संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय २१

श्रीवामनपुराण - अध्याय २१

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


नारद उवाच

पुलस्त्य कथ्यतां तावद देव्या भूयः समुद्भवः ।

महत्कौतूहलं मेऽद्य विस्तराद् ब्रह्मवित्तम ॥१॥

पुलस्त्य उवाच

श्रूयतां कथयिष्यामि भूयोऽस्याः सम्भवं मुने ।

शुम्भासुरवधार्थाय लोकानां हितकाम्यया ॥२॥

या सा हिमवतः पुत्री भवेनोढा तपोधना ।

उमा नाम्ना च तस्याः सा कोशाज्जाता तु कौशिकी ॥३॥

सम्भूय विन्ध्यं गत्वा च भूयो भूतगणैर्वृता ।

शुम्भं चैव निशुम्भं च वधिष्यति वरायुधैः ॥४॥

नारद उवाच

ब्रह्मंस्त्वया समाख्याता मृता दक्षात्मजा सती ।

सा जाता हिमवत्पुत्रीत्येवं मे वक्तुमर्हसि ॥५॥

यथा च पार्वतीकोशात् समुद्भूता हि कौशिकी ।

यथा हतवती शुम्भं निशुम्भं च महासुरम् ॥६॥

कस्य चेमौ सुतौ वीरौ ख्यातौ शुम्भनिशुम्भकौ ।

एतद विस्तरतः सर्वं यथावद वक्तुमर्हसि ॥७॥

पुलस्त्य उवाच

एतत्ते कथयिष्यामि पार्वत्याः सम्भवं मुने ।

श्रृणुष्वावहितो भूत्वा स्कन्दोत्पत्तिं च शाश्वतीम् ॥८॥

रुद्रः सत्यां प्रणष्टायां ब्रह्मचारिव्रते स्थितः ।

निराश्रयत्वमापन्नस्तपस्तप्तुं व्यवस्थितः ॥९॥

स चासीद देवसेनानीदैत्यदर्पविनाशनः ।

शिवरुपत्वमास्थाय सैनापत्यं समुत्सृजत् ॥१०॥

ततो निराकृता देवाः सेनानाथेन शम्भुना ।

दानवेन्द्रेण विक्रम्य महिषेण पराजिताः ॥११॥

ततो जग्मुः सुरेशानं द्रष्टुं चक्रगदाधरम् ।

श्वेतद्वीपे महाहंसं प्रपन्नाः शरणं हरिम् ॥१२॥

तानागतान् सुरान् दृष्ट्वा ततः शक्रपुरोगमान् ।

विहस्य मेघगम्भीरं प्रोवाच पुरुषोत्तमः ॥१३॥

किं जितास्त्वसुरेन्द्रेणं महिषेण दुरात्मना ।

येन सर्वे समेत्यैवं मम पार्श्वमुपागताः ॥१४॥

तद युष्माकं हितार्थाय यद वदमि सुरोत्तमाः ।

तत्कुरुध्वं जयो येन समाश्रित्य भवेद्धि वः ॥१५॥

य एते पितरो दिव्यास्त्वग्निष्वास्त्वग्निष्वात्तेति विश्रुताः ।

अमीषां मानसी कन्या मेना नाम्नाऽस्ति देवताः ॥१६॥

तामाराध्य महातिथ्यां श्रद्धया परयाऽमराः ।

प्रार्थयध्वं सतीं मेनां प्रालेयाद्रेरिहार्थतः ॥१७॥

तस्यां सा रुपसंयुक्ता भविष्यति तपस्विनी ।

दक्षकोपाद यया मुक्तं मलवज्जीवितं प्रियम् ॥१८॥

सा शङ्करात् स्वतेजोंऽशं जनयिष्यति यं सुतम् ।

स हनिष्यति दैत्येन्द्रं महिषं सपदानुगम् ॥१९॥

तस्माद गच्छत पुण्यं तत् कुरुक्षेत्रं महाफलम् ।

तत्र पृथुदके तीर्थे पूज्यन्तां पितरोऽव्ययाः ॥२०॥

महातिथ्यां महापुण्ये यदि शत्रुपराभवम् ।

जिहासतात्मनः सर्वे इत्थं वै क्रियतामिति ॥२१॥

पुलस्त्य उवाच

इत्युक्त्वा वासुदेवेन देवाः शक्रपुरोगमाः ।

कृताञ्जलिपुटा भूत्वा पप्रच्छुः परमेश्वरम् ॥२२॥

देवा ऊचुः

कोऽयं कुरुक्षेत्र इति यत्र पुण्यं पृथूदकम् ।

उदभवं तस्य तीर्थस्य भगवान् प्रब्रवीतु नः ॥२३॥

केयं प्रोक्ता महापुण्या तिथीनामुत्तमा तिथिः ।

यस्यां हि पितरो दिव्याः पूज्याऽस्माभिः प्रयत्नतः ॥२४॥

ततः सुराणां वचनान्मुरारिः कैटभार्दनः ।

कुरुक्षेत्रोद्भवं पुण्यं प्रोक्तवांस्तां तिथीमपि ॥२५॥

श्रीभगवानुवाच

सोमवंशोद्भवो राजा ऋक्षो नाम महाबलः ।

कृतस्यादौ समभवदृक्षात् संवरणोऽभवत् ॥२६॥

स च पित्रा निजे राज्ये बाल एवाभिषेचितः ।

बाल्येऽपि धर्मनिरतो मद्भक्तैश्च सदाऽभवत् ॥२७॥

पुरोहितस्तु तस्यासीद वसिष्ठो वरुणात्मजः ।

स चास्याध्यापयामास साङ्गान् वेदानुदारधीः ॥२८॥

ततो जगाम चारण्यं त्वनध्याये नृपात्मजः ।

सर्वकर्मसु निक्षिप्य वसिष्ठं तपसां निधिम् ॥२९॥

ततो मृगयाव्याक्षेपाद एकाकी विजनं वनम् ।

वैभ्राजं स जगामाथ अथोन्मादनमभ्ययात् ॥३०॥

ततस्तु कौतुकाविष्टः सर्वर्तुकुसुमे वने ।

अवितृप्तः सुगन्धस्य समन्ताद व्यचरद वनम् ॥३१॥

स वनान्तं च ददृशे फुल्लकोकनदावृत्तम् ।

कह्लारपद्मकुमुदैः कमलेन्दीवरैरपि ॥३२॥

तत्र क्रीडन्ति सततमप्सरोऽमरकन्यकाः ।

तास्यां मध्यें ददर्शाथ कन्यां संवरणोऽधिकाम् ॥३३॥

दर्शनादेव स नृपः काममार्गणपीडितः ।

जातः सा च तमीक्ष्यैव कामबाणातुराऽभवत् ॥३४॥

उभौ तौ पीडितौ मोहं जग्मतुः काममार्गणैः ।

राजा चलासनो भूम्यां निपपात तुरंगमात् ॥३५॥

तमभ्येत्य महात्मानो गन्धर्वाः कामरुपिणः ।

सिषिचुर्वारिणाऽभ्येत्य लब्धसंज्ञोऽभवत् क्षणात् ॥३६॥

सा चाप्सरोभिरुत्पात्य नीता पितृकुलं निजम् ।

ताभिराश्वासिता चापि मधुरैर्वचनाम्बुभिः ॥३७॥

स चाप्यारुह्य तुरगं प्रतिष्ठानं पुरोत्तमम् ।

गतस्तु मेरुशिखरं कामचारी यथाऽमरः ॥३८॥

यदाप्रभृति सा दृष्ट्वा आर्क्षिणा तपती गिरौ ।

तदाप्रभृति नाश्नाति दिवा स्वपिति नो निशि ॥३९॥

ततः सर्वविदव्यग्रो विदित्वा वरुणात्मजः ।

तपतीतापितं वीरं पार्थिवं तपसां निधिः ॥४०॥

समुत्पत्य महायोगी गगनं रविमण्डलम् ।

विवेश देवं तिग्मांशुं ददर्श स्यन्दने स्थितम् ॥४१॥

तं दृष्ट्वा भास्करं देवं प्रणमद द्विजसत्तमः ।

प्रतिप्रणमितश्चासौ भास्करेणाविशद रथे ॥४२॥

ज्वलज्जटाकलापोऽसौ दिवाकरसमीपगः ।

शोभते वारुणिः श्रीमान् द्वितीय इव भास्करः ॥४३॥

ततः सम्पूजितोऽर्घार्भास्करेण तपोधनः ।

पृष्टश्चागमने हेतुं प्रत्युवाच दिवाकरम् ॥४४॥

समायातोऽस्मि देवेश याचितुं त्वां महाद्युते ।

सुतां संवरणस्यार्थे तस्य त्वं दातुमर्हसि ॥४५॥

ततो वसिष्ठाय दिवाकरेण निवेदिता सा तपती तनूजा ।

गृहागताय द्विजपुंगवाय राज्ञोऽर्थतः संवरणस्य देवाः ॥४६॥

सावित्रिमादाय ततो वसिष्ठः स्वमाश्रमं पुण्यमुपाजगाम ।

सा चापि संस्मृत्य नृपात्मजं तं कृताञ्जलिर्वारुणिमाह देवी ॥४७॥

तपत्युवाच

ब्रह्मन् मया खेदमुपेत्य यो हि सहाप्सरोभिः परिचारिकाभिः ।

दृष्टो ह्यरण्येऽमरगर्भतुल्यो नृपात्मजो लक्षणतोऽभिजाने ॥४८॥

पादौ शुभौ चक्रगदासिचिह्नौ जङ्घे तथोरु करिहस्तुतुल्यौ ।

कटिस्तथा सिंहकटिर्यथैव क्षामं च मध्यं त्रिबलीनिबद्धम् ॥४९॥

ग्रीवाऽस्य शङ्खाकृतिमादधाति भुजौ च पीनौ कठिनौ सुदीर्घौ ।

हस्तौ तथा पद्मदलोद्भवाङ्कौ छत्राकृतिस्तस्य शिरो विभाति ॥५०॥

नीलाश्च केशाः कुटिलाश्च तस्य कर्णो समांसौ सुसमा च नासा ।

दीर्घाश्च तस्याङ्गुलयः सुपर्वाः पदभ्यां कराभ्यां दशनाश्च शुभ्राः ॥५१॥

समुन्नतः षडभिरुदारवीर्यस्त्रिभिर्गभीरस्त्रिषु च प्रलम्बः ।

रक्तस्था पञ्चसु राजपुत्रः कृष्णश्चतुर्भिस्त्रिभिरानतोऽपि ॥५२॥

द्वाभ्यां च शुक्लः सुरभिश्चतुर्भिः दृश्यन्ति पद्मानि दशैव चास्य ।

वृतः स भर्ता भगवन् हि पूर्वं तं राजपुत्रं भुवि संविचिन्त्य ॥५३॥

ददस्व मां नाथ तपस्विनेऽस्मै गुणोपपन्नाय समीहिताय ।

नेहान्यकामां प्रवदन्ति सन्तो दातुं तथान्यस्य विभो क्षमस्व ॥५४॥

देवदेव उवाच

इत्येवमुक्तः सवितुश्च पुत्र्या ऋषिस्तदा ध्यानपरो बभूव ।

ज्ञात्वा च तत्रार्कसुतां सकामां मुदा युतो वाक्यमिदं जगाद ॥५५॥

स एव पुत्रि नृपतेस्तनूजो दृष्टः पुरा कामयसे यमद्य ।

स एव चायाति ममाश्रमं वै ऋक्षात्मजः संवरणो हि नाम्ना ॥५६॥

अथाजगाम स नृपस्य पुत्रस्तमाश्रमं ब्राह्मणपुंगवस्य ।

दृष्ट्वा वसिष्ठं प्रणिपत्य मूर्ध्ना स्थितस्त्वपश्यत् तपतीं नरेन्द्रः ॥५७॥

दृष्ट्वा च तां पद्मविशालनेत्रां तां पूर्वदृष्टामिति चिन्तयित्वा ।

पप्रच्छ केयं ललना द्विजेन्द्र स वारुणिः प्राह नराधिपेन्द्रम् ॥५८॥

इयं विवस्वददुहिता नरेन्द्र नाम्ना प्रसिद्धा तपती पृथिव्याम् ।

मया तवार्थाय दिवाकरोऽर्थितः प्रादान्मया त्वाश्रममानिनिन्ये ॥५९॥

तस्मात् समुत्तिष्ठ नरेन्द्र देव्याः पाणिं तपत्या विधिवद गृहाण ।

इत्येवमुक्तो नृपतिः प्रहष्टो जग्राह पाणिं विधिवत् तपत्याः ॥६०॥

सा तं पतिं प्राप्य मनोऽभिरामं सूर्यात्मजा शक्रसमप्रभावम् ।

रराम तन्वी भवनोत्तमेषु यथा महेन्द्रं दिवि दैत्यकन्या ॥६१॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP