संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्| सर्गः ११६ निर्वाणप्रकरणस्य पूर्वार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ निर्वाणप्रकरणं - सर्गः ११६ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ११६ Translation - भाषांतर श्रीराम उवाच ।भगवन्सर्वधर्मज्ञ चित्तेऽहंकारनामनि ।गलिते वा गलद्रूपे लिङ्गं सत्त्वस्य किं भवेत् ॥१॥श्रीवसिष्ठ उवाच ।बलादपि हि संजाता न लिम्पन्त्याशयं सितम् ।लोभमोहादयो दोषाः पयांसीव सरोरुहम् ॥२॥मुदिताद्याः श्रियो वक्रं न मुञ्चन्ति कदाचन ।गलत्यहंकारमये चित्ते गलति दुष्कृते ॥३॥वासनाग्रन्थयश्छिन्ना इव त्रुट्यन्त्यलं शनैः ।कोपस्तानवमायाति मोहो मान्द्यं हि गच्छति ॥४॥कामः क्लमं गच्छति च लोभः क्वापि पलायते ।नोल्लसन्तीन्द्रियाण्युच्चैः खेदः स्फुरति नोच्चकैः ॥५॥न दुःखान्यपब्रंहन्ति न वल्गन्ति सुखानि च ।सर्वत्र समतोदेति हृदि शैत्यप्रदायिनी ॥६॥सुखदुःखादयस्त्वेते दृश्यन्ते यदि वा मुखे ।दृश्यन्त एव तुच्छत्वान्नानुलिम्पन्ति ते मनः ॥७॥चित्ते गलति गीर्वाणगणस्य स्पृहणीयताम् ।साधुर्गच्छत्युदेत्यस्य समता शीतचन्द्रिका ॥८॥उपशान्तं च कान्तं च सेव्यमप्रतिरोधि च ।निभृतं चोर्जितं स्वच्छं वहतीत्थं महद्वपुः ॥९॥भावाभावविरुद्धोऽपि विचित्रोऽपि महानपि ।नानन्दाय न खेदाय सतां संसृतिविभ्रमः ॥१०॥बुद्ध्यालोकेन साध्येऽस्मिन्वस्तुन्यस्तमितापदि ।प्रवर्तते न यो मोहात्तं धिगस्तु नराधमम् ॥११॥विश्रान्तिमाप्तुमुचितां चिरमंग दुःख-रत्नाकरं जननसागरमुत्तितीर्षोः ।कोऽहं कथं जगदिदं च परं च किं स्या-त्किं भोगकैरिति मतिः परमोऽभ्युपायः ॥१२॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पू० गलितचित्तलक्षणकथनं नाम षोडशाधिकशततमः सर्गः ॥११६॥ N/A References : N/A Last Updated : September 25, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP