संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय १००

बृहत्संहिताः - अध्याय १००

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


प्रियभूषणः स्वरूपः ( सुरूपः) सुभगो दक्षोऽश्विनीषु मतिमांश्च । कृतनिश्चयसत्यारुग्दक्षः सुखितश्च भरणीषु ॥१॥

बहुभुक् परदाररतः तेजस्वी कृत्तिकासु विख्यातः । रोहिण्यां सत्यशुचिः प्रियंवदः स्थिरः स्वरूपश्च ( स्थिरसुरूपश्च) ॥२॥

चपलश्चतुरो भीरुः पटुरुत्साही धनी मृगे भोगी । शठगर्वितचण्डकृतघनहिंस्रपापश्च रौद्रर्क्षे ॥३॥

दान्तः सुखी सुशीलो दुर्मेधा रोगभाक् पिपासुश्च । अल्पेन च सन्तुष्टः पुनर्वसौ जायते मनुजः ॥४॥

शान्तात्मा सुभगः पण्डितो धनी धर्मसंश्रितः पुष्ये । शठसर्वभक्षक्ष्य ( भक्ष) ( भक्ष्य) पापः कृतघ्नधूर्तश्च भौजंगे ॥५॥

बहुभृत्यधनी भोगी सुरपितृभक्तो महोद्यमः पित्र्ये । प्रियवाग् दाता द्युतिमान् अटनो नृपसेवको भाग्ये ॥६॥

सुभगो विद्याप्तधनो भोगी सुखभाग् द्वितीयफल्गुन्याम् । उत्साही धृष्टः पानपोऽघृणी तस्करो हस्ते ॥७॥

चित्रांबरमाल्यधरः सुलोचनांगश्च चित्रायां ( भवति चित्रायां) । दन्तो वणिक् तृषालुः ( कृपालुः) प्रियवाग् धर्माश्रितः स्वातौ ॥८॥

ईर्षुः ( इर्ष्युः) लुब्धो द्युतिमान् वचनपटुः कलहकृद् विशाखासु । आढ्यो विदेशवासी क्षुधालुः अटनोऽनुराधासु ॥९॥

ज्येष्ठासु न बहुमित्रः सन्तुष्टो धर्मकृत् प्रचुरकोपः । मूले मानी धनवान् सुखी न हिंस्रः स्थिरो भोगी ॥१०॥

इष्टानन्दकलत्रो वीरो दृढसौहृदश्च जलदेवे । वैश्वे विनीतधार्मिकबहुमित्रकृतज्ञसुभगश्च ॥११॥

श्रीमान् श्रवणे श्रुतवान् उदारदारो धनान्वितः ख्यातः । दाताआढ्यशूरगीतिप्रियो धनिष्ठासु धनलुब्धः ॥१२॥

स्फुटवाग् व्यसनी रिपुहा साहसिकः शतभिषक्सु दुर्ग्राह्यः । भद्रपदासूद्विग्नः स्त्रीजितधनपटुः अदाता च ॥१३॥

वक्ता सुखी प्रजावान् जितशत्रुः धार्मिको द्वितीयासु । संपूर्णांगः सुभगः शूरः शुचिः अर्थवान् पौष्णे ॥१४॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP