संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीनारायणीयम्|दशमस्कन्धपरिच्छेदः|
चतुश्र्चत्वारिंशत्तमदशकम्

दशमस्कन्धपरिच्छेदः - चतुश्र्चत्वारिंशत्तमदशकम्

श्रीनारायणके दूसरे रूप भगवान् ‍ श्रीकृष्णकी इस ग्रंथमे स्तुति की गयी है ।


गूढं वसुदेवगिरा कर्तुं ते निष्क्रियस्य संस्कारान् ।

हृद्गतहोरातत्त्वो गर्गमुनिस्त्वद्गृहं विभो गतवान् ॥१॥

नन्दोऽथ नन्दितात्मा वृन्दिष्ठं मानयन्नमुं यमिनाम् ।

मन्दस्मितार्दमूचे त्वत्संस्कारान् विधातुमुत्सुकधीः ॥२॥

यदुवंशाचार्यत्वात् सुनिभृतमिदमार्य कार्यमिति कथयन् ।

गर्गो निर्गतपुलकश्र्चके तव साग्रजस्य नामानि ॥३॥

कथमस्य नाम कुर्वे सहस्त्रनाम्नो ह्यनन्तनाम्नो वा ।

इति नूनं गर्गमुनिश्र्चके तव नाम नाम रहसि विभो ॥४॥

कृषिधातुणकाराभ्यां सत्तानन्दात्मतां किलाभिलपत् ।

जगदघकर्षित्वं वाऽककथयदृषिः कृष्णनाम ते व्यतनोत् ॥५॥

अन्यांश्र्च नामभेदान् व्याकुर्वन्नग्रजे च रामादीन् ।

अतिमानुषानुभावं न्यगदत्त्वामप्रकाशयन् पित्रे ॥६॥

स्निह्यति यस्तव पुत्रे मुह्यति स न मायिकैः पुनः शोकैः ।

द्रुह्यति यः स तु नश्येदित्यवदत्ते महत्त्वमृषिवर्यः ॥७॥

जेष्यति बहुतरदैत्यान् नेष्यति निजबन्धुलोकममलपदम् ।

श्रोष्यति सुविमलकीर्तीरस्योति भवद्विभूतिमृषिरूचे ॥८॥

अमुनैव सर्वदुर्गं तरितास्थ कृतास्थमत्र तिष्ठध्वम् ।

हरिरेवेत्यनभिलपन्नित्यादि त्वामवर्णयत् स मुनिः ॥९॥

गर्गेऽथ निर्गतेऽस्मिन् नन्दितनन्दादिनन्द्यमानस्त्वम् ।

मद्रदमुद्रतकरुणो निर्गमय श्रीमरुत्पुराधीश ॥१०॥

॥इति नामकरणवर्णनं चतुश्र्चत्वारिंशत्तमदशकं समाप्तम् ॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP