मिथ्याचारात् विना।
Ex. बाबा आमटे महोदयेन सामान्यं जीवनम् व्यतीतम्।
ONTOLOGY:
इत्यादि (STE)">अवस्थासूचक (Stative) ➜ इत्यादि (DES)">विवरणात्मक (Descriptive) ➜ इत्यादि (ADJ)">विशेषण (Adjective)
Wordnet:
nepसामान्य
urdسادہ , فطری , معمولی , عام यः समानरूपेण सर्वेषु वर्तते।
Ex. गतिशीलता इति प्राणिनां सामान्यः गुणः अस्ति।
ONTOLOGY:
इत्यादि (QUAL)">गुणसूचक (Qualitative) ➜ इत्यादि (DES)">विवरणात्मक (Descriptive) ➜ इत्यादि (ADJ)">विशेषण (Adjective)
Wordnet:
asmসর্ব ্সাধাৰণ
mniꯄꯨꯝꯅꯃꯛꯀꯤ꯭ꯑꯣꯏꯕ꯭ꯃꯥꯟꯅꯕ
यस्य कोऽपि विशेषः नास्ति।
Ex. एषा सामान्या शाटिका।
ONTOLOGY:
इत्यादि (QUAL)">गुणसूचक (Qualitative) ➜ इत्यादि (DES)">विवरणात्मक (Descriptive) ➜ इत्यादि (ADJ)">विशेषण (Adjective)
Wordnet:
hinसामान्य
kokसामान्य
marसामान्य
mniꯏꯆꯝ꯭ꯆꯝꯕ
nepसामान्य
urdمعمولی , عام , کام چلاؤ , ادنیٰٰٰٰٰٰٰٰ , مروجہ परस्परैः संयुक्ताः पदार्थाः ।
Ex. सामान्यानि कदलीफलं खादितुं सः अवमन्यते ।
ONTOLOGY:
इत्यादि (STE)">अवस्थासूचक (Stative) ➜ इत्यादि (DES)">विवरणात्मक (Descriptive) ➜ इत्यादि (ADJ)">विशेषण (Adjective)
यद् कस्यापि मानदण्डस्य अनुसारम् अस्ति ।
Ex. उत्पातस्य अनन्तरं नगरस्य स्थितिः शनैः शनैः सामान्या भवति ।
ONTOLOGY:
इत्यादि (STE)">अवस्थासूचक (Stative) ➜ इत्यादि (DES)">विवरणात्मक (Descriptive) ➜ इत्यादि (ADJ)">विशेषण (Adjective)