संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीनारायणीयम्|दशमस्कन्धपरिच्छेदः|
द्विषष्टितमदशकम्

दशमस्कन्धपरिच्छेदः - द्विषष्टितमदशकम्

श्रीनारायणके दूसरे रूप भगवान् ‍ श्रीकृष्णकी इस ग्रंथमे स्तुति की गयी है ।


कदाचिद्गोपालान् विहितमखसम्भारविभवान्

निरीक्ष्य त्व शौरे मघवमदमुद्ध्वंसितुमनाः ।

विजानन्नप्येतान् विनयमृदु नन्दादिपशुपा -

नपृच्छः को वायं जनक भवतामुद्यम इति ॥१॥

बभाषे नन्दस्त्वां सुत ननु विधेयो मघवतो

मखो वर्षे वर्षे सुखयति स वर्षेण पृथिवीम् ।

नृणां वर्षायत्तं निखिलमुपजीव्यं महितले

विशेषादस्माकं तृणसलिलजीव्या हि पशवः ॥२॥

इति श्रुत्वा वाचं पितुरयि भवानाह सरसं

धिगेतन्नो सत्यं मघवजनिता वृष्टिरिति यत् ।

अदृष्टं जीवानां सृजति खलु वृष्टिं समुचितां

महारण्ये वृक्षाः किमिव बलिमिन्द्राय ददते ॥३॥

इदं तावत् सत्यं यदिह पशवो नः कुलधनं

तदाजीव्यायासौ बलिरचलभर्त्रे समुचितः ।

सुरेभ्योऽप्युत्कृष्टा ननु धरणिदेवाः क्षितितले

ततस्तेऽप्याराध्या इति जगदिथ त्वं निजजनान् ॥४॥

भवद्वाचं श्रुत्वा बहुमतियुतास्तेऽपि पशुपा

द्विजेन्द्रानर्चन्तो बलिमददुरुच्चैः क्षितिभृते ।

व्यधुः प्रादक्षिण्यं सुभृशमनमन्नादरयुता -

स्त्वमादः शैलात्मा बलिमखिलमाभीरपुरतः ॥५॥

अवोचश्र्चैवं तान् किमिह वितथं मे निगदितं

गिरीन्द्रो नन्वेश स्वबलिमुपभुङ्क्ते स्ववपुषा ।

अयं गोत्रो गोत्रद्विषि च कुपिते रक्षितुमलं

समस्तानित्युक्त्वा जहृषुरखिला गोकुलजुषः ॥६॥

परिप्रीता याताः खलु भवदुपेता व्रजजुषो

व्रजं यावत्तावन्निजमखविभङ्गं निशमयन् ।

भवन्तं जानन्नप्यधिकरजसाऽऽक्रान्तहृदयो

न सेहे देवेन्द्रस्त्वदुपचितात्मोन्न्तिरपि ॥७॥

मनुष्यत्वं यातो मधुभिदपि देवेष्वविनयं

विधत्ते चेन्नष्टस्त्रिदशसदसां कोऽपि महिमा ।

ततश्र्च ध्वंसिष्ये पशुपहतकस्य श्रियमिति

प्रवृत्तस्त्वां जेतुं स किल मधवा दुर्मदनिधिः ॥८॥

त्वदावासं हन्तुं प्रलयजलदानम्बरभुवि

प्रहिण्वन् बिभ्राणः कुलिशमयमभ्रेभगमनः ।

प्रतस्थेऽन्यैरन्तर्दहनमरुदाद्यैर्विहसितो

भवन्माया नैव त्रिभुवनपते मोहयति कम् ॥९॥

सुरेन्द्रः कु्रद्धश्र्चेद् द्विजकरुणया शैलकृपया -

प्यनातङ्कोऽस्माकं नियत इति विश्र्वास्य पशुपान् ।

अहो किं नायातो गिरिभिदिति सञ्चिन्त्य निवसन्

मरुद्गेहाधीश प्रणुद मुरवैरिन् मम गदान् ॥१०॥

॥ इति इन्द्रयागविघातवर्णनं द्विषष्टितमदशकं समाप्तम् ॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP