संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय १५

श्रीवामनपुराण - अध्याय १५

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


पुलस्त्य उवाच

ततः सुकेशिर्देवर्षे गत्वा स्वपुरमुत्तमम् ।

समाहूयाब्रवीत् सर्वान् राक्षसान् धार्मिकं वचः ॥१॥

अहिंसा सत्यमस्तेयं शौचमिन्द्रियसंयमः ।

दानं दया च क्षान्तिश्च ब्रह्मचर्यममानिता ॥२॥

शुभा सत्या च मधुरा वाड् नित्यं सत्क्रियारतिः ।

सदाचारनिषेवित्वं परलोकप्रदायकाः ॥३॥

इत्यूचुर्मुनयो मह्यं धर्ममाद्यं पुरातनम् ।

सोहमाज्ञापये सर्वान् क्रियतामविकल्पतः ॥४॥

पुलस्त्य उवाच

ततः सुकेशिवचनात् सर्व एव निशाचराः ।

त्रयोदशाङ्गं ते धर्मं चक्रुर्मुदितमानसाः ॥५॥

ततः प्रवृद्धिं सुतरामगच्छन्त निशाचराः ।

पुत्रपौत्रार्थसंयुक्ताः सदाचारसमन्विताः ॥६॥

तज्ज्योतिस्तेजसस्तेषां राक्षसानां महात्मनाम् ।

गन्तुं नाशक्नुवन् सूर्यो नक्षत्राणि न चन्द्रमाः ॥७॥

ततस्त्रिभुवने ब्रह्मन् निशाचरपुरोऽभवत् ।

दिवा चन्द्रस्य सदृशः क्षणदायां च सूर्यवत् ॥८॥

न ज्ञायते गतिर्व्योम्नि भास्करस्य ततोऽम्बरे ।

शशाङ्कमिति तेजस्त्वादमन्यन्त पुरोत्तमम् ॥९॥

स्वं विकासं विमुञ्चन्ति निशामिति व्यचिन्तयन् ।

कमलाकरेषु कमला मित्रमित्यवगम्य हि ।

रात्रौ विकसिता ब्रह्मन् विभूतिं दातुमीप्सवः ॥१०॥

कौशिका रात्रिसमयं बुद्ध्वा निरगमन् किल ।

तान् वयसास्तदा ज्ञात्वा दिवा निघ्नन्ति कौशिकान् ॥११॥

स्नातकास्त्वापगास्वेव स्नानजप्यपरायणाः ।

आकण्ठमग्नास्तिष्ठन्ति रात्रौ ज्ञात्वाऽथ वासरम् ॥१२॥

न व्यजुज्यन्त चक्राश्च तदा वै पुरदर्शने ।

मन्यमानास्तु दिवसमिदमुच्चैर्बुवन्ति च ॥१३॥

नूनं कान्ताविहीनेन केनचिच्चक्रपत्त्रिणा ।

उत्सृष्टं जीवितं शून्ये फूत्कृत्य सरितस्तटे ॥१४॥

ततोऽनुकृपयाविष्टो विवस्वांस्तीव्ररश्मिभिः ।

संतापयञ्जगत् सर्वं नास्तमेति कथंचन ॥१५॥

अन्ये वदन्ति चक्राह्वो नूनं कश्चिन् मृतो भवेत् ।

तत्कान्तया तपस्तप्तं भर्तृशोकार्त्तया बत ॥१६॥

आराधितस्तु भगवांस्तपसा वै दिवाकरः ।

तेनासौ शशिनिर्जेता नास्तमेति रविर्ध्रुवम् ॥१७॥

यज्विनो होमशालासु सह ऋत्विग्भिरध्वरे ।

प्रावर्त्तयन्त कर्माणि रात्रावपि महामुने ॥१८॥

महाभागवताः पूजां विष्णोः कुर्वन्ति भक्तितः ।

रवौ शशिनि चैवान्ये ब्रह्मणोऽन्ये हरस्य च ॥१९॥

कामिनश्चाप्यमन्यन्त साधु चन्द्रमसा कृतम् ।

यदियं रजनी रम्या कृता सततकौमुदी ॥२०॥

अन्ये ब्रुवँल्लोकगुरुरस्माभिश्चक्रभृद वशी ।

निर्व्याजेन महागन्धैरर्चितः कुसुमैः शुभैः ॥२१॥

सह लक्ष्म्या महायोगी नभस्यादिचतुर्ष्वपि ।

अशून्यशयना नाम द्वितीया सर्वकामदा ॥२२॥

तेनासौ भगवान् प्रीतः प्रादाच्छयनमुत्तमम् ।

अशून्यं च महाभोगैरनस्तमितशेखरम् ॥२३॥

अन्येऽब्रुवन् ध्रुवं देव्या रोहिण्या शशिनः क्षयम् ।

दृष्ट्वा तप्तं तपो घोरं रुद्राराधनकाम्यया ॥२४॥

पुण्यायामक्षयाष्टम्यां वेदोक्तविधिना स्वयम् ।

तुष्टेन शंभुना दत्तं वरं चास्यै यदृच्छया ॥२५॥

अन्ये‍ब्रुवन् चन्द्रमसा ध्रुवमाराधितो हरिः ।

व्रतेनेह त्वखण्डेन तेनाखण्डः शशी दिवि ॥२६॥

अन्ये ब्रुवञ्छशाङ्केन ध्रुवं रक्षा कृतात्मनः ।

पदद्वयं समभ्यर्च्य विष्णोरमिततेजसः ॥२७॥

तेनासौ दीप्तिमांश्चन्द्रः परिभूय दिवाकरम् ।

अस्माकमानन्दकरो दिवा तपति सूर्यवत् ॥२८॥

लक्ष्यते का रणैरन्यैर्बहुभिः सत्यमेव हि ।

शशाङ्कनिर्जितः सूर्यो न विभाति यथा पूरा ॥२९॥

यथामी कमलाः श्लक्ष्णा रणद्भृङ्गगणावृताः ।

विकचाः प्रतिभासन्ते जातः सूर्योदयो ध्रुवम् ॥३०॥

यथा चामी विभासन्ति विकचाः कुमुदाकराः ।

अतो विज्ञायते चन्द्र उदितश्च प्रतापवान् ॥३१॥

एवं संभाषतां तत्र सूर्यो वाक्यानि नारद ।

अमन्यत किमेतद्धि लोको वक्ति शुभाशुभम् ॥३२॥

एवं संचिन्त्य भगवान् दध्यौ ध्यानं दिवाकरः ।

आसमन्ताज्जगद ग्रस्तं त्रैलोक्यं रजनीचरैः ॥३३॥

ततस्तु भगवाञ्ज्ञात्वा तेजसोऽप्यसहिष्णुताम् ।

निशाचरस्य वृद्धिं तामचिन्तयत योगवित् ॥३४॥

ततोऽज्ञासीच्च तान् सर्वान् सदाचाररताञ्शुचीन् ।

देवब्राह्मणपूजासु संसक्तान् धर्मसंयुतान् ॥३५॥

ततस्तु रक्षः क्षयकृत तिमिद्विपकेसरी ।

महांशुनखरः सूर्यस्तदविघातमचिन्तयन् ॥३६॥

ज्ञातवांश्च ततश्छिद्रं राक्षसानां दिवस्पतिः ।

स्वधर्मविच्युतिर्नाम सर्वधर्मविघातकृत ॥३७॥

ततः क्रोधाभिभूतेन भानुना रिपुभेदिभिः ।

भानुभी राक्षसपुरं तद दृष्टं च यथेच्छया ॥३८॥

स भानुना तदा दृष्टः क्रोधाध्मातेन चक्षुषा ।

निपपाताम्बराद भ्रष्टः क्षीणपुण्य इव ग्रहः ॥३९॥

पतमानं समालोक्यं पुरं शालकटङ्कटः ।

नमो भवाय शर्वाय इदमुच्चैरुदीरयत् ॥४०॥

तमाक्रन्दितमाकर्ण्य चारणा गगनेचराः ।

हा हेति चुक्रुशुः सर्वे हरभक्तः पतत्यसौ ॥४१॥

तच्चारणवचः शर्वः श्रुतवान् सर्वगोऽव्ययः ।

श्रुत्वा संचिन्तयामास केनासौ पात्यते भुवि ॥४२॥

ज्ञातवान् देवपतिना सहस्त्रकिरणेन तत् ।

पातितं राक्षसपुरं ततः क्रुद्धस्त्रिलोचनः ॥४३॥

क्रुद्धस्तु भगवन्तं तं भानुमन्तमपश्यत ।

दृष्टमात्रस्त्रिनेत्रेण निपपात ततोऽम्बरात् ॥४४॥

गगनात् स परिभ्रष्टः पथि वायुनिषेविते ।

यदृच्छया निपतितो यन्त्रमुक्तो यथोपलः ॥४५॥

ततो वायुपथान्मुक्तः किंशुकोज्ज्वलविग्रहः ।

निपपातान्तरिक्षात् स वृतः किन्नरचारणैः ॥४६॥

चारणैर्वेष्टितो भानुः प्रविभात्यम्बरात् पतन् ।

अर्द्धपक्कं यथा तालात् फलं कपिभिरावृत्तम् ॥४७॥

ततस्तु ऋषयोऽभ्येत्य प्रत्यूचुर्भानुमालिनम् ।

निपतस्व हरिक्षेत्रे यदि श्रेयोऽभिवाञ्छसि ॥४८॥

ततोऽब्रवीत् पतनीव विवस्वांस्तांपोधनान् ।

किं तत क्षेत्रं हरेः पुण्य्णं वदध्वं शीघ्रमेव मे ॥४९॥

तमूचुर्मुनयः सूर्यं श्रृणु क्षेत्रं महाफलम् ।

साम्प्रतं वासुदेवस्य भावि तच्छंकरस्य च ॥५०॥

योगशायिनमारभ्य यावत् केशवदर्शनम् ।

एतत् क्षेत्रं हरेः पुण्यं नाम्ना वाराणसी पुरी ॥५१॥

तच्छुत्वा भगवान् भानुर्भवनेत्राग्नितापितः ।

वरणायास्तथैवास्यास्त्वन्तरे निपपात ह ॥५२॥

ततः प्रदह्यति तनौ निमज्यास्यां लुलद रविः ।

वरणायां समभ्येत्य न्यमज्जत यथेच्छया ॥५३॥

भूयोऽसिं वरणां भूयो भूयोऽपि वरणामसिम् ।

लुलंस्त्रिनेत्रवह्यार्तौ भ्रमतेऽलातचक्रवत् ॥५४॥

एतस्मिन्नन्तरे ब्रह्मन् ऋषयो यक्षराक्षसाः ।

नागा विद्याधराश्चापि पक्षिणोऽप्सरसस्तथा ॥५५॥

यावन्तो भास्कररथे भूतप्रेतादयः स्थिताः ।

तावन्तो ब्रह्मसदनं गता वेदयितुं मुने ॥५६॥

ततो ब्रह्मा सुरपतिः सुरैः सार्धं समभ्यगात् ।

रम्यं महेश्वरावासं मन्दरं रविकारणात् ॥५७॥

गत्वा दृष्ट्वा च देवेशं शंकरं शूलपाणिनम् ।

प्रसाद्य भास्करार्थाय वाराणस्यामुपानयत् ॥५८॥

ततो दिवाकरं भूयः पाणिनादाय शंकरः ।

कृत्वा नामास्य लोलेति रथमारोपयत् पुनः ॥५९॥

आरोपिते दिनकरे ब्रह्माऽभ्येत्य सुकेशिनम् ।

सबान्धवं सनगरं पुनरारोपयद दिवि ॥६०॥

समारोप्य सुकेशिं च परिष्वज्य च शंकरम् ।

प्रणम्य केशवं देवं वैराजं स्वगृहं गतः ॥६१॥

एवं पुरा नारद भास्करेण पुरं सुकेशेर्भुवि सन्निपातितम् ।

दिवाकरो भूमितले भवेन क्षिप्तस्तु दृष्टया न च संप्रदग्धः ॥६२॥

आरोपितो भूमितलाद भवेन भूयोऽपि भानुः प्रतिभासनाय ।

स्वयंभुवा चापि निशाचरेन्द्रस्त्वारोपितः खे सपुरः सबन्धुः ॥६३॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP