संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| द्व्यशीतितमोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - द्व्यशीतितमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण द्व्यशीतितमोऽध्यायः Translation - भाषांतर षट्पुरवासिनां असुराणां संक्षेपेण परिचयः, तेभ्यः ब्रह्मणा शिवेन च वरदानम्जनमेजय उवाचवैशम्पायन धर्मज्ञ व्यासशिष्य तपोधन ।पारिजातस्य हरणे षट्पुरं परिकीर्तितम् ॥१॥निवासोऽसुरमुख्यानां दारुणानां तपोधन ।तेषां वधं मुनिश्रेष्ठ कीर्तयस्वान्धकस्य च ॥२॥वैशम्पायन उवाचत्रिपुरे निहते वीर रुद्रेणाक्लिष्टकर्मणा ।तत्र प्रधाना बहवो बभूवुरसुरोत्तमाः ॥३॥शराग्निना न दग्धास्ते रुद्रेण त्रिपुरालयाः ।षष्टिः शतसहस्राणि न न्यूनान्यधिकानि च ॥४॥ते ज्ञातिवधसंतप्ताश्चक्रुर्वीराः पुरा तपः ।जम्बूमार्गे सतामिष्टे महर्षिगणसेविते ॥५॥आदित्याभिमुखा वीराः सहस्राणां शतं समाः ।वायुभक्षा नृपश्रेष्ठ स्तुवन्तः पद्मसम्भवम् ॥६॥तेषामुदुम्बरं राजन् गण एकः समाश्रितः ।वृक्षं तत्रावसन् वीरास्ते कुर्वन्तो महत्तपः ॥७॥कपित्थवृक्षमाश्रित्य केचित्तत्रोषिताः पुरा ।सृगालवाटीस्त्वपरे चेरुरुग्रं तथा तपः ॥८॥वटमूले तथा चेरुस्तपः कौरवनन्दन ।अधीयन्तो परं ब्रह्म वटं गत्वासुरात्मजाः ॥९॥तेषां तुष्टः प्रजाकर्ता नरदेव पितामहः ।वरं दातुं सुरश्रेष्ठः प्राप्तो धर्मभृतां वरः ॥१०॥वरं वरयतेत्युक्तास्ते राजन् पद्मयोनिना ।नेषुस्तद्वरदानं तु द्विषन्तस्त्र्यम्बकं विभुम् ॥११॥इच्छन्तोऽपचितिं गन्तुं ज्ञातीनां कुरुनन्दन ।तानुवाच ततो ब्रह्मा सर्वशः कुरुनन्दन ॥१२॥विश्वस्य जगतः कर्तुः संहर्तुश्च महात्मनः ।कः शक्तोऽपचितिं गन्तुं मास्तु वोऽत्र वृथा श्रमः ॥१३॥अनादिमध्यनिधनः सोमो देवो महेश्वरः ।तमासूय सुखं स्वर्गे वस्तुमिच्छन्ति येऽसुराः ॥१४॥ते नेषुस्तत्र केचित् तु दुरात्मानो महासुराः ।अथेषुरपरे राजन्नसुरा भव्यभावनाः ॥१५॥नेषुर्ये सुदुरात्मानस्तानुवाच पितामहः ।वरयध्वं वरं वीरा रुद्रक्रोधमृतेऽसुराः ॥१६॥ते ऊचुः सर्वदेवानामवध्याः स्याम हे विभो ।पुराणि षट् च नो देव भवन्त्यन्तर्महीतले ॥१७॥सर्वकामसमृद्धार्थं षटपुरं चास्तु नः प्रभो ।वयं च षट्पुरं गत्वा वसेम च सुखं विभो ॥१८॥रुद्रादुग्रं भयं न स्याद् येन नो ज्ञातयो हताः ।निहतं त्रिपुरं दृष्ट्वा भीताः स्म तपसां निधे ॥१९॥पितामह उवाचअसुरा भवतावध्या देवानां शङ्करस्य च ।न बाधिष्यथ चेद्विप्रान् सत्पथस्थान्सतां प्रियान् ॥२०॥विप्रोपघातं मोहाच्चेत् करिष्यथ कथंचन ।नाशं यास्यथ विप्रा हि जगतः परमा गतिः ॥२१॥नारायणाद् बिभेतव्यं कुर्वद्भिर्ब्राह्मणाहितम् ।सर्वभूतेषु भगवान् हितं धत्ते जनार्दनः ॥२२॥ते गता असुरा राजन् ब्रह्मणाथ विसर्जिताः ।येऽपि भक्ता महादेवमसुरा धर्मचारिणः ॥२३॥स्वयं हि दर्शनं तेषां ददौ त्रिपुरनाशनः ।श्वेतं वृषभमारुह्य सोमः सप्रवरः प्रभुः ।उवाचेदं च भगवानसुरान् स सतां गतिः ॥२४॥वैरमुत्सृज्य दम्भं च हिंसां चासुरसत्तमाः ।मामेव चाश्रितास्तस्माद् वरं साधु ददामि वः ॥२५॥यैर्दीक्षिताः स्थ मुनिभिः सत्क्रियापरमैर्द्विजैः ।सह तैर्गम्यतां स्वर्गः प्रीतोऽहं वः सुकर्मणा ॥२६॥ इह ये चैव वत्स्यन्ति तापसा ब्रह्मवादिनः ।अपि कापित्थिका वृक्षे तेषां लोको यथा मम ॥२७॥इह मासान्तपक्षान्तौ यः करिष्यति मानवः ।वानप्रस्थेन विधिना पूजयन् मां तपोधनाः ॥२८॥वर्षाणां स सहस्रं तु तपसां प्राप्स्यते फलम् ।कृत्वा त्रिरात्रं विधिवल्लप्स्यते चेप्सितां गतिम् ॥२९॥अर्कद्वीपे निवसतो द्विगुणं तद् भविष्यति ।न विदेशे च भद्रं वो वरमेतद् ददाम्यहम् ॥३०॥श्वेतवाहननामानं यश्च मां पूजयिष्यति ।सर्वतो भयचित्तोऽपि गतिं स मम यास्यति ॥३१॥औदुम्बरान् वाटमूलान् द्विजान् कापित्थिकानपि ।तथा सृगालवाटीयान् धर्मात्मानो दृढव्रतान् ॥३२॥मुनींश्च ब्रह्मवादीयान् सविशेषेण ये नराः ।पूजयिष्यन्ति सततं ते यास्यन्तीप्सितां गतिम् ॥३३॥इत्युक्त्वाथ महादेवो भगवाञ्छ्वेतवाहनः ।तैरेव सहितः सर्वै रुद्रलोकं जगाम वै ॥३४॥जम्बूमार्गं गमिष्यामि जम्बूमार्गे वसाम्यहम् ।एवं संकल्पमानोऽपि रुद्रलोके महीयते ॥३५॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि षट्पुरवधे द्व्यशीतितमोऽध्यायः ॥८२॥ N/A References : N/A Last Updated : July 19, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP