संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय ६

बृहत्संहिताः - अध्याय ६

बृहत्संहिता ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


यद्युदयर्क्षाद् वक्रं करोति नवमाष्टसप्तमर्क्षेषु । तद्वक्त्रां ( तद्वक्रं) उष्णमुदये पीडाकरमग्निवार्त्तानाम् ॥१॥

द्वादशदशमैकादशनक्षत्राद् वक्रिते कुजेऽश्रुमुखम् । दूषयति रसान् उदये करोति रोगान् अवृष्टिं च ॥२॥

व्यालं त्रयोदशर्क्षागतुर्दशाद् वा विपच्यतेऽस्तमये । दंष्ट्रिव्यालमृगेभ्यः करोति पीडां सुभिक्षं च ॥३॥

रुधिराननमिति वक्त्रं पंचदशात् षोडशाग विनिवृत्ते । तत्कालं मुखरोगं सभयं च सुभिक्षमावहति ॥४॥

असिमुशलं सप्तदशादष्टादशतोऽपि वा तदनुवक्रे । दस्युगुणेभ्यः पीदां करोत्यवृष्टिं सशस्त्रभयाम् ॥५॥

भाग्यार्यमा उदिते यदि निवर्तते वैश्वदैवते भौमः । प्राजापत्येऽस्तमितः त्रीन् अपि लोकान् निपीडयति ॥६॥

श्रवणौदितस्य वक्रं पुष्ये मूर्धाभिषिक्तपीडाकृत् । यस्मिन्न् ऋक्षेऽभ्युदितः तद्दिग्व्यूहान् जनान् हन्ति ॥७॥

मध्ये न यदि मघानां गतागतं लोहितः करोति ततः । पाण्ड्यो नृपो विनश्यति शस्त्रौद्योगाद् भयमवृष्टिं ॥८॥

भित्त्वा मघा ( मघां) विशाखां भिन्दन् भौमः करोति दुर्भिक्षम् । मरकं करोति घोरं यदि भित्त्वा रोहिणीं याति ॥९॥

दक्षिणतो रोहिण्याः चरन् महीजोर्घवृष्टिनिग्रहकृत् । धूमायन् सशिखो वा विनिहन्यात् पारियात्रस्थान् ॥१०॥

प्राजापत्ये श्रवणे मूले त्रिषु चौत्तरेषु ( तिसृषूत्तरासु) शाक्रे च । विचरन् घननिवहानामुपघातकरः क्षमातनयः ॥११॥

चारोदयाः प्रशस्ताः श्रवणमघादित्यहस्तमूलेषु ( मूलहस्तेषु) । एकपदाश्विशाखाप्राजापत्येषु च कुजस्य ॥१२॥

विपुलविमलमूर्तिः किंशुकाशोकवर्णः स्फुटरुचिरमयूखः तप्तताम्रप्रभाभः । विचरति यदि मार्गं चौत्तरं मेदिनीजः शुभकृदवनिपानां हार्दिदश्च प्रजानाम् ॥१३॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP