संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीनारायणीयम्|दशमस्कन्धपरिच्छेदः|
षष्टषष्टितमदशकम्

दशमस्कन्धपरिच्छेदः - षष्टषष्टितमदशकम्

श्रीनारायणके दूसरे रूप भगवान् ‍ श्रीकृष्णकी इस ग्रंथमे स्तुति की गयी है ।


उपयातानां सदृशां कुसुमायुधबाणपातविवशानाम्

अभिवाञ्छितं विधातुं कृतमतिरपि ता जगाथ वाममिव ॥१॥

गगनगतं मुनिनिवहं श्रावयितुं जगिथं कुलवधूधर्मम् ।

धर्म्यं खलु ते वचनं कर्म तु नो निर्मल्यस्य विश्र्वास्यम् ॥२॥

आकर्ण्य ते प्रतीपां वाणीमेणीदृशः परं दीनाः ।

मा मा करुणासिन्धो परित्यजेत्यतिचिरं विलेपुस्ताः ॥३॥

तासां दुदितैर्लपितैः करुणाकुलमानसो मुरारे त्वम् ।

ताभि समं प्रवृत्तो यमुनापुलिनेषु काममभिरन्तुम् ॥४॥

चन्द्रकरस्यन्दलसत्सुन्दरयमुनातटान्तवीथीषु ।

गोपीजनोत्तरीयैरापादितसंस्तरो न्यषीदस्त्वम् ॥५॥

सुमधुरनर्मालपनैः करसंग्रहणैश्र्च चुम्बनोल्लासैः ।

गाढालिङ्गस्त्वमङ्गनालोकमाकुलीचकृषे ॥६॥

वासोहरणदिने यद् वासोहरणं प्रतिश्रुतं तासाम् ।

तदपि विभो रसविवशस्वान्तानां कान्तसुभ्रुवामदधाः ॥७॥

कन्दलितघर्मलेशं कुन्दमृदुस्मेरवक्त्रपाथोजम् ।

नन्दसुत त्वां त्रिजगत्सुन्दरमुपगूह्य नन्दिता बालाः ॥८॥

विरेहष्वङ्गारमयः श़ृङारमयश्र्च सङ्गमेऽपि चित्रमिदम् ॥९॥

राधातुङ्गपयोधरसाधुपरीरम्भलोलुपात्मानम् ।

आराधये भवन्तं पवनपुराधीश शमय सकलगदान् ॥१०॥

॥ इति रासक्रीडायां धर्मोपदशेवर्णनं क्रीडावर्णनं च षष्टषष्टितमदशकं समाप्तम् ॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP