संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीनारायणीयम्|दशमस्कन्धपरिच्छेदः|
पञ्चसप्ततितमदशकम्

दशमस्कन्धपरिच्छेदः - पञ्चसप्ततितमदशकम्

श्रीनारायणके दूसरे रूप भगवान् ‍ श्रीकृष्णकी इस ग्रंथमे स्तुति की गयी है ।


प्रातः संत्रस्तभोजक्षितिपतिवचसा प्रस्तुते मल्लतूर्ये

सङ्घे राज्ञां च मञ्चानभिययुषि गते नन्दगोपेऽपि हर्म्यम् ।

कंसे सौधाधिरूढे त्वमपि सहबलः सानुगश्र्चारुवेषो

रङ्गद्वारं गतोऽभूः कुपितकुवलयापीडनागावलीढम् ॥१॥

पापिष्ठापेहि मार्गाद् द्रुतमिति वचसा निष्ठुरक्रुद्धबुद्धे -

रम्बष्ठस्य प्रणोदादधिकजवजुषा हस्तिना गृह्यमाणः ।

केलीमुक्तोऽथ गोपीकुचकलशचिरस्पर्धिनं कुम्भस्य

व्याहत्यालीयथास्त्वं चरणभुवि पुनर्निर्गतो वल्गुहासी ॥२॥

हस्तप्राप्योऽप्यगम्यो झटिति मुनिजनस्येव धावन् गजेंन्द्र

क्रीडान्नापत्य भूमौ पुनरभ्ज्ञिपततस्तस्य दन्तं सजीवम् ।

मूलादुन्मूल्य तन्मूलगमहितमहामौक्तिकान्यात्ममित्रे

प्रादास्त्वं हारमेभिर्ललितविरचितं राधिकायै दिशेति ॥३॥

गृह्णानं दन्तमंसे युतमथ हलिना रङ्गमङ्गीरभसहृतमनोलचना वीक्ष्य लोकाः ।

हं हो धन्यो नु नन्दो नहि नहि पशुपालाङ्गना नो यशोदा

नो नो धन्येक्षणाः स्मस्त्रिजगति वयमेवेति सर्वे शशंसुः ॥४॥

पूर्णं ब्रह्मैव साक्षान्निवधिपरमानन्दसान्द्रप्रकाशं

गोपेषु त्वं व्यालासीर्न खलु बहुजनैस्तावदावेदितोऽभूः ।

दृष्ट्वाथ त्वां तदेदंप्रथममुपगते पुण्यकाले जनौघाः

पूर्णानन्दा विपापाः सरसमभिजगुस्त्वत्कृतानि स्मृतानि ॥५॥

चाणूरो मल्लवीरस्तदनु नृपगिरा मुष्टिको मुष्टिशाली

त्वां रामं चाभिपेदे झटझटिति मिथो मुष्टिपातातिरूक्षम् ।

उत्पातापातनाकर्षणविविधरणान्यासतां तत्र चित्रं

मृत्योः प्रागेव मल्लप्रभुरगमदयं भूरिशो बन्धमोक्षान् ॥६॥

हा धिक् कष्टं कुमारौ सुललितवपुषौ मल्लवीरौ कठोरौ

न द्रक्ष्यामो व्रजामस्त्वरितमिति जने भाषमाणे तदानीम् ।

चाणूरं तं करोद्भ्रमणविगलदसुं पोथयामासिथोर्व्यां

पिष्टोऽभून्मुष्टिकोऽपि द्रुतमथ हलिना नष्टशिष्टैर्दधावे ॥७॥

कंसः संवार्य तूर्यं खलमतिरविदन् कार्यमार्यान् पितॄंस्ता -

नाहन्तुं व्याप्तमूर्तेस्तव च समशिषद् दूरमुत्सारणाय ।

खङ्गव्यावल्गदुस्संग्रहमपि च हठात् प्राग्रहीरोग्रसेनिम् ॥८॥

सद्योनिष्पिष्टसंधि भुवि नरपतिमापात्य तस्योपरिष्टात्

त्वय्यापात्ये तदैव त्वदुपरि पतिता नाकिनां पुष्पवृष्टिः ।

किं किं ब्रूमस्तदानीं सततमपि भिया त्वद्गतात्मा स भेजे

सायुज्यं त्वद्वधोत्था परम परिमयं वासना कालनेमेः ॥९॥

तद्भ्रातॄनष्ट पिष्ट्वा द्रुतमथ पितरौ संनमन्नुग्रसेनं

कृत्वा राजानमुच्चैर्यदुकुलमखिलं मोदयन् कामदानैः ।

भक्तानामुत्तमं चोद्धवममरगुरोराप्तनीतिं सखायं

लब्ध्वा तुष्टो नगर्यां पवनपुरपते रुन्धि मे सर्वरोगान् ॥१०॥

॥ इति कंसवधवर्णनं पञ्चसप्ततितमदशकं समाप्तम् ॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP