संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीनारायणीयम्|दशमस्कन्धपरिच्छेदः|
सप्तसप्ततितमदशकम्

दशमस्कन्धपरिच्छेदः - सप्तसप्ततितमदशकम्

श्रीनारायणके दूसरे रूप भगवान् ‍ श्रीकृष्णकी इस ग्रंथमे स्तुति की गयी है ।


सैरन्ध्र्य़ास्तदनु चिरं स्मरातुराया

यातोऽभूः सललितमुद्धवेन सार्धम् ।

आवासं त्वदुपगमोत्सवं सदैव

ध्यायन्त्याः प्रतिदिनवाससज्जिकायाः ॥१॥

उपगते त्वयि पूर्णमनोरथं

प्रमदसम्भ्रमकम्प्रपयोधराम् ।

रहसि तां रमयाञ्चकृषे सुखम् ॥२॥

पृष्टा वरं पुनरसाववृणोद्वराकी

भूयस्त्वया सुरतमेव निशान्तरेषु ।

सायुज्यमस्तित्वति वदेद् बुध एव कामं

सामीप्यमस्त्वनिशमित्यपि नाब्रवीत् किम् ॥३॥

ततो भवान् देव निशासु कासुचि -

न्मृगीदृशं तां निभृतं विनोदयन् ।

अदादुपश्लोक इति श्रुतं सुतं

स नारदात् सात्वतन्त्रविद्वभौ ॥४॥

अक्रूरमन्दिरमितोऽथ बलोद्धवाभ्या -

मभ्यर्चितो बहु नुतो मुदितेन तेन ।

एनं विसृज्य विपिनागतपाण्डवेय -

वृत्तं विवेदिथ तथा धृतराष्ट्रचेष्टाम् ॥५॥

विघाताज्जामातुः परमसुहृदो भोजनृपते -

र्जरासंधे रुन्धत्यवधिरुषान्धेऽथ मथुराम् ।

रथाद्यैर्द्योर्लब्धैः कतिपयबलस्त्वं बलयुत -

स्त्रयोविंशत्यक्षौहिणि तदुपनीतं समहृथाः ॥६॥

बद्धं बलादथ बलेन बलोत्तरं त्वं

भूयो बलोद्यमरसेन मुमोचिथैनम् ।

निश्शेषदिग्जयसमाहृतविश्र्वसैन्यात्

कोऽन्यस्ततो हि बलपौरुषवांस्तदानीम् ॥७॥

भग्नः स लग्नहृदयोऽपि नृपैः प्रणुन्नो

युद्धे त्वया व्यधित षोडशकृत्व एवम् ।

सम्भूय सैकनवतित्रिशतं तदानीम् ॥८॥

अष्टादशेऽस्य समरे समुपेयुषि त्वं

दृष्ट्वा पुरोऽथ यवनं यवनत्रिकोट्या ।

त्वष्ट्रा विधाप्य पुरमाशु पयोधिमध्ये

तन्नाथ योगबलतः स्वजनाननैषीः ॥९॥

पद्भ्य़ां त्वं पद्ममाली चकित इव पुरान्निर्गतो धावमानो

म्लेच्छेशेनानुयातो वधसुकृतविहीनेन शैले न्यलैषीः ।

सुप्तेनाङ्घ्र्य़ाहतेन द्रुतमथ मुचुकुन्देन भस्मीकृतेऽस्मिन्

भूपायास्मै गुहान्ते सुललितवपुषा तस्थिषे भक्तिभाजे ॥१०॥

ऐक्ष्वाकोऽहं विरक्तोऽस्म्यखिलनृपसुखे त्वत्प्रसादैककाङ्क्षी

हा देवेति स्तुवन्तं वरविततिषु तं निःस्पृहं वीक्ष्य हृष्यन् ।

मुक्तेस्तुल्यां च भक्तिं धुतसकलमलां मोक्षमप्याशु दत्तवा

कार्यं हिंसाविशुद्ध्य़ै तप इति च तदा प्रात्थ लोकप्रतीत्यै ॥११॥

तदनु मथुरां गत्वा हत्वा चमूं यवनाहृतां

मगधपतिना मार्गे सैन्यैः पुरेव निवारितः ।

चरमविजयं दर्पायास्मै प्रदाय पलायितो

जलधिनगरीं यातो वातालयेश्र्वर पाहि माम् ॥१२॥

॥इति उपश्लोकोत्पत्तिवर्णनं जरासंधादियुद्धवर्णनं मुचुकुन्दानुग्रहवर्णनं च सप्तसप्ततिमदशकं समाप्तम् ॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP