संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय १४

बृहत्संहिताः - अध्याय १४

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


नक्षत्रत्रयवर्गैः आग्नेयाद्यैः व्यवस्थितैः नवधा ॥॥ भारतवर्षे मध्य ( मध्यात्) प्रागादिविभाजिता देशाः ॥१॥

भद्रारिमेदमाण्डव्यसाल्वनीपोज्जिहानसंख्याताः॥ मरुवत्सघोषयामुनसारस्वतमत्स्यमाध्यमिकाः ॥२॥

माथुरकोपज्योतिषधर्मारण्यानि शूरसेनाश्च॥ गौरग्रीवोद्देहिकपाण्डुगुडाश्वत्थपांचालाः ॥३॥

साकेतकंककुरुकालकोटिकुकुराश्च पारियात्रनगः॥ औदुंबरकापिष्टलगजाह्वयाश्चेति मध्यमिदम् ॥४॥

अथ पूर्वस्यामञ्जनवृषभध्वजपद्ममाल्यवद्गिरयः॥ व्याघ्रमुखसुह्मकर्वटचान्द्रपुराः शूर्पकर्णाश्च ॥५॥

खसमगधशिबिरगिरिमिथिलसमतटोड्राश्ववदनदन्तुरकाः॥ प्राग्ज्योतिषलौहित्यक्षीरोदसमुद्रपुरुषादाः ॥६॥

उदयगिरिभद्रगौडकपौण्ड्रोत्कलकाशिमेकलांबष्ठाः॥ एकपदताम्रलिप्त ( तामलिपित) ककोशलका वर्धमानाश्च ॥७॥

आग्नेय्यां दिशि कोशलकलिंगवंगोपवंगजठरांगाः॥ शौलिकविदर्भवत्सान्ध्रचेदिकाश्च ऊर्ध्वकण्ठाश्च ॥८॥

वृषनालिकेरचर्मद्वीपा विन्ध्यान्तवासिनः त्रिपुरी ॥॥ श्मश्रुधरहेमकुड्य ( कूट्य) व्यालग्रीवा महाग्रीवाः ॥९॥

किष्किन्धकण्टकस्थलनिषादराष्ट्राणि पुरिकदाशार्णाः सह नग्नपर्णशबरैः आश्लेषाद्ये त्रिके देशाः ॥१०॥

अथ दक्षिणेन लंकाकालाजिनसौरिकीर्णतालिकटाः॥ गिरिनगरमलयदर्दुरमहेन्द्रमालिन्द्यभरुकच्छाः ॥११॥

कंकटकंकण ( टंकण) वनवासिशिबिकफणिकारकोंकणाभीराः॥ आकरवेणावर्तक ( वन्तक) दशपुरगोनर्दकेरलकाः ॥१२॥

कर्णाटमहाटविचित्रकूटनासिक्यकोल्लगिरिचोलाः॥ क्रौंचद्वीपजटाधरकावेर्यो रिष्यमूकश्च ॥१३॥

वैदूर्यशंखमुक्तात्रिवारिचरधर्मपट्टनद्वीपाः॥ गणराज्यकृष्णवेल्लूरपिशिकशूर्पाद्रिकुसुमनगाः ॥१४॥

तुंबवनकार्मणय ( मणेय) कयाम्योदधितापसाश्रमा ऋषिकाः॥ कांचीमरुचीपट्टनचेर्यार्यकसिंहला ऋषभाः ॥१५॥

बलदेवपट्टनं दण्डकावनतिमिंगिलाशना भद्राः॥ कच्छोऽथ कुञ्जरदरी सताम्रपर्णीति विज्ञेयाः ॥१६॥

नैरृत्यां दिशि देशाः पह्लवकांबोजसिन्धुसौवीराः॥ वडवामुखारवांबष्ठकपिलनारीमुखानर्ताः ॥१७॥

फेणगिरियवनमार्गर ( माकर) कर्णप्रावेयपारशवशूद्राः॥ बर्बरकिरातखण्डक्रव्यादा ( क्रव्याश्या) भीरचंचूकाः ॥१८॥

हेमगिरिसिन्धुकालकरैवतकसुराष्ट्रबादरद्रविडाः॥ स्वात्याद्ये भत्रितये ज्ञेयश्च महार्णवोऽत्रैव ॥१९॥

अपरस्यां मणिमान् मेघवान् वनौघः क्षुरार्पणोऽस्तगिरिः॥ अपरान्तकशान्तिकहैहयप्रशस्ताद्रिवोक्काणाः ॥२०॥

पंचनदरमठपारततारक्षितिजृंगवैश्यकनकशकाः ॥॥ निर्मर्यादा म्लेच्छा ये पश्चिमदिक्स्थिताः ते च ॥२१॥

दिशि पश्चिमोत्तरस्यां माण्डव्यतुषार ( तुखार) तालहलमद्राः॥ अश्मककुलूतहलडाः ( हडः) स्त्रीराज्यनृसिंहवनखस्थाः ॥२२॥

वेणुमती फल्गुलुका गुलुहा मरुकुच्चचर्मरंगाख्याः॥ एकविलोचनशूलिकदीर्घग्रीवास्यकेशाश्च ॥२३॥

उत्तरतः कैलासो हिमवान् वसुमान् गिरिः धनुष्मांश्च॥ क्रौंचो मेरुः कुरवः तथोत्तराः क्षुद्रमीनाश्च ॥२४॥

कैकयवसातियामुनभोगप्रस्थार्जुनायनाग्नीध्राः॥ आदर्शान्तः ( आदर्शान्त) द्वीपित्रिगर्ततुरग आननाः श्वमुखाः ( आननाश्वमुखाः) ॥२५॥

केशधरचिपिटनासिकदासेरकवाटधानशरधानाः॥ तक्षशिलपुष्कलावतकैलावतकण्ठधानाश्च ॥२६॥

अंबरमद्रकमालवपौरवकच्छारदण्डपिंगलकाः॥ माणहलहूणकोहलशीतकमाण्डव्यभूतपुराः ॥२७॥

गान्धारयशोवतिहेमतालराजन्यखचरगव्याश्च॥ यौधेयदासमेयाः श्यामाकाः क्षेमधूर्ताश्च ॥२८॥

ऐशान्यां मेरुकनष्टराज्यपशुपालकीरकाश्मीराः ॥॥ अभिसारदरदतंगणकुलूतसैरिन्ध्र ( इन्ध) वनराष्ट्राः ॥२९॥

ब्रह्मपुरदार्वडामरवनराज्यकिरातचीनकौणिन्दाः ॥॥ भल्लाः पटोल ( भल्लापलोल) जटासुरकुनटखस ( कुनठखष) घोषकुचिकाख्याः ॥३०॥

एकचरणानुविद्धाः ( अनुविश्वाः) सुवर्णभूर्वसुधनं ( वनं) दिविष्ठाश्च ॥॥ पौरवचीरनिवासि ( निवासन) त्रिनेत्रमुञ्जाद्रिगान्धर्वाः ( गन्धर्वाः) ॥३१॥

वर्गैः आग्नेयाद्यैः क्रूरग्रहपीडितैः क्रमेण नृपाः॥ पांचालो मागधिकः कालिंगश्च क्षयं यान्ति ॥३२॥

आवन्तोऽथानर्तो मृत्युं चायाति सिन्धुसौवीरः॥ राजा च हारहौरो मद्रेशोऽन्यश्च कौणिन्दः ॥३३॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP