणा ॥३०॥

एतासां च स्वरुपस्थास्तिष्ठन्ति निधयोऽव्ययाः ।

इतिहासपुराणानि वेदाः साङ्गास्तथोक्तयः ॥३१॥

चतुः षष्टिकलाः श्वेता महापद्मो निधिः स्थितः ।

मुक्तासुवर्णरजतं रथाश्वगजभूषणम् ॥३२॥

शस्त्रास्त्रादिकवस्त्राणि रक्ता पद्मो निधिः स्मृतः ।

गोमहिष्यः खरोष्ट्रं च सुवर्णाम्बरभूमयः ॥३३॥

ओषध्यः पशवः पीता महानीलो निधिः स्थितः ।

सर्वासामपि जातीनां जातिरेका प्रतिष्ठिता ॥३४॥

अन्येषामपि संहर्त्री नीला शङ्खो निधिः स्थितः ।

एतासु संस्थितानां च यानि रुपाणि दानव ।

भवन्ति पुरुषाणां वै तान् निबोध वदामि ते ॥३५॥

सत्यशौचाभिसंयुक्ता मखदानोत्सवे रताः ।

भवन्ति दानवपते महापद्माश्रिता नराः ॥३६॥

यज्विनः सुभगा दृप्ता मानिनो बहुदक्षिणाः ।

सर्वसामान्यसुखिनो नराः पद्माश्रिताः स्मृताः ॥३७॥

सत्यानृतसमायुक्ता दानाहरणदक्षिणाः ।

न्यायान्यायव्ययोपेता महानीलाश्रिता नराः ॥३८॥

नास्तिकाः शौचरहिताः कृपणा भोगवर्जिताः ।

स्तेयानृतकथायुक्ता नराः शङ्खश्रिता बले ॥३९॥

इत्येवं कथितस्तुभ्यं तेषां दानव निर्णयः ॥४०॥

अहं सा रागिणी नाम जयश्रीस्त्वामुपागता ।

ममास्ति दानवपते प्रतिज्ञा साधुसम्मता ॥४१॥

समाश्रयामि शौर्याढ्यं न च क्लीबं कथंचन ।

न चास्ति भवतस्तुल्यो त्रैलोक्येऽपि बलाधिकः ॥४२॥

त्वया बलविभूत्या हि प्रीतिर्मे जनिता ध्रुवा ।

यत्त्वया युधि विक्रम्य देवराजो विनिर्जितः ॥४३॥

अतो मम पुरा प्रीतिर्जाता दानव शाश्वती ।

दृष्ट्वा ते परमं सत्त्वं सर्वेभ्योऽपि बलाधिकम् ॥४४॥

शौण्डीर्यमानिनं वीरं ततोऽहं स्वयमागता ।

नाश्चर्यं दानवश्रेष्ठ हिरण्यकशिपोः कुले ॥४५॥

प्रसूतस्यासुरेन्द्रस्य तव कर्म यदीदृशम् ।

विशेषितस्त्वया राजन् दैतेयः प्रपितामहः ॥४६॥

विजितं विक्रमाद येन त्रैलोक्यं वै परैर्हतम् ।

इत्येवमुक्त्वा वचनं दानवेन्द्रं तदा बलिम् ॥४७॥

जयश्रीश्चन्द्रवदना प्रविष्टाऽद्योतयच्छुभा ।

तस्यां चाथ प्रविष्टायां विधवा इव योषितः ॥४८॥

समाश्रयन्ति बलिनं ह्रीश्रीधीधृतिकीर्त्तयः ।

प्रभा मतिः क्षमा भूतिर्विद्या नीतिर्दया तथा ॥४९॥

श्रुतिः स्मृतिर्धृतिः कीर्तिमूर्तिः शान्तिः क्रियान्विताः ।

पुष्टिस्तुष्टी रुचिस्त्वन्या तथा सत्त्वाश्रिता गुणाः ।

ताः सर्वा बलिमाश्रित्य व्यश्राम्यन्त यथासुखम् ॥५०॥

एवं गुणोऽभूद दनुपुङ्गवोऽसौ बलिर्महात्मा शुभबुद्धिरात्मवान् ॥५१॥

त्रिविष्टपं शासति दानवेन्द्रे नासीत् क्षुधार्तो मलिनो न दीनः ।

सदोज्ज्वलो धर्मरतोऽथ दान्तः कामोपभोक्ता मनुजोऽपि जातः ॥५२॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP