संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीनारायणीयम्|दशमस्कन्धपरिच्छेदः|
एकाशीतितमदशकम्

दशमस्कन्धपरिच्छेदः - एकाशीतितमदशकम्

श्रीनारायणके दूसरे रूप भगवान् ‍ श्रीकृष्णकी इस ग्रंथमे स्तुति की गयी है ।


स्निग्धां मुग्धां सततमपि तां लालयन् सत्यभामां

यातो भूयः सह खलु तया याज्ञसेनीविवाहम् ।

पार्थप्रीत्यै पुनरपि मनागास्थितो हस्तिपुर्यां

शक्रप्रस्थ पुरमपि विभो संविधायागतोऽभूः ॥१॥

भद्रां भद्रां भवदवरजां कौरवेणार्थ्यमानां

त्वद्वाचा तामहृत कुहनामस्करी शक्रसूनुः ।

तत्र क्रुद्धं बलमनुनयन् प्रत्यगास्तेन सार्धं

शक्रप्रस्थं प्रियसखमुदे सत्यभामासहायः ॥२॥

तत्र क्रीडान्नपि च यमुनाकूलदृष्टां गृहीत्वा

तां कालिन्दीं नगरमगमः खाण्डवप्रीणिताग्निः ।

भ्रातृत्रस्तां प्रणयविवशां देव पैतृष्वसेयीं

राज्ञां मध्ये सपदि जहृषे मित्रविन्दामवन्तीम् ॥३॥

सत्यां गत्वा पुनरुदवहो नग्नजिन्नन्दनां तां

बद्ध्वा सप्तापि च वृषवरान् सप्तमूर्तिर्निमेषात् ।

भद्रां नाम प्रददुरथ ते देव संतर्दनाद्या -

सत्सोदर्यां वरद भवतः सापि पैतृष्वसेयी ॥४॥

पार्थाद्यैरप्यकृतलवनं तोयमात्राभिलक्ष्यं

लक्षं छित्त्वा शफरमवृथा लक्ष्मणां मद्रकन्याम् ।

अष्टावेवं तव समभवन् वल्लभास्तत्र मध्ये

शुश्रोथ त्वं सुरपतिगिरा भौमदुश्र्चेष्टितानि ॥५॥

स्मृतायातं पक्षिप्रवरमधिरूढस्त्वमगमो

वहन्नङ्के भामामुपवनमिवारातिनगरम् ।

विभिन्दम् दुर्गाणि त्रुटितपृतनाशोणितरसैः

पुरं तावत् प्राग्ज्योतिषमकुरुथाः शोणितपुरम् ॥६॥

मुरस्त्वां पञ्चास्यो जलधिवनमध्यादुदपतत्

स चक्रे चक्रेण प्रदलितशिरा मङ्क्षु भवता ।

चतुर्दन्तैर्दन्तावलपतिभिरिन्धानसमरं

रथाङ्गेन च्छित्त्वा नरकमकरोस्तीर्णनरकम् ॥७॥

स्तुतो भूम्या राज्यं सपदि भगदत्तेऽस्य तनये

गजं चैकं दत्त्वा प्रजिघयिथ नागान्निजपुरीम् ।

खलेनाबद्धानां स्वगतमनसां षोडश पुनः

सहस्राणि स्त्रीणामपि च धनराशिं च विपुलम् ॥८॥

भौमापाहृतकुण्डलं तददितेर्दातुं प्रयातो दिवं

शक्राद्यैर्महितः समं दयितया द्युस्त्रीषु दत्तह्रिया ।

हृत्वा कल्पतरुं रुषाभिपतितं जित्वेन्द्रमभ्यागम -

स्तत्तु श्रीमददोष ईदृश इति व्याख्यातुमेवाकृथाः ॥९॥

कल्पद्रुं सत्यभामाभवनभुवि सृजन् द्य्वष्टसाहस्रयोषाः

आश्र्चर्यान्नारदालोकितविविधगतिस्तत्र तत्रापि गेहे

भूयः सर्वासु कुर्वन दश दश तनयान् पाहि वातालयेश ॥१०॥

॥ इति सुभद्राहरणं कालिन्द्यादिविवाहवर्णनं नरकासुरवधवर्णनं च एकाशीतितमदशकं समाप्तम् ॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP