संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्| अध्यायः ११८ ब्रह्मपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ ब्रह्मपुराणम् - अध्यायः ११८ ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे. Tags : brahmapuranpuranपुराणब्रह्मपुराणम्संस्कृत अध्यायः ११८ Translation - भाषांतर अथाष्टादशाधिकशततमोऽध्यायःअश्वत्थादितीर्थवर्णनम्ब्रह्मोवाचअश्वत्थतीर्थमाख्यातं पिप्पलं च ततः परम् ।उत्तरे मन्दतीर्थं तु तत्र व्यष्टिमित श्रृणु ॥१॥पुरा त्वगस्त्यो भगवान्दक्षिणाशापतिः प्रभुः ।देवैस्तु प्रेरितः पूर्वं विन्घ्यस्य प्रार्थनं प्रति ॥२॥स शनैर्विन्ध्यमभ्यागात्सहस्रमुनिभिर्वृतः ।तमागत्य नगश्रेष्ठं बहुवृक्षसमाकुलम् ॥३॥स्पर्धिनं मेरुभानुभ्यां विन्घ्यं श्रृङ्गशतैर्वृतः ।अत्युन्नतं नगं धीरो लोपामुद्रापतिर्मुनिः ॥४॥कृतातिथ्यो द्विजैः सार्धं प्रशस्य च नगं पनः ।इदमाह मुनिश्रेष्ठो देवकार्यार्थसिद्धये ॥५॥अगस्त्य उवाचअहं यामि नगश्रेष्ठ मुनिभिस्तत्तवदर्शिभिः ।तीर्थयात्रां करोमीति दक्षिणाशां व्रजाम्यहम् ॥६॥देहि मार्गं नगपते आतिथ्यं देहि याचते ।यावदागमनं मे स्यात्स्थातव्यं तावदेव हि ॥७॥नान्यथा भवितव्यं ते तथेत्याह नगोत्तमः ।आक्रामन्दक्षिणामाशां तैर्वृतो मुनिभिर्मुनिः ॥८॥शनैः स गौतमीमागात्सत्रयागाय दीक्षितः ।यावत्संवत्सरं सत्रमकरोदृषिभिर्वृतः ॥९॥कैटभस्य सुतौ पापौ राक्षसौ धर्मकण्टकौ ।अश्वत्थः पिप्पलश्चेति विख्यातौ त्रिदशालये ॥१०॥अश्वत्थोऽश्वत्थरूपेण पिप्पलो ब्रह्मरूपधृक् ।तावुभावन्तरं प्रेप्सू यज्ञविघ्वंसनाय तु ॥११॥कुरुतां काङक्षितं रूपं दानवौ पापचेतसौ ।अश्वत्थो वृक्षरूपेण पिप्पलो ब्राह्मणाकृतिः ॥१२॥उभौ तौ ब्राह्मणान्नित्यं पीडयेतां तपोधन ।आलभन्ते च येऽश्वत्तं तांस्तानश्नात्यसौ तरुः ॥१३॥पिप्पलः सामगो भूत्वा शिष्यानश्नाति राक्षसः ।तस्मादद्यापि विप्रेषु सामगोऽतीव निष्कृपः ॥१४॥क्षीयमाणान्द्विजान्दृष्ट्वा मुनयो राक्षसाविमौ ।इति बुद्ध्वा महाप्राज्ञा दक्षिणं तीरमाश्रितम् ॥१५॥सौरिं शनैश्चरं मन्दं तपस्यन्तं धृतव्रतम् ।गत्वा मुनिगणाः सर्वे रक्षःकर्म न्यवेदयन् ॥१६॥सौरिर्मुनिगणानाह पूर्णे तपसि मे द्विजाः ।राक्षसौ हन्म्यपूर्णे तु तपस्यक्षम एव हि ॥१७॥पुनः प्रोचुर्मुनिगण दास्यामस्ते तपो महत् ।इत्युक्तो ब्राह्मणैः सौरिः कृतिमित्याह तानपि ॥१८॥सौरिर्ब्राह्मणवेषेण प्रायादश्वत्थरूपिणम् ।राक्षसं ब्राह्मणो भूत्वा प्रदक्षिणमथाकरोत् ॥१९॥प्रदक्षिणं तु कुर्वाणं मेने ब्राह्मणमेव तम् ।नित्यवद्राक्षसः पापो भक्षयामास मायया ॥२०॥तस्य कायं समाविश्य चक्षुषाऽन्त्राण्यपश्यत ।दृष्टः स राक्षसः पापो मन्देन रविसूनुना ॥२१॥भस्मीभूतः क्षणेनैव गिरिर्वज्रहतो यथा ।अश्वत्थं भस्मसात्कृत्वा अन्यं ब्राह्मणरूपिणम् ॥२२॥राक्षसं पापनिलयमेक एव तमभ्यगात् ।अधीयाने विप्र इव शिष्यरूपो विनीतवत् ॥२३॥पिप्पलः पूर्वच्चापि भक्षयामास भानुजम् ।स भक्षितः पूर्ववच्च कुक्षावन्त्राण्यवैक्षत ॥२४॥तेनाऽऽलोकितमात्रोऽसौ राक्षसो भस्मासादभूत् ।उभौ हत्वा भानुसुतः किं कृत्यं मे वदन्त्वथ ॥२५॥मुनयो जातसंहर्षाः सर्व एव तपस्विनः ।ततः प्रसन्ना ह्मभवन्नृषयोऽगस्त्यपूर्वकाः ॥२६॥वरान्ददुर्यथाकामं सौरये मन्दगामिने ।स प्रीतो ब्राह्मणानाह शनिः सूर्यसुतो बली ॥२७॥सौरिरुवाचमद्द्वारे नियता ये च कुर्वन्त्यश्वत्थलम्भनम् ।तेषां सर्वाणि कार्याणि स्युः पीडा मद्भवा न च ॥२८॥तीर्थे चाश्वत्थसंज्ञे वै स्नानं कुर्वन्ति ये नराः ।तेषां सर्वाणि कार्याणि भवेयुरपरो वरः ॥२९॥मन्दवारे तु येऽश्वत्थं प्रातरुत्थाय मानवाः ।आभलन्ते च तेषां ग्रहपीडा व्यपोहतु ॥३०॥ब्रह्मोवाचततः प्रभृति तत्तीर्थमश्वत्थं पिप्पलं विदुः ।तीर्थं शनैश्चरं तत्र तत्रागस्त्यं च सात्रिकम् ॥३१॥याज्ञिकं चापि तत्तीर्थं सामगं तीर्थमेव च ॥इत्याद्यष्टोत्तराण्यासन्सहस्राण्यथ षोडश ॥तेषु स्नानं च दानं च सत्रयागफलप्रदम् ॥३२॥इति श्रीमहापुराणे आदिब्राह्मे गौतमीमाहात्म्येऽश्वत्थाद्यष्टोत्तरषोडशसहस्रतीर्थवर्णनं नामाष्टाधिकशततमोऽध्यायः ॥११८॥गौतमीमाहात्म्य ऊनपञ्चाशत्तमोऽध्यायः ॥४९॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP