संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्| अध्यायः २ ब्रह्मपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ ब्रह्मपुराणम् - अध्यायः २ ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे. Tags : brahmapuranpuranपुराणब्रह्मपुराणम्संस्कृत अध्यायः २ Translation - भाषांतर तत्रादौ स्वायम्भुवमनुवंशवर्णनम्लोमहर्षम उवाच ।स सृष्ट्वा पु प्रजास्त्वेवमापवो वै प्रजापितः ।लेक्षे वै पुरुषः पत्नीं शतरूपमयोनिजाम् ॥१॥आपवस्य महिम्ना तु दिवमावृत्य तिष्ठतः ।धर्मैणैव मुनिश्रेष्ठाः शतरूपा व्यजायत ॥२॥सा तु वर्षायुतं तप्त्वा तपः परमदुश्चरम् ।भर्त्तारं दीप्ततपसं पुरुषं प्रत्यपद्यत ॥३॥स वै स्वायम्भुवो विप्राः पुरुषो मनुरुच्यते ।तस्यैकसप्ततियुगं मन्वन्तरमिहोच्यते ॥४ ॥वैराजात् पुरुषाद्वीरं शतरूपा व्यजायत ।पि३यव्रतोत्तानपादौ वीरात् काम्या व्यजायत ॥५॥काम्या नाम सूता श्रेष्ठा कर्दमस्य प्रजापतेः ।काम्यापुत्रास्तु चत्वारः सम्राट् कुक्षिर्विराट्प्रभुः ॥६॥उत्तानपादं जग्राह पुत्रमत्रिः प्रजापतिः ।उत्तानपाटाच्चतुरः सूनृता सुषुवे सुतान् ॥७॥धर्म्मस्य कन्या सुश्रोणी सूनृता नाम विश्रुता ।उत्पन्ना वाजिमेधेन ध्रुवस्य जननी शूभा ॥८॥ध्रुवञ्च कीर्त्तिमन्तञ्च आयुष्मन्तं वसुं तथा ।उत्तानपादोऽजनयत् सूनृतायां प्रजापतिः ॥९॥ध्रुवो वर्षसहस्राणि त्रीणि दिव्यानि भो द्विजाः ।तपस्तेपे महाभागः प्रार्थयन् सुमहद्यशः ॥१०॥तस्मै ब्रह्मा ददौ प्रीतः स्थानमात्मसमं प्रभुः ।अटलञ्चैव पुरतः सप्तर्षीणां प्रजापतिः ॥११॥तस्याभिमानमृद्धिञ्च महिमानं निरीक्ष्य च । देवासुराणामाचार्य्यः श्लोकं प्रागुशना जगौ ॥१२॥अहोऽस्य तपसो वोर्य्यमहा श्रुतमहोऽद्भुतम् ।यमद्य पुरतः कृत्वा ध्रुवं सप्तर्षः स्थिताः ॥१३॥तस्माच्चछिलष्टिं च भव्यं च ध्रुवाच्छमभुर्व्यजायत ।शिलष्टेराधत्त सुच्छाया पञ्चपुत्रानकलमषान् ॥१४॥रिपुं रिपुञ्जयं वीरं वृकलं वृकतेजसम् ।रिपोराधत्त बृहती चक्षुषं सर्व्वतेजसम् ॥१५॥अजीजनत् पुष्करिण्यां वैरिण्यां चाक्षुषं मनुम् ।प्रजापतेरात्मजाया वीरणस्य महात्मनः ॥१६॥मनोरजायन्त दश नृड्वलायां महौजसः ।कन्यायां मुनिसार्दूला वैराजस्य प्रजापतेः ॥१७॥कुत्सः पुरुः शतद्युम्नस्तपस्वी सत्यवाक्कवीः ।अग्निष्टुदतिरात्रश्च सुद्युम्नश्चेति ते नव ॥१८॥अभिमन्युश्च दशमो नड्वलायां हौजसः ।पुरीरजनयत् पुत्रान् षडाग्नेयी महाप्रभान् ॥१९॥अङ्गं सुमनसं स्वातिं क्रतुमड्गिरसं मयम् ।अड्गात् सुनीथापत्यं वै वेनमेकं व्यजायत ॥२०॥अपचारेण वेनस्य प्रकोपः सुमहानभूत् ।प्रजार्थमृषयो यस्य ममन्थुर्दक्षिणं करम् ॥२१॥वेनस्य मथिते पाणौ संबभूव महान्नृपः ।त दृष्ट्वा मुनयः प्राहुरेष वै मुदिताः प्रजाः ॥२२॥करिष्यति महातेजा यशश्च प्राप्सयते महत् ।स धन्वी कवची जातो ज्वलज्ज्वलनसन्निभः ॥२३ ।पृथुर्वैन्यस्तथा चेमां ररक्ष क्षत्रपूर्व्वजः ।राडजसूयाभिषिक्तानामाद्यः स वसवुधाधिपः ॥२.२४॥तस्माच्चैव समुत्पन्नौ निपुणौ सूतमागधौ ।तेनेयं गौर्म्मुनिश्रेष्ठा दुग्धा शस्यानि भूभृता ॥२५॥प्रजानां वृत्तिकामेन देवैः सर्षिगणैः सह ।पितृभिर्दानवैश्चैव गन्धर्वैरपसरोगणैः ॥२६॥सर्पैः पुण्यजनैश्चैव वीरुद्भिः पर्व्वतैस्तथा ।तेषु तेषु च पात्रेषु हुह्यमाना वसुन्धरा ॥२७॥प्रादाद्यथेप्सितं क्षीरं तेन प्राणानधारयन् ।पृथोस्तु पुत्रौ धर्म्मज्ञौ जज्ञातेऽन्तर्धिपातिनौ ॥२८॥शिखण्डिनी हविर्धानमन्तर्धानाद्व्यजायत ।हविर्धानात् षडाग्नेयी धिषणाजनयत् सुतान् ॥२९॥प्राचीनबर्हिषं शुक्रं गयं कृष्णं गजाजिनौ ।प्राचीनबर्हिर्भगवान्महानासीत्प्रजापतिः ॥३०॥हिवर्धानान्मुनिश्रेष्ठा येन संवर्द्धिताः प्रजाः ।प्राचीनबर्हिर्भगवान् पृथिवीतलचारिणी । २.३१॥समुद्रतनयायां तु कृतदारोऽभवत् प्रभुः ।महतस्तपसः पारे सवर्णायां प्रजापतिः ॥३२॥सवर्णाधत्त सामुद्री दश प्राचीनबर्हिषः ।सर्व्वान् प्राचेतसो नाम धनुर्व्वेदस्य पारगान् ॥३३॥अपृथग्धर्म्माचरणास्तेप्यन्त महत्तपः ।दश वर्षसहस्राणि समुद्रसलिलेशयाः ॥३४॥तपश्चरत्सु पृथिवीं प्रचेतासु महीरुहाः ।अरक्ष्यमाणामावब्रुर्बभूवाथ प्रजाक्षः ॥३५॥नाशाकन्मारुतो वातुं वृतं खमभवद्द्रुमैः ।दश वर्षसहस्राणि न शेकुश्चेष्टितुं प्रजाः ॥३६॥तदुपश्रुत्य तपसा युक्ता सर्व्वे प्रचेतसः ।मुखेभ्यो वायुमग्निं च ससृजुर्जातमन्यवः ॥३७॥उन्मुलानथ वृभांस्तु कृत्वा वायुरशोषयत् ।तानग्निरदहद्घोर एवमासीद्द्रुमक्षयः ॥३८॥द्रुमक्षयमथो बुद्ध्वा किञ्चिच्छिष्टेषु शाखिषु ।उपगाम्याब्रवीदेतांस्तदा सोमः प्रजापतीन् ॥३९॥कोपं यच्छत राजानः सर्व्वे प्राचीनबर्हिषः ।वृक्षशून्या कृता पृथ्वी शाम्येतामग्निमारुतौ ॥४०॥ रत्नभूता च कन्येयं वृक्षाणां वरवर्णिनी ।भविष्यं जानता तात धृता गर्भेण वै मया ॥४१॥मारिषा नाम नाम्नैषा वृक्षाणामिति निर्म्मिता ।भार्य्या वोऽस्तु महाभागाः । सोमवंशविवर्द्धिनी ॥४२॥युष्माकं तेजसोर्द्धेन मम चार्द्धन तेजसः ।अस्यामुत्पत्स्यते विद्वान् दक्षो नाम प्रजापतिः ॥४३॥स इमां दग्धभूयिष्ठां युष्मत्तेजोमयेन वै ।अग्निनागनिसमो भूयः प्रजाः संवर्द्धयिष्यति ॥४४॥ततः सोमस्य वचनाज्जगृहुस्ते प्रचेतसः ।संहृत्य कोपं वृक्षेभ्यः पत्नीं धर्म्मेण मारिषाम् ॥४५ ।दशाभ्यस्तु प्रचेतोभ्यो मारिषायां प्रजापतिः ।दक्षो जज्ञे महातेजाः सोमस्यांशेन भो द्विजाः ॥४६॥अचरांश्च चरांश्चैव द्विपदोऽथ चतुष्पदः ।स सृष्ट्वा मनसा दक्षः पश्चादसृजत स्त्रियः ॥४७॥ददौ दश स धर्म्माय कश्यपाय त्रयोदश ।शिष्टाः सोमाय राज्ञे च नक्षत्राख्या ददौ प्रभुः । २.४८॥तासु देवाः खगा गावो नागा दितिजदानवाः ।गन्धर्वाप्सरसश्चैव जज्ञिरेऽन्याश्च जातयः ॥४९॥ततः प्रभृति विप्रेन्द्राः प्रजा मैथुनसंभवाः ।सङ्कल्पाद्दर्शनात्स्पर्शात्पूर्व्वेषां प्रोच्यते प्रजा ॥५०॥देवानां दानवानाञ्च गन्धर्वोंरगरक्षसाम् ।सम्भवस्तु श्रुताऽस्माभिर्दक्षस्य च महात्मनः ॥५१॥अङ्गुष्ठाद्ब्रह्मणो जज्ञे दक्षः किल शुभव्रतः ।वामाङ्गुष्ठात्तथा चैवं तस्य पत्नी व्यजायत ॥५२॥कथं प्राचेतसत्वं स पुनर्लेभे महातपाः ।एतन्नः संशयं सूत व्याख्यातुं त्वमिहार्हसि ॥दौहित्रश्चैव सोमस्य कथं श्वशुरतां गतः ॥५३॥उत्पत्तिश्च निरोधश्च नित्यं भूतेषु भो द्विजाः ।ऋषयोऽत्र न मुह्यन्ति विद्यावन्तश्च ये जनाः ॥५५॥युगे युगे भवन्त्येते पुनर्दक्षादयो नृपाः ।पुनश्चैवच विरुध्यन्ते विद्वांस्तत्र न मुह्यति ॥५५॥ज्यैष्ठ्यं कानिष्ठ्यमप्येषां पूर्वं नासीद्विजोत्तमाः ।तप एव गरीयोऽभूत्प्रभावश्चैव कारणम् ॥५६॥इमां विसृष्टिं दक्षस्य यो विद्यात् सचराचराम् ।प्रजावनानायुरुत्तीर्णः स्वर्गलोके महीयते ॥५७॥इति ब्रह्ममहापुराणे सृष्टिकथनं नाम द्वितीयोऽध्यायः ॥२॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP