मराठी मुख्य सूची|मराठी साहित्य|पोथी आणि पुराण|श्रीसप्तशतीगुरुचरित्रसार|
श्रीवासुदेवानंदसरस्वतीचरितम्

श्रीवासुदेवानंदसरस्वतीचरितम्

श्रीवासुदेवानंदसरस्वतीचरितम्


सीताराममहाराजकृतम्
श्रीगणेशाय नम: । श्रीगुरुदत्तात्रेयाय नम: । कौंकणाख्यप्रदेशे तु राजधानी बहुश्रुता । सावंतवाटिका नात्मा सर्वलक्षणलक्षिता ॥१॥
तस्या: समीपे सुपुण्यो माणग्रामोस्ति सुंदर: । तद्ग्रामे निर्मला नाम्ना पापघ्नी वर्तते नदी ॥२॥
तत्र कश्चिद्द्विजवरो गणेशो नामधारक: । टेंब्योपाव्होतिविख्यात: सदाचाररतो गृही ॥३॥
आसीत्तस्त्री सुशीला च रमानाम्नी पतिव्रता । तत्प्राक्पुण्यचयाद्दत: प्रसन्नोभूद्वरं ददौ ॥४॥
धृतव्रतासि भद्रं ते श्रद्धयाराधितस्त्वया । छेत्ता ते हृदयग्रंथिर्भवेत्पुत्रो मम प्रिय: ॥५॥
इति तस्यै वरं दत्वा भगवानत्रिनंदन: । विचारयामास हृदि मत्समो नास्ति कश्चन ॥६॥
अतोवतीर्य मेदिन्यां स्वधर्मपरिपालनं । करिष्यामीति निश्चित्य स्वयमेवाभवत्सुत: ॥७॥
आनंदवत्सरे मासि श्रावणे च सितेतरे । पंचम्यां रविवारे च जज्ञे स्वयमजो विभु: ॥८॥
य आचारव्यवहृतिकुशलो बालभावत: । ब्रह्मचर्याद्याश्रमादीन् स्वीकृत्य विधिपूर्वकम् ॥९॥
कर्माचरन्ननासक्तो आप्तकामो जितेंद्रिय: । शीतोष्णादिद्वंद्वहीनो अमानी मानद: कृती ॥१०॥
सर्वलक्षणसंपन्न: सर्वविद्याविशारद: । आत्मक्रीड आत्मरति: क्रियावान् समदृड्मुनि: ॥११॥
धर्मं गोप्तुं सतस्त्रातुं चचार धरणीतले । मेनिरे भगवद्रूपं वासुदेवं त्र्यधीश्वरं ॥१२॥  
कुंडीदंडधरं शांतं काषायांबरधारिणं । श्रीपादश्रीवल्लभो यमवतीर्णोस्ति भूतले ॥१३॥  
मेदिनीं पावनीकृत्य कृतकृत्यो ययौ स्वयं । रेवायामुत्तरे तीरे देशे गुर्जरसंज्ञके ॥१४॥
तार्क्ष्येश्वराभिधानें तु क्षेत्रे परमपावने । उवास गौप्यरूपेण सतां प्रत्यक्षदो विभु: ॥१५॥
यो जागर्ति सदा स्वीयभक्तानां गुप्तये कलौ । नररूपेण यतिराट् सोsस्मान्रक्षतु सर्वदा ॥१६॥
इत्थं षोडशभि: श्लोकै: श्रीगुरोश्वरितं शुभं । सीतारामेण रचितं य: पठेत् स सुखी भवेत् ॥१७॥
इति श्रीवासुदेवानंदस्वामिमहाराजानुजश्रीसीताराममहाराजकृतं श्रीसद्गुरुचरितस्तोत्रं संपूर्णम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP