संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय २९

बृहत्संहिताः - अध्याय २९

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


फलकुसुमसंप्रवृद्धिं वनस्पतीनां विलोक्य विज्ञेयम् । सुलभत्वं द्रव्याणां निष्पत्तिश्चापि सस्यानाम् ॥१॥

शालेन कलमशाली रक्ताशोकेन रक्तशालिश्च । पाण्डूकः क्षीरिकया नीलाशोकेन सूकरकः ॥२॥

न्यग्रोधेन तु यवकः तिन्दुकवृद्ध्या च षष्टिको भवति । अश्वत्थेन ज्ञेया निष्पत्तिः सर्वसस्यानाम् ॥३॥

जंबूभिः तिलमाषाः शिरीषवृद्ध्या च कंगुनिष्पत्तिः । गोधूमाश्च मधूकैः यववृद्धिः सप्तपर्णेन ॥४॥

अतिमुक्तककुन्दाभ्यां कर्पासं सर्षपान् वदेदशनैः । बदरीभिश्च कुलत्थांश्चिरविल्वेन ( चिरबिल्वेन) आदिशेत्मुद्गान् ॥५॥

अतसी वेतसपुष्पैः पलाशकुसुमैश्च कोद्रवा ज्ञेयाः । तिलकेन शंखमौक्तिकरजतानि अथ चैंगुदेन शणाः ॥६॥ ( शणः)

किरणश्च हस्तिकर्णैः आदेश्या वाजिनोऽश्वकर्णेन । गावश्च पाटलाभिः कदलीभिः अजाविकं भवति ॥७॥

चंपककुसुमैः कनकं विद्रुमसंपग बन्धुजीवेन । कुरवक वृद्ध्या वज्रं वैदूर्यं निन्दिकावर्तैः ॥८॥ ( कुरुवक)

विन्द्याग सिन्धुवारेण मौक्तिकं कारुकाः कुसुंभेन । रक्तोत्पलेन राजा मन्त्री नीलोत्पलेनोक्तः ॥९॥ ( कुंकुमं)

श्रेष्ठी सुवर्णपुष्पात् ( पुष्पैः) पद्मैः विप्राः पुरोहिताः कुमुदैः । सौगन्धिकेन बलपतिः अर्केण हिरण्यपरिवृद्धिः ॥१०॥

आम्रैः क्षेमं भल्लातकैः भयं पीलुभिः तथारोग्यम् । खदिरशमीभ्यां दुर्भिक्षमर्जुनैः शोभना वृष्टिः ॥११॥

पिचुमन्दनागकुसुमैः सुभिक्षमथ मारुतः कपित्थेन । निचुलेनावृष्टिभयं व्याधिभयं भवति कुटजेन ॥१२॥

दूर्वाकुशकुसुमाभ्यामिक्षुः वह्निश्च कोविदारेण । श्यामालताभिवृद्ध्या बन्धक्यो वृद्धिमायान्ति ॥१३॥

यस्मिन् काले स्निग्धनिश्छिद्रपत्राः । संदृश्यन्ते वृक्षगुल्मा लताश्च । तस्मिन् वृष्टिः शोभना सप्रदिष्टा । रूक्षैश्छिद्रैः अल्पमंभः प्रदिष्टम् ॥१४॥ ( देशे)

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP